पटिसङ्खा योनिसो आहारं आहारेतीति पटिसङ्खानपञ्ञाय जानित्वा उपायेन आहारं आहारेति. इदानि उपायं दस्सेतुं “नेव दवाया”ति-आदि वुत्तं.
तत्थ नेव दवायाति दवत्थाय न आहारेति. तत्थ नटलङ्घकादयो दवत्थाय आहारेन्ति नाम. यञ्हि भोजनं भुत्तस्स नच्चगीतकब्बसिलोकसङ्खातो दवो अतिरेकतरेन पटिभाति, तं भोजनं अधम्मेन विसमेन परियेसित्वा ते आहारेन्ति. अयं पन भिक्खु न एवमाहारेति.
न मदायाति मानमदपुरिसमदानं वड्ढनत्थाय न आहारेति. तत्थ राजराजमहामत्ता मदत्थाय आहारेन्ति नाम. ते हि अत्तनो मानमदपुरिसमदानं वड्ढनत्थाय पिण्डरसभोजनादीनि पणीतभोजनानि भुञ्जन्ति. अयं पन भिक्खु एवं नाहारेति.
न मण्डनायाति सरीरमण्डनत्थाय न आहारेति. तत्थ रूपूपजीविनियो मातुगामा अन्तेपुरिकादयो च सप्पिफाणितादीनि पिवन्ति, सिनिद्धमुदुमद्दवभोजनं आहारेन्ति. एवं नो अङ्गलट्ठि सुसण्ठिता भविस्सति, सरीरे छविवण्णो पसन्नो भविस्सतीति. अयं पन भिक्खु एवं न आहारेति.
न विभूसनायाति सरीरे मंसविभूसनत्थाय न आहारेति. तत्थ निब्बुद्धमल्लमुट्ठिकमल्लचेटकादयो सुसिनिद्धेहि मच्छमंसादीहि सरीरं पीणेन्ति “एवं नो मंसं उस्सदं भविस्सति पहारसहनत्थाया”ति. अयं पन भिक्खु एवं सरीरे मंसविभूसनत्थाय न आहारेति.
यावदेवाति आहाराहरणपयोजनस्स परिच्छेदनियमदस्सनं. इमस्स कायस्स ठितियाति इमस्स चतुमहाभूतिकस्स करजकायस्स ठपनत्थाय आहारेति, इदमस्स आहाराहरणे पयोजनन्ति अत्थो. यापनायाति जीवितिन्द्रिययापनत्थाय आहारेति. विहिंसूपरतियाति विहिंसा नाम अभुत्तपच्चया उप्पज्जनकखुद्दा, तस्सा उपरतिया वूपसमनत्थाय आहारेति. ब्रह्मचरियानुग्गहायाति ब्रह्मचरियं नाम तिस्सो सिक्खा सकलसासनं, तस्स अनुग्गण्हत्थाय आहारेति.
इतीति उपायनिदस्सनं, इमिना उपायेनाति अत्थो. पुराणञ्च वेदनं पटिहङ्खामीति पुराणवेदनं नाम अभुत्तपच्चया उप्पज्जनकवेदना, तं पटिहनिस्सामीति आहारेति. नवञ्च वेदनं न उप्पादेस्सामीति नववेदना नाम अतिभुत्तपच्चयेन उप्पज्जनकवेदना, न तं उप्पादेस्सामीति आहारेति. अथ वा नववेदना नाम भुत्तपच्चया न उप्पज्जनकवेदना, तस्सा अनुप्पन्नाय अनुप्पज्जनत्थमेव आहारेति.
यात्रा च मे भविस्सतीति यापना च मे भविस्सति. अनवज्जता चाति एत्थ अत्थि सावज्जं, अत्थि अनवज्जं. तत्थ अधम्मिकपरियेसना अधम्मिकपटिग्गहणं अधम्मेन परिभोगोति इदं सावज्जं नाम. धम्मेन पन परियेसित्वा धम्मेन पटिग्गहेत्वा पच्चवेक्खित्वा परिभुञ्जनं अनवज्जं नाम. एकच्चो अनवज्जेयेव सावज्जं करोति, “लद्धं मे”ति कत्वा पमाणातिक्कन्तं भुञ्जति, तं जीरापेतुं असक्कोन्तो उद्धंविरेचन-अधोविरेचनादीहि किलमति, सकलविहारे भिक्खू तस्स सरीरपटिजग्गनभेसज्जपरियेसनादीसु उस्सुक्कं आपज्जन्ति, “किं इदन्”ति वुत्ते “असुकस्स नाम उदरं उद्धुमातन्”ति-आदिं वदन्ति. “एस निच्चकालम्पि एवं पकतिकोयेव, अत्तनो कुच्छिप्पमाणं नाम न जानाती”ति निन्दन्ति गरहन्ति. अयं अनवज्जेयेव सावज्जं करोति नाम. एवं अकत्वा “अनवज्जता च मे भविस्सती”ति आहारेति.
