उद्धच्चविचिकिच्छावसेन पवत्तस्स विसाहारस्स पटिपक्खतो अविसाहारो. उद्धच्चविचिकिच्छावसेनेव गच्छन्तं चित्तं विक्खिपति नाम. अयं पन तथाविधो विक्खेपो न होतीति अविक्खेपो. उद्धच्चविचिकिच्छावसेनेव चित्तं विसाहटं नाम होति, इतो चितो च हरीयति, अयं पन एवं अविसाहटमानसस्स भावोति अविसाहटमानसता. समथोति तिविधो समथो चित्तसमथो अधिकरणसमथो सब्बसङ्खारसमथोति. तत्थ अट्ठसु समापत्तीसु चित्तेकग्गता चित्तसमथो नाम. तञ्हि आगम्म चित्तचलनं चित्तविप्फन्दितं सम्मति वूपसम्मति, तस्मा सो चित्तसमथोति वुच्चति. सम्मुखाविनयादिसत्तविधो समथो अधिकरणसमथो नाम. तञ्हि आगम्म तानि तानि अधिकरणानि सम्मन्ति वूपसम्मन्ति, तस्मा सो अधिकरणसमथोति वुच्चति. यस्मा पन सब्बे सङ्खारा निब्बानं आगम्म सम्मन्ति वूपसम्मन्ति वूपसम्मन्ति, तस्मा तं सब्बसङ्खारसमथोति वुच्चति. इमस्मिं अत्थे चित्तसमथो अधिप्पेतो. समाधिलक्खणे इन्दट्ठं कारेतीति समाधिन्द्रियं. उद्धच्चे न कम्पतीति समाधिबलं. सम्मासमाधीति याथावसमाधि निय्यानिकसमाधि. 157. अथस्स भगवा यस्मा इन्द्रियसंवरो सीलस्स रक्खा, यस्मा वा इमिनानुक्कमेन देसियमाना अयं देसना तासं देवतानं सप्पाया, तस्मा इन्द्रियसंवरतो पभुति पटिपदं दस्सेन्तो चक्खूहीति-आदि आरद्धो. तत्थ चक्खूहि नेव लोलस्साति अदिट्ठदक्खितब्बादिवसेन चक्खूहि लोलो नेव अस्स. गामकथाय आवरये सोतन्ति तिरच्छानकथाय सोतं आवरेय्य. चक्खुलोलियेनाति चक्खुद्वारे उप्पन्नलोलवसेन चक्खुलोलियेन. अदिट्ठं दक्खितब्बन्ति अदिट्ठपुब्बं रूपारम्मणं पस्सितुं युत्तं. दिट्ठं समतिक्कमितब्बन्ति दिट्ठपुब्बरूपारम्मणं अतिक्कमितुं युत्तं. आरामेन आरामन्ति पुप्फारामादि-आरामेन फलारामादिं वा पुप्फारामादिं वा. दीघचारिकन्ति दीघचरणं. अनवट्ठितचारिकन्ति असन्निट्ठानचरणं. अनुयुत्तो होति रूपदस्सनायाति रूपारम्मणदस्सनत्थाय पुनप्पुनं युत्तो होति. अन्तरघरं पविट्ठोति उम्मारब्भन्तरं पविट्ठो. वीथिं पटिपन्नोति अन्तरवीथिं ओतिण्णो. घरमुखानि ओलोकेन्तोति घरद्वारानि अवलोकेन्तो. उद्धं उल्लोकेन्तोति उपरिदिसं उद्धंमुखो हुत्वा विलोकेन्तो. