15. अत्तदण्डसुत्तनिद्देसवण्णना

170. पन्नरसमे अत्तदण्डसुत्तनिद्देसे अत्तदण्डा भयं जातन्ति पठमगाथाय अत्थो– यं लोकस्स दिट्ठधम्मिकं वा सम्परायिकं वा भयं जातं, तं सब्बं अत्तदण्डा भयं जातं अत्तनो दुच्चरितकारणा जातं, एवं सन्तेपि जनं पस्सथ मेधगं, इमं साकियादिजनं पस्सथ अञ्ञमञ्ञं मेधगं हिंसकं बाधकन्ति. एवं तं पटिविरुद्धं विप्पटिपन्नं जनं परिभासित्वा अत्तनो सम्मा पटिपत्तिदस्सनेन तस्स संवेगं जनेतुं आह “संवेगं कित्तयिस्सामि, यथा संविजितं मया”ति. पुब्बे बोधिसत्तेनेव सताति अधिप्पायो.
तयोति गणनपरिच्छेदो. दण्डाति दुच्चरिता. कायदण्डोति कायदुच्चरितं. वचीदण्डादीसुपि एसेव नयो. तिविधं कायदुच्चरितन्ति पाणातिपातादिकायतो पवत्तं दुट्ठुं चरितं, किलेसपूतिकत्ता वा दुट्ठु चरितन्ति लद्धनामं तिविधं दुच्चरितं कायदुच्चरितं. चतुब्बिधन्ति मुसावादादिचतुब्बिधं. तिविधन्ति अभिज्झादितिविधं. दिट्ठधम्मिकन्ति दिट्ठेव धम्मे इमस्मिंयेव अत्तभावे पटिसंवेदनीयं. सम्परायिकन्ति अनागते अत्तभावे पटिसंवेदनीयं. आगुचारीति पापकारी अपराधकारी. तमेनं राजा परिभासतीति पापकारिं राजा परिभासति, भयं उप्पादेति. दुक्खं दोमनस्सं पटिसंवेदेतीति कायिकं दुक्खं चेतसिकं दोमनस्सं विन्दति. एतं भयं दुक्खं दोमनस्सन्ति एवरूपं भयञ्च दुक्खञ्च दोमनस्सञ्च. कुतो तस्साति तस्स चोरस्स कुतो उप्पन्नं. अत्तदण्डतो जातन्ति अत्तना कतदुच्चरिततो उप्पन्नं.
अन्तमसोति हेट्ठिमतो. सवचनीयम्पि करोति “न ते लब्भा इतो पक्कमितुन्”ति इतो इमम्हा गामादिना गन्तुं न लब्भा. न सक्का बहि निक्खमितुन्ति पलिबोधं सङ्गं करोति. धनजानिपच्चयापीति धनपरिहानिकारणापि. राजा तस्स विविधा कम्मकारणा कारापेति. कसाहिपि ताळेतीति कसादण्डकेहि पोथेति. वेत्तेहिपि ताळेतीति सकण्टकवेत्तलताहि पोथेति. अड्ढदण्डकेहीति-आदयो हेट्ठा वुत्तनयायेव. सुनखेहिपि खादापेतीति कतिपयानि दिवसानि आहारे अदत्वा छातसुनखेहि खादापेति. ते मुहुत्तेन अट्ठिकसङ्खलिकमेव करोति. सूले उत्तासेतीति सूलं आरोपेति. राजा इमेसं चतुन्नं दण्डानं इस्सरोति इमासं चतुन्नं आणानं कातुं राजा समत्थो.
सकेन कम्मेनाति सयंकतेन कम्मेन. तमेनं निरयपालाति एत्थ एकच्चे थेरा “निरयपाला नाम नत्थि, यन्तरूपं विय कम्ममेव कारणं कारेती”ति वदन्ति. तेसं तं “अत्थि निरयेसु निरयपालाति, आमन्ता. अत्थि च कारणिका”ति-आदिना नयेन अभिधम्मे (कथा. 866 आदयो) पटिसेधितमेव. यथा हि मनुस्सलोके कम्मकारणकारका अत्थि, एवमेव निरयेसु निरयपाला अत्थीति. तत्तं अयोखिलन्ति तिगावुतं अत्तभावं सम्पज्जलिताय लोहपथविया उत्तानकं निपज्जापेत्वा दक्खिणहत्थे तालप्पमाणं अयसूलं पवेसेन्ति, तथा वामहत्थादीसु. यथा च उत्तानकं निपज्जापेत्वा एवं उरेनपि वामपस्सेनपि दक्खिणपस्सेनपि निपज्जापेत्वा तं कम्मकारणं करोन्तियेव.