फासुविहारो चाति एत्थापि अत्थि फासुविहारो, अत्थि न फासुविहारो. तत्थ आहरहत्थको अलंसाटको तत्रवट्टको काकमासको भुत्तवमितकोति इमेसं पञ्चन्नं ब्राह्मणानं भोजनं न फासुविहारो नाम. एतेसु हि आहरहत्थको नाम बहुं भुञ्जित्वा अत्तनो धम्मताय उट्ठातुं असक्कोन्तो “आहर हत्थन्”ति वदति. अलंसाटको नाम अच्चुद्धुमातकुच्छिताय उट्ठितोपि साटकं निवासेतुं न सक्कोति. तत्रवट्टको नाम उट्ठातुं असक्कोन्तो तत्रेव परिवट्टति. काकमासको नाम यथा काकेहि आमसितुं सक्कोति, एवं याव मुखद्वारा आहारेति. भुत्तवमितको नाम मुखेन सन्धारेतुं असक्कोन्तो तत्थेव वमति. एवं अकत्वा “फासुविहारो च मे भविस्सती”ति आहारेति. फासुविहारो नाम चतूहि पञ्चहि आलोपेति ऊनूदरता. एत्तकञ्हि भुञ्जित्वा पानीयं पिवतो चत्तारो इरियापथा सुखेन पवत्तन्ति. तस्मा धम्मसेनापति एवमाह–
“चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो”ति. (थेरगा. 983; मि. प. 6.5.10).
इमस्मिं पन ठाने अङ्गानि समोधानेतब्बानि. नेव दवायाति हि एकं अङ्गं, न मदायाति एकं, न मण्डनायाति एकं, न विभूसनायाति एकं, यावदेव इमस्स कायस्स ठितिया यापनायाति एकं, विहिंसूपरतिया ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामि नवञ्च वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं अङ्गं, अनवज्जता च फासुविहारो चाति अयमेत्थ भोजनानिसंसो.
महासिवत्थेरो पनाह– “हेट्ठा चत्तारि अङ्गानि पटिक्खेपो नाम, उपरि पन अट्ठङ्गानि समोधानेतब्बानी”ति. तत्थ यावदेव इमस्स कायस्स ठितियाति एकं अङ्गं, यापनायाति एकं, विहिंसूपरतियाति एकं, ब्रह्मचरियानुग्गहायाति एकं, इति पुराणञ्च वेदनं पटिहङ्खामीति एकं, नवञ्च वेदनं न उप्पादेस्सामीति एकं, यात्रा च मे भविस्सतीति एकं, अनवज्जता चाति एकं, फासुविहारो पन भोजनानिसंसोति. एवं अट्ठङ्गसमन्नागतं आहारं आहारेति.
90. उपेक्खकोति छळङ्गुपेक्खाय समन्नागतो. सतोति कायानुपस्सनादिसतियुत्तो.
उपेक्खकोति छळङ्गुपेक्खाय समन्नागतोति एत्थ छळङ्गुपेक्खाधम्मो नाम कोति? ѱणादयो. “ѱणन्”ति वुत्ते किरियतो चत्तारि ञाणसम्पयुत्तानि लब्भन्ति, “सततविहारो”ति वुत्ते अट्ठ महाचित्तानि लब्भन्ति, “रज्जनदुस्सनं नत्थी”ति वुत्ते दस चित्तानि लब्भन्ति. सोमनस्सं आसेवनवसेन लब्भति. चक्खुना रूपं दिस्वाति कारणवसेन चक्खूति लद्धवोहारेन रूपदस्सनसमत्थेन चक्खुविञ्ञाणेन रूपं दिस्वा. पोराणा पनाहु– चक्खु रूपं न पस्सति अचित्तकत्ता, चित्तम्पि न पस्सति अचक्खुकत्ता. द्वारारम्मणसङ्घट्टनेन पन पसादवत्थुकेन चित्तेन पस्सति. ¿दिसेसु पन ठानेसु “धनुना विज्झती”ति-आदीसु विय ससम्भारकथा नाम होति. तस्मा चक्खुविञ्ञाणेन रूपं दिस्वाति अयमेवेत्थ अत्थो.