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तं न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टे पन पसादवत्थुकेन चित्तेन पस्सति. ædis² पनेसा धनुना विज्झतीति-आदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेत्थ अत्थोति. निमित्तग्गाहीति इत्थिपुरिसनिमित्तं वा सुभनिमित्तादिकं वा किलेसवत्थुभूतं निमित्तं छन्दरागवसेन गण्हाति, दिट्ठमत्तेयेव न सण्ठाति. अनुब्यञ्जनग्गाहीति किलेसानं अनु-अनुब्यञ्जनतो पाकटभावकरणतो अनुब्यञ्जनन्ति लद्धवोहारं हत्थपादसितहसितकथित-आलोकितविलोकितादिभेदं आकारं गण्हाति. यत्वाधिकरणमेनन्ति-आदिम्हि यंकारणा यस्स चक्खुन्द्रियासंवरस्स हेतु एतं पुग्गलं सतिकवाटेन चक्खुन्द्रियं असंवुतं अपिहितचक्खुद्वारं हुत्वा विहरन्तं एते अभिज्झादयो धम्मा अन्वास्सवेय्युं अनुप्पबन्धेय्युं अज्झोत्थरेय्युं. तस्स संवराय न पटिपज्जतीति तस्स चक्खुन्द्रियस्स सतिकवाटेन पिदहनत्थाय न पटिपज्जति. एवंभूतोयेव च न रक्खति चक्खुन्द्रियं. न चक्खुन्द्रिये संवरं आपज्जतीतिपि वुच्चति. तत्थ किञ्चापि चक्खुन्द्रिये संवरो वा असंवरो वा नत्थि. न हि चक्खुपसादं निस्साय सति वा मुट्ठस्सच्चं वा उप्पज्जति. अपिच यदा रूपारम्मणं चक्खुस्स आपाथं आगच्छति, तदा भवङ्गे द्विक्खत्तुं उप्पज्जित्वा निरुद्धे किरियामनोधातु आवज्जनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, ततो चक्खुविञ्ञाणं दस्सनकिच्चं, ततो मनोधातु सम्पटिच्छनकिच्चं, ततो विपाकाहेतुकमनोविञ्ञाणधातु सन्तीरणकिच्चं, ततो किरियाहेतुकमनोविञ्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना उप्पज्जित्वा निरुज्झति, तदनन्तरं जवनं जवति. तत्रापि नेव भवङ्गसमये न आवज्जनादीनं अञ्ञतरसमये संवरो वा असंवरो वा अत्थि. जवनक्खणे पन सचे दुस्सील्यं वा मुट्ठस्सच्चं वा अञ्ञाणं वा अक्खन्ति वा कोसज्जं वा उप्पज्जति, असंवरो होति. एवं होन्तो पन सो चक्खुन्द्रिये असंवरोति वुच्चति. कस्मा? यस्मा तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरे चतूसु द्वारेसु असंवुतेसु किञ्चापि अन्तोघरद्वारकोट्ठकगब्भादयो संवुता, तथापि अन्तोनगरे सब्बं भण्डं अरक्खितं अगोपितमेव होति. नगरद्वारेन हि पविसित्वा चोरा यदिच्छन्ति तं करेय्युं, एवमेव जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. सद्धादेय्यानीति कम्मञ्च फलञ्च इधलोकञ्च परलोकञ्च सद्दहित्वा दिन्नानि. अयं मे ञातीति वा, मित्तोति वा, इदं वा पटिकरिस्सति, इदं वानेन कतपुब्बन्ति वा एवं न दिन्नानीति अत्थो. एवं दिन्नानि हि न सद्धादेय्यानि नाम होन्ति. भोजनानीति च देसनासीसमत्तमेतं, अत्थतो पन सद्धादेय्यानि भोजनानि भुञ्जित्वा चीवरानि पारुपित्वा सेनासनानि सेवमाना गिलानपच्चयभेसज्जं परिभुञ्जमानाति सब्बमेतं वुत्तमेव होति. सेय्यथिदन्ति