संवेसेत्वाति जलिताय लोहपथविया तिगावुतं अत्तभावं निपज्जापेत्वा. कुठारीहीति महतीहि गेहच्छादनस्स एकपक्खमत्ताहि कुठारीहि तच्छेन्ति, लोहितं नदी हुत्वा सन्दति, लोहपथवितो जाला उट्ठहित्वा तच्छितट्ठानं गण्हाति, महादुक्खं उप्पज्जति, तच्छन्ता पन सुत्ताहतं करित्वा दारु विय अट्ठंसम्पि छळंसम्पि करोन्ति. वासीहीति महासुप्पपमाणाहि वासीहि. रथे योजेत्वाति सद्धिं युगयोत्त-उपक्खरचक्ककुब्बरपाजनेहि सब्बतो पज्जलिते रथे योजेत्वा. महन्तन्ति महाकूटागारप्पमाणं. आरोपेन्तीति सम्पज्जलितेहि अयमुग्गरेहि पोथेन्ता आरोपेन्ति. सकिम्पि उद्धन्ति सुपक्कुत्थिताय उक्खलिया पक्खित्ततण्डुलं विय उद्धं अधो तिरियञ्च गच्छति. महानिरयेति अवीचिमहानिरयम्हि.
चतुक्कण्णोति चतुरस्समञ्जूसासदिसो. विभत्तोति चतुद्वारवसेन विभत्तो. भागसो मितोति द्वारवीथीनं वसेन भागे ठपेत्वा ठपेत्वा विभत्तो. परियन्तोति परिक्खित्तो. अयसाति उपरि नवयोजनिकेन अयपत्तेन छादितो. समन्ता योजनसतं फरित्वा तिट्ठतीति एवं फरित्वा तिट्ठति, यथा समन्ता योजनसते ठत्वा ओलोकेन्तस्स अक्खीनि यमकगोळका विय निक्खमन्ति. कदरियातपनाति सब्बेपि ते उस्सदेहि सद्धिं अट्ठ महानिरया कदरिया निच्चं तपन्तीति कदरियातपना. बलवदुक्खताय घोरा. कप्पट्ठिकानं अच्चीनं अत्थिताय अच्चिमन्तो. आसादेतुं घट्टेतुं दुक्करताय दुरासदा. दिट्ठमत्ता वा सुतमत्ता वा लोमानि हंसेन्तीति लोमहंसनरूपा. भीसनताय भिस्मा. भयजननताय पटिभया. सुखाभावेन दुखा.
पुरत्थिमाय भित्तियाति-आदिगाथानं एवं अवीचिनिरयोति परियन्तं कत्वा अयं सङ्खेपत्थो– अग्गिजालानं वा पन सत्तानं वा तेसं दुक्खस्स वा वीचि अन्तरं नत्थि एत्थाति अवीचि. तत्र हि पुरत्थिमादीहि भित्तीहि जालारासि उट्ठहित्वा पापकम्मिनो पुग्गले झापेन्तो पच्छिमादीसु भित्तीसु पटिहञ्ञति पहरति, ता च भित्तियो विनिविज्झित्वा परतो योजनसतं गण्हाति, हेट्ठा उट्ठिता उपरि पटिहञ्ञति, उपरि उट्ठिता हेट्ठा पटिहञ्ञति. एवं तावेत्थ जालानं वीचि नाम नत्थि. तस्स पन अन्तो योजनसतट्ठानं खीरवल्लिपिट्ठस्स पूरितनाळि विय सत्तेहि निरन्तरं पूरितं चतूहि इरियापथेहि पच्चन्तानं सत्तानं पमाणं नत्थि, न च अञ्ञमञ्ञं ब्याबाधेन्ति, सकसकट्ठानेयेव पच्चन्ति. एवमेत्थ सत्तानं वीचि नाम नत्थि. यथा पन जिव्हग्गे छ मधुबिन्दूनि सत्तमस्स तम्बलोहबिन्दुनो अनुदहनबलवताय अब्बोहारिकानि होन्ति, तथा तत्थ अनुदहनबलवताय सेसा छ अकुसलविपाकुपेक्खा अब्बोहारिका होन्ति, दुक्खमेव निरन्तरं पञ्ञायति. एवमेत्थ दुक्खस्स वीचि नाम नत्थि. निरस्सादट्ठेन निरयो.