नेव सुमनो होतीति लोभुप्पत्तिवसेन छन्दरागुप्पत्तिवसेन सोमनस्सो न होति. न दुम्मनोति पटिघुप्पत्तिवसेन दुट्ठचित्तो न होति. उपेक्खकोति उपपत्तितो इक्खको होति, अपक्खपतितो हुत्वा इरियापथं पवत्तेति. सतो सम्पजानोति सतिमा ञाणसम्पन्नो. मनापं नाभिगिज्झतीति मनवड्ढनकं इट्ठारम्मणं नाभिगिज्झति न पत्थेति. नाभिहंसतीति न तुस्सति. न रागं जनेतीति तत्थ तत्थ रञ्जनं न उप्पादेति. तस्स ठितोव कायो होतीति तस्स खीणासवस्स चक्खादिकायो कम्पारहितत्ता ठितो निच्चलो होति. अमनापन्ति अनिट्ठारम्मणं न मङ्कु होतीति दोमनस्सितो न होति. अप्पतिट्ठितचित्तोति कोधवसेन ठितमनो न होति. अलीनमनसोति अलीनचित्तो. अब्यापन्नचेतसोति ब्यापादरहितचित्तो.
रजनीये न रज्जतीति रजनीयस्मिं वत्थुस्मिं न रागं उप्पादेति. दुस्सनीये न दुस्सतीति दोसुप्पादे वत्थुस्मिं न दोसं उप्पादेति. मोहनीये न मुय्हतीति मोहनीयस्मिं वत्थुस्मिं न मोहं उप्पादेति. कोपनीये न कुप्पतीति कोधनीयस्मिं वत्थुस्मिं न चलति. मदनीये न मज्जतीति मदनीयस्मिं वत्थुस्मिं न संसीदति. किलेसनीये न किलिस्सतीति उपतपनीयस्मिं वत्थुस्मिं न उपतप्पति. दिट्ठे दिट्ठमत्तोति रूपारम्मणे चक्खुविञ्ञाणेन दिट्ठे दिट्ठमत्तो. सुते सुतमत्तोति सद्दायतने सोतविञ्ञाणेन सुते सुतमत्तो. मुते मुतमत्तोति घानजिव्हाकायविञ्ञाणेन पापुणित्वा गहिते गहितमत्तो. विञ्ञाते विञ्ञातमत्तोति मनोविञ्ञाणेन ञाते ञातमत्तो. दिट्ठे न लिम्पतीति चक्खुविञ्ञाणेन दिट्ठे रूपारम्मणे तण्हादिट्ठिलेपेन न लिम्पति. दिट्ठे अनूपयोति रूपारम्मणे नित्तण्हो होति. अनपायोति अपदुट्ठचित्तो.
संविज्जतीति लब्भति. पस्सतीति ओलोकेति. छन्दरागोति सिनेहो. रूपारामन्ति रूपं आरामं अस्साति रूपारामं. रूपे रतन्ति रूपरतं. रूपे सन्तुट्ठीति रूपसम्मुदितं.
दन्तं नयन्ति समितिन्ति उय्यानकीळामण्डलादीसु महाजनमज्झं गच्छन्ता दन्तमेव गोणजातिं वा अस्सजातिं वा याने योजेत्वा नयन्ति. राजाति तथारूपानेव ठानानि गच्छन्तो राजापि दन्तमेव अभिरुहति. मनुस्सेसूति मनुस्सेसुपि चतूहि अरियमग्गेहि दन्तो निब्बिसेवनोव सेट्ठो. योतिवाक्यन्ति यो एवरूपं अतिक्कमवचनं पुनप्पुनं वुच्चमानम्पि तितिक्खति न पटिप्फन्दति न विहञ्ञति, एवरूपो दन्तो सेट्ठोति अत्थो.