निपातो. तस्सत्थो, कतमो होति. नच्चं नाम यंकिञ्चि नच्चं, तं मग्गं गच्छन्तेनापि गीवं पसारेत्वा दट्ठुं न वट्टति. गीतन्ति यंकिञ्चि गीतं. वादितन्ति यंकिञ्चि वादितं. पेक्खन्ति नटसमज्जं. अक्खानन्ति भारतरामायनादिकं. यस्मिं ठाने कथीयति, तत्थ गन्तुम्पि न वट्टति. पाणिस्सरन्ति कंसताळं, पाणिताळन्तिपि वदन्ति. वेताळन्ति घनताळं, मन्तेन मतसरीरुट्ठापनन्तिपि एके. कुम्भथूणन्ति चतुरस्स-अम्बणकताळं कुम्भसद्दन्तिपि एके. सोभनकन्ति नटानं अब्भोक्किरणं; सोभनकरं वा, पटिभानचित्तन्ति वुत्तं होति. चण्डालन्ति अयोगुळकीळा, चण्डालानं साणधोवनकीळातिपि वदन्ति. वंसन्ति वेणुं उस्सापेत्वा कीळनं. धोवनन्ति अट्ठिधोवनं, एकच्चेसु किर जनपदेसु कालङ्कते ञातके न झापेन्ति, निखणित्वा ठपेन्ति. अथ तेसं पूतिभूतं कायं ञत्वा नीहरित्वा अट्ठीनि धोवित्वा गन्धेहि मक्खेत्वा ठपेन्ति. ते नक्खत्तकाले एकस्मिं ठाने अट्ठीनि ठपेत्वा एकस्मिं ठाने सुरादीनि ठपेत्वा रोदन्ता परिदेवन्ता सुरं पिवन्ति. वुत्तम्पि चेतं अत्थि भिक्खवे दक्खिणेसु जनपदेसु धोवनं नाम, तत्थ होति अन्नम्पि पानम्पि खज्जम्पि भोज्जम्पि लेय्यम्पि पेय्यम्पि नच्चम्पि गीतम्पि वादितम्पि. अत्थेकं भिक्खवे धोवनं, नेतं नत्थीति वदामीति (a. नि. 10.107). एकच्चे पन इन्दजालेन अट्ठिधोवनं धोवनन्ति वदन्ति. हत्थियुद्धादीसु भिक्खुनो नेव हत्थि-आदीहि सद्धिं युज्झितुं, न ते युज्झापेतुं, न युज्झन्ते दट्ठुं वट्टति. निब्बुद्धन्ति मल्लयुद्धं. उय्योधिकन्ति यत्थ सम्पहारो दिय्यति. बलग्गन्ति बलगणनट्ठानं. सेनाब्यूहन्ति सेनानिवेसो, सकटब्यूहादिवसेन सेनाय निवेसनं. अनीकदस्सनन्ति तयो हत्थी पच्छिमं हत्थानीकन्ति-आदिना (पाचि. 324) नयेन वुत्तस्स अनीकस्स दस्सनं. न निमित्तग्गाही होतीति छन्दरागवसेन वुत्तप्पकारं निमित्तं न गण्हाति. एवं सेसपदानिपि वुत्तपटिपक्खनयेन वेदितब्बानि. यथा च हेट्ठा जवने दुस्सील्यादीसु उप्पन्नेसु तस्मिं असंवरे सति द्वारम्पि अगुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानीति वुत्तं, एवमिध तस्मिं सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. यथा किं? यथा नगरद्वारेसु संवुतेसु किञ्चापि अन्तोघरादयो असंवुता होन्ति, तथापि अन्तोनगरे सब्बं भण्डं सुरक्खितं सुगोपितमेव होति, नगरद्वारेसु पिहितेसु चोरानं पवेसो नत्थि. एवमेव जवने सीलादीसु उप्पन्नेसु द्वारम्पि गुत्तं होति, भवङ्गम्पि आवज्जनादीनिपि वीथिचित्तानि. तस्मा जवनक्खणे