तत्थ सत्ता महालुद्दाति तस्मिं निब्बत्ता सत्ता महन्ता लुद्दा. महाकिब्बिसकारिनोति महन्तदारुणकम्मकारिनो. अच्चन्तपापकम्मन्ताति एकंसेन पापकम्मिनो. पच्चन्ति न च मिय्यरेति छन्नं जालानमन्तरे पच्चन्ति, न च मिय्यन्ति. जातवेदसमो कायोति तेसं सरीरं अग्गिसदिसं. तेसं निरयवासिनन्ति तेसं पापकम्मानं निरयवासीनं. पस्स कम्मानं दळ्हत्तन्ति पापकम्मानं थिरभावं ओलोकेहि. न भस्मा होति नपी मसीति छारिकापि न होति अङ्गारोपि. पुरत्थिमेनाति यदा तं द्वारं अपारुतं होति, अथ तदभिमुखा धावन्ति, तेसं तत्थ छवि-आदीनि झायन्ति. द्वारसमीपं पत्तानञ्च तेसं तं पीधीयति, पच्छिमं अपारुतं विय खायति. एस नयो सब्बत्थ. अभिनिक्खमितासा तेति निरया निक्खमितुं आसा एतेसन्ति निक्खमितासा. मोक्खगवेसिनोति मुञ्चनुपायं एसन्ता गवेसन्तापि. न ते ततो निक्खमितुं, लभन्ति कम्मपच्चयाति ते सत्ता निरयतो निक्खमनद्वारं पापकम्मपच्चया नाधिगच्छन्ति. तेसञ्च पापकम्मन्तं, अविपक्कं कतं बहुन्ति तेसञ्च सत्तानं लामकं दारुणकम्मं अविपाकं बहुविधं नानप्पकारं अदिन्नविपाकं कतं उपचितं अत्थि.
संवेगन्ति विनिलनं. उब्बेगन्ति ठितट्ठानतो गमनं. उत्रासन्ति उब्बेजनं असन्निट्ठानं. भयन्ति चित्तुत्रासनं. पीळनन्ति घट्टनं. घट्टनन्ति पीळाकरणं. उपद्दवन्ति ईतिं. उपसग्गन्ति रुन्धनं.
171. इदानि यथानेन संविजितं, तं पकारं दस्सेन्तो “फन्दमानन्”ति-आदिमाह. तत्थ फन्दमानन्ति तण्हादिट्ठीहि कम्पमानं. अप्पोदकेति अप्पे उदके. अञ्ञमञ्ञेहि ब्यारुद्धे दिस्वाति नानासत्ते च अञ्ञमञ्ञेहि सद्धिं विरुद्धे दिस्वा. मं भयमाविसीति मं भयं पविट्ठं.
किलेसफन्दनाय फन्दमानन्ति रागादिकिलेसचलनाय चलमानं. पयोगोति कायवचीमनोपयोगो.
विरुद्धाति विरोधमापन्ना. पटिविरुद्धाति पटिमुखं हुत्वा विरोधमापन्ना, सुट्ठु विरुद्धा वा. आहताति कोधेन आहता पहता. पच्चाहताति पटिमल्ला हुत्वा आहता. आघातिताति घट्टिता. पच्चाघातिताति विसेसेन घट्टिता. पाणीहिपि उपक्कमन्तीति हत्थेहिपि पहरन्ति.
172. समन्तमसारो लोकोति निरयं आदिं कत्वा समन्ततो लोको असारो निच्चसारादिरहितो. दिसा सब्बा समेरिताति सब्बा दिसा अनिच्चताय कम्पिता. इच्छं भवनमत्तनोति अत्तनो ताणं इच्छन्तो. नाद्दसासिं अनोसितन्ति किञ्चि ठानं जरादीहि अनज्झावुट्ठं नाद्दक्खिन्ति.