अस्सतराति वळवाय गद्रभेन जाता. आजानीयाति यं अस्सदम्मसारथि कारणं कारेति, तस्स खिप्पं जाननसमत्था. सिन्धवाति सिन्धवरट्ठे जाता अस्सा. महानागाति कुञ्जरसङ्खाता महाहत्थिनो. अत्तदन्तोति एते अस्सतरा वा आजानीया वा सिन्धवा वा कुञ्जरा वा वरा दन्ता, न अदन्ता. यो पन चतुमग्गसङ्खातेन अत्तदन्तेन दन्तताय अत्तदन्तो निब्बिसेवनो, अयं ततोपि वरं, सब्बेहिपि एतेहि उत्तरितरोति अत्थो.
न हि एतेहि यानेहीति यानि एतानि हत्थियानादियानानि, न हि एतेहि यानेहि कोचि पुग्गलो सुपिनन्तेनपि अगतपुब्बत्ता “अगतन्”ति सङ्खातं निब्बानदिसं, तं ठानं गच्छेय्य. यथा पुब्बभागे इन्द्रियदमेन दन्तेन अपरभागे अरियमग्गभावनाय सुदन्तेन दन्तो निब्बिसेवनो सप्पञ्ञो पुग्गलो तं अगतपुब्बं दिसं गच्छति, दन्तभूमिं पापुणाति. तस्मा अत्तदमनमेव वरन्ति अत्थो.
विधासु न विकम्पन्तीति सेय्यस्स सेय्योहमस्मीति-आदीसु मानविधासु न चलन्ति नप्पवेधन्ति. विप्पमुत्ता पुनब्भवाति पुनब्भवपटिसन्धिया पुनप्पुनं उप्पत्तितो सुट्ठु मुत्ता मुञ्चित्वा ठिता. दन्तभूमिमनुप्पत्ताति एकन्तदमनं अरहत्तफलभूमिं पापुणित्वा ठिता. ते लोके विजिताविनोति ते अरहन्तो सत्तलोके विजितविजया विजितवन्तो नाम होन्ति.
यस्मा च भावितिन्द्रियो निब्भयो निब्बिकारो दन्तो होति, तस्मा तमत्थं दस्सेन्तो “यस्सिन्द्रियानी”ति गाथमाह. तस्सत्थो– यस्स चक्खादीनि छळिन्द्रियानि गोचरभावनाय अनिच्चादितिलक्खणं आरोपेत्वा वासनाभावनाय सतिसम्पजञ्ञगन्धं गाहापेत्वा भावितानि, तानि च खो अज्झत्तगोचरभावनाय, एवं पन बहिद्धा च सब्बलोकेति यत्थ यत्थ इन्द्रियानं वेकल्लता वेकल्लतो वा सम्भवो, तत्थ नाभिज्झादिवसेन भावितानीति एवं निब्बिज्झ ञत्वा पटिविज्झित्वा इमं परञ्च लोकं सकसन्ततिखन्धलोकं परसन्ततिखन्धलोकञ्च दन्तमरणं मरितुकामो कालं कङ्खति, जीवितक्खयकालं आगमेति पतिमानेति, न भायति मरणस्स. यथाह–
“मरणे मे भयं नत्थि, निकन्ति नत्थी जीविते”. (थेरगा. 20).
“नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पतिमानेमि, निब्बिसं भतको यथा”ति. (थेरगा. 606, 654, 1002; मि. प. 2.2.4 थोकं विसदिसं).
भावितो स दन्तोति एवं भावितिन्द्रियो सो दन्तो.
91. निस्सयताति तण्हादिट्ठिनिस्सया. Ñatv± धम्मन्ति अनिच्चादीहि आकारेहि धम्मं जानित्वा. अनिस्सितोति एवं तेहि निस्सयेहि अनिस्सितो. तेन अञ्ञत्र धम्मञाणा नत्थि निस्सयानं अभावोति दीपेति. भवाय विभवाय वाति सस्सताय उच्छेदाय वा. इमिस्सा गाथाय निद्देसो उत्तानो.
92. तं ब्रूमि उपसन्तोति तं एवरूपं एकेकगाथाय वुत्तं उपसन्तोति कथेमि. अतरी सो विसत्तिकन्ति सो इमं विसतादिभावेन विसत्तिकासङ्खातं महातण्हं अतरि.