उप्पज्जमानोपि चक्खुन्द्रिये संवरोति वुत्तो. इतो परं हेट्ठा च उपरि च वुत्तपरियायेन अत्थो वेदितब्बो. विसूकदस्सनाति पटाणीदस्सनतो. गामकथाति गामवासीनं कथा. बात्तिंसाति द्वत्तिंस. अनिय्यानिकत्ता सग्गमोक्खमग्गानं तिरच्छानभूता कथाति तिरच्छानकथा. तत्थ राजानं आरब्भ महासम्मतो मन्धाता धम्मासोको एवं महानुभावोति-आदिना नयेन पवत्ता कथा राजकथा. एस नयो चोरकथादीसु. तेसु असुको राजा अभिरूपो दस्सनीयोति-आदिना नयेन गेहस्सितकथाव तिरच्छानकथा होति. सोपि नाम एवं महानुभावो खयं गतोति एवं पवत्ता पन कम्मट्ठानभावे तिट्ठति. चोरेसुपि मूलदेवो एवं महानुभावो, मेघमालो एवं महानुभावोति तेसं कम्मं पटिच्च अहो सूराति गेहस्सितकथाव तिरच्छानकथा. युद्धेपि भारतयुद्धादीसु असुकेन असुको एवं मारितो एवं विद्धोति कामस्सादवसेनेव कथा तिरच्छानकथा. तेपि नाम खयं गताति एवं पवत्ता पन सब्बत्थ कम्मट्ठानमेव होति. अपि च अन्नादीसु एवं वण्णवन्तं गन्धवन्तं रसवन्तं फस्ससम्पन्नं खादिम्ह भुञ्जिम्ह पिविम्ह परिभुञ्जिम्हाति कामस्सादवसेन कथेतुं न वट्टति, सात्थकं पन कत्वा पुब्बे एवं वण्णादिसम्पन्नं अन्नं पानं वत्थं सयनं मालं गन्धं सीलवन्तानं अदम्ह, चेतियपूजं अकरिम्हाति कथेतुं वट्टति. ѱतिकथादीसु पन अम्हाकं ञातका सूरा समत्थाति वा, पुब्बे मयं एवं विचित्रेहि यानेहि विचरिम्हाति वा अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा तेपि नो ञातका खयं गताति वा, पुब्बे मयं एवरूपा उपाहना सङ्घस्स अदम्हाति वा कथेतुं वट्टति. गामकथापि सुनिविट्ठदुन्निविट्ठसुभिक्खदुब्भिक्खादिवसेन असुकगामवासिनो सूरा समत्थाति वा एवं अस्सादवसेन वत्तुं न वट्टति, सात्थकं पन कत्वा सद्धा पसन्नाति वा, खयवयं गताति वा वत्तुं वट्टति. निगमनगरजनपदकथासुपि एसेव नयो. इत्थिकथापि वण्णसण्ठानादीनि पटिच्च अस्सादवसेन न वट्टति, सद्धा पसन्ना, खयवयं गताति एवमेव वट्टति. सूरकथापि नन्दिमित्तो नाम योधो सूरो अहोसीति अस्सादवसेन न वट्टति. सद्धो अहोसि, खयवयं गतोति एवमेव वट्टति. विसिखाकथापि असुका विसिखा सुनिविट्ठा दुन्निविट्ठा सूरा समत्थाति अस्सादवसेन न वट्टति. सद्धा पसन्ना, खयवयं गताइच्चेव वट्टति. कुम्भट्ठानकथाति उदकट्ठानकथा, उदकतित्थकथातिपि वुच्चति, कुम्भदासिकथा वा. सापि पासादिका, नच्चितुं गायितुं छेकाति अस्सादवसेन न वट्टति, सद्धा पसन्नाति-आदिना नयेन वट्टति. पुब्बपेतकथाति अतीतञातिकथा. तत्थ वत्तमानञातिकथासदिसोव विनिच्छयो.