असारोति न सारो, सारविरहितो वा. निस्सारोति सब्बेन सब्बं सारविरहितो. सारापगतोति सारतो अपगतो. निच्चसारसारेन वाति सततसारसङ्खातेन सारेन वा. उपरिपदद्वयेपि एसेव नयो. ये पुरत्थिमाय दिसाय सङ्खाराति ये पुरत्थिमाय दिसाय पच्चयेहि सङ्गम्म समागम्म कता सङ्खारा. तेपि एरिताति तेपि सङ्खारा कम्पिता. समेरिताति सम्मा कम्पिता. चलिताति चलनं गता. घट्टिताति उदयब्बयेन पीळिता. अनिच्चतायाति हुत्वा अभावताय. जातिया अनुगताति निब्बत्तिया अनुपविट्ठा. जराय अनुसटाति परिपक्कताय अनुपत्थटा. ब्याधिना अभिभूताति चातुविसमेन उप्पन्नब्याधिना अज्झोत्थटा. मरणेन अब्भाहताति मच्चुना अभि-आहता पहता. अताणाति रक्खविरहिता. अलेणाति लेणविरहिता. असरणाति नत्थि एतेसं सरणन्ति असरणा. असरणीभूताति सयं सरणकिच्चं न करोन्तीति असरणीभूता.
अत्तनो भवनन्ति निद्देसपदस्स उद्देसपदं. ताणन्ति पालनं. लेणन्ति लेणट्ठानं. सरणन्ति दुक्खनासनं. गतिन्ति पतिट्ठं. परायनन्ति परं अयनं. अज्झोसितंयेव अद्दसन्ति जरादीहि मद्दितंयेव अद्दक्खिं. सब्बं योब्बञ्ञन्ति योब्बनभावो योब्बञ्ञं, सचेतनानं सब्बं योब्बञ्ञं. जराय ओसितन्ति परिपाकाय जराय अवसितं मद्दितं. एवं सब्बत्थ.
173. ओसाने त्वेव ब्यारुद्धे, दिस्वा मे अरती अहूति योब्बञ्ञादीनं ओसानेयेव अन्तगमके एव विनासके एव जरादीहि ब्यारुद्धे आहतचित्ते सत्ते दिस्वा अरति मे अहोसि. अथेत्थ सल्लन्ति अथ एतेसु सत्तेसु रागादिसल्लं. हदयस्सितन्ति चित्तनिस्सितं.
योब्बञ्ञं जरा ओसापेतीति जरा अत्थङ्गमेति विनासेति. एवं सब्बत्थ.
174. “कथं आनुभावं सल्लन्”ति चे? येन सल्लेन ओतिण्णोति गाथा. तत्थ दिसा सब्बा विधावतीति सब्बा दुच्चरितदिसापि पुरत्थिमादिदिसापि विदिसापि धावति. तमेव सल्लमब्बुय्ह, न धावति न सीदतीति तमेव सल्लं उद्धरित्वा ता च दिसा न धावति, चतुरोघे च न सीदति.
अञ्ञाणन्ति-आदीसु ञाणदस्सनपटिपक्खतो अञ्ञाणं अदस्सनं. अभिमुखो हुत्वा धम्मेन न समेति न समागच्छतीति अनभिसमयो. अनुरूपतो धम्मे बुज्झतीति अनुबोधो. तप्पटिपक्खताय अननुबोधो. अनिच्चादीहि सद्धिं योजेत्वा न बुज्झतीति असम्बोधो. असन्तं असमञ्च बुज्झतीतिपि असम्बोधो. चतुसच्चधम्मं न पटिविज्झतीति अप्पटिवेधो. रूपादीसु एकधम्मम्पि अनिच्चादिसामञ्ञतो न सङ्गण्हातीति असङ्गाहणा. तमेव धम्मं न परियोगाहतीति अपरियोगाहणा. न समं पेक्खतीति असमपेक्खना. धम्मानं सभावं पति न अपेक्खतीति अपच्चवेक्खणा.