अत्तनो दिट्ठिया रागो अभिज्झाकायगन्थोति सयं गहितदिट्ठिया रञ्जनसङ्खातो रागो अभिज्झाकायगन्थो. परवादेसु आघातो अप्पच्चयोति परेसं वादपटिवादेसु कोपो च अतुट्ठाकारो च ब्यापादो कायगन्थो. अत्तनो सीलं वा वतं वाति सयं गहितमेथुनविरतिसङ्खातं सीलं वा गोवतादिवतं वा. सीलब्बतं वाति तदुभयं वा. परामासोति इमिना सुद्धीति-आदिवसेन परतो आमसति. अत्तनो दिट्ठि इदंसच्चाभिनिवेसो कायगन्थोति सयं गहितदिट्ठिं “इदमेव सच्चं मोघमञ्ञन्”ति (उदा. 54; म. नि. 3.27, 301) अयोनिसो अभिनिवेसो इदंसच्चाभिनिवेसो कायगन्थो. गन्था तस्स न विज्जन्तीति तस्स खीणासवस्स द्वे दिट्ठिगन्था सोतापत्तिमग्गेन न सन्ति. ब्यापादो कायगन्थो अनागामिमग्गेन. अभिज्झाकायगन्थो अरहत्तमग्गेन.
93. इदानि तमेव उपसन्तं पसंसन्तो आह “न तस्स पुत्ता”ति एवमादि. तत्थ पुत्ता अत्रजादयो चत्तारो. एत्थ च पुत्तपरिग्गहादयो पुत्तादिनामेन वुत्ताति वेदितब्बा. ते हिस्स न विज्जन्ति, तेसं वा अभावेन पुत्तादयो न विज्जन्तीति. अत्ताति “अत्ता अत्थी”ति गहिता सस्सतदिट्ठिं नत्थि. निरत्ताति “उच्छिज्जती”ति गहिता उच्छेददिट्ठि.
नत्थीति गहेतब्बं नत्थि. मुञ्चितब्बं नत्थीति मोचेतब्बं नत्थि. यस्स नत्थि गहितन्ति यस्स पुग्गलस्स तण्हादिट्ठिवसेन गहितं न विज्जति. तस्स नत्थि मुञ्चितब्बन्ति तस्स पुग्गलस्स मुञ्चितब्बं न विज्जति. गाहमुञ्चनसमतिक्कन्तोति गहणञ्च मोचनञ्च वीतिवत्तो. वुद्धिपरिहानिवीतिवत्तोति वुड्ढिञ्च हानिञ्च अतिक्कन्तो.
94. येन नं वज्जुं पुथुज्जना, अथो समणब्राह्मणाति येन तं रागादिना वज्जेन पुथुज्जना सब्बेपि देवमनुस्सा इतोव बहिद्धा समणब्राह्मणा च रत्तोति वा दुट्ठोति वा वदेय्युं. तं तस्स अपुरक्खतन्ति तं रागादिवज्जं तस्स अरहतो अपुरक्खतं. तस्मा वादेसु नेजतीति तंकारणा निन्दावचनेसु न कम्पति.
नेजतीति निद्देसस्स उद्देसपदं. न इञ्जतीति चलनं न करोति. न चलतीति न तत्थ नमति. न वेधतीति कम्पेतुं असक्कुणेय्यताय न फन्दति. नप्पवेधतीति न कम्पति. न सम्पवेधतीति न परिवत्तति.
95. न उस्सेसु वदतेति विसिट्ठेसु अत्तानं अन्तोकत्वा “अहं विसिट्ठो”ति अतिमानवसेन न वदति. एस नयो इतरेसु द्वीसु. कप्पं नेति अकप्पियोति सो एवरूपो दुविधम्पि कप्पं न एति. कस्मा? यस्मा अकप्पियो, पहीनकप्पोति वुत्तं होति. इमिस्सापि गाथाय निद्देसो उत्तानोव.
96. सकन्ति मय्हन्ति परिग्गहितं. असता च न सोचतीति अविज्जमानादिना असता च न सोचति. धम्मेसु च न गच्छतीति सब्बधम्मेसु छन्दादिवसेन न गच्छति. स वे सन्तोति वुच्चतीति सो एवरूपो नरुत्तमो “सन्तो”ति वुच्चति. इमिस्सापि गाथाय निद्देसो उत्तानोव. अरहत्तनिकूटेन देसनं निट्ठापेसि. देसनापरियोसाने कोटिसतसहस्सदेवतानं अरहत्तप्पत्ति अहोसि, सोतापन्नादीनं गणना नत्थीति.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

पुराभेदसुत्तनिद्देसवण्णना निट्ठिता.