विदिता मया सत्तुक लोकधम्माति चोरराजानं आलपन्तो आह. अम्भो सत्तुक मया लाभो अलाभो यसो अयसोति-आदयो लोकधम्मा विदिता. यथेव हि चन्दो उदेति च पूरति च पुन च खीयति, यथा च सूरियो अन्धकारं विधमेन्तो महन्तं लोकप्पदेसं तपित्वान पुन सायं अत्थं पलेति अत्थं गच्छति न दिस्सति, एवमेव भोगा उप्पज्जन्ति च विनस्सन्ति च, तत्थ किं सोकेन, तस्मा न सोचामीति अत्थो.
तण्हामञ्ञनाय मञ्ञतीति तण्हाय जनितमानमञ्ञनाय मञ्ञति. मानं करोति दिट्ठिमञ्ञनायाति दिट्ठिं उपनिस्सयं कत्वा उप्पन्नाय मञ्ञनाय. मानमञ्ञनायाति सहजातमानमञ्ञनाय. किलेसमञ्ञनायाति वुत्तप्पकाराय उपतापनट्ठेन किलेसमञ्ञनाय मञ्ञति.
कुहाति विम्हापका. थद्धाति खाणु विय थद्धा. लपाति पच्चयनिमित्तेन लपनका.
42. सङ्गतन्ति समागतं, दिट्ठं फुट्ठं वा. पियायितन्ति पियकतं.
सङ्गतन्ति सम्मुखीभूतं. समागतन्ति समीपं आगतं. समाहितन्ति एकीभूतं. सन्निपतितन्ति पिण्डितं. सुपिनगतोति सुपिनं पविट्ठो. सेनाब्यूहं पस्सतीति सेनासन्निवेसं दक्खति. आरामरामणेय्यकन्ति पुप्फारामादीनं रमणीयभावं. वनरामणेय्यकादीसुपि एसेव नयो. पेतन्ति इतो परलोकं गतं. कालङ्कतन्ति मतं.
43. नामंयेवावसिस्सति अक्खेय्यन्ति सब्बं रूपादिधम्मजातं पहीयति, नाममत्तमेव तु अवसिस्सति “बुद्धरक्खितो धम्मरक्खितो”ति एवं अक्खातुं कथेतुं.
ये चक्खुविञ्ञाणाभिसम्भूताति ये सयं चक्खुविञ्ञाणेन अभिसम्भूता रासिकता दिट्ठा चतुसमुट्ठानिका रूपा. सोतविञ्ञाणाभिसम्भूताति परतोघोसेन सोतविञ्ञाणेन रासिकता सुता द्विसमुट्ठानिका सद्दा.
44. मुनयोति खीणासवमुनयो. खेमदस्सिनोति निब्बानदस्सिनो.
सोकोति सोकनिद्देसे– ब्यसतीति ब्यसनं, हितसुखं खिपति विद्धंसेतीति अत्थो. ѱतीनं ब्यसनं ञातिब्यसनं, चोररोगभयादीहि ञातिक्खयो ञातिविनासोति अत्थो. तेन ञातिब्यसनेन. फुट्ठस्साति अज्झोत्थटस्स, अभिभूतस्स समन्नागतस्साति अत्थो. सेसेसुपि एसेव नयो. अयं पन विसेसो– भोगानं ब्यसनं भोगब्यसनं, राजचोरादिवसेन भोगक्खयो भोगविनासोति अत्थो. रोगोयेव ब्यसनं रोगब्यसनं. रोगो हि आरोग्यं ब्यसति विनासेतीति ब्यसनं. सीलस्स ब्यसनं सीलब्यसनं, दुस्सिल्यस्सेतं नामं. सम्मादिट्ठिं विनासयमाना उप्पन्ना दिट्ठियेव ब्यसनं दिट्ठिब्यसनं. एत्थ च पुरिमानि द्वे अनिप्फन्नानि, पच्छिमानि तीणि निप्फन्नानि तिलक्खणब्भाहतानि. पुरिमानि च तीणि नेव कुसलानि नाकुसलानि, सीलदिट्ठिब्यसनद्वयं अकुसलं.
अञ्ञतरञ्ञतरेनाति गहितेसु वा येन केनचि अग्गहितेसु वा मित्तामच्चब्यसनादीसु येन केनचि. समन्नागतस्साति समनुबन्धस्स अपरिमुच्चमानस्स. अञ्ञतरञ्ञतरेन दुक्खधम्मेनाति येन केनचि सोकदुक्खस्स उप्पत्तिहेतुना. सोकोति सोचनकवसेन सोको. इदं तेहि कारणेहि उप्पज्जनकसोकस्स सभावपच्चत्तं. सोचनाति सोचनाकारो. सोचितत्तन्ति सोचितभावो. अन्तोसोकोति अब्भन्तरसोको. दुतियपदं उपसग्गेन वड्ढितं. सो हि अब्भन्तरं सुक्खापेन्तो विय परिसुक्खापेन्तो विय उप्पज्जतीति “अन्तोसोको अन्तोपरिसोको”ति वुच्चति. अन्तोदाहोति अब्भन्तरदाहो. दुतियपदं उपसग्गेन वड्ढितं. चेतसो परिज्झायनाति चित्तस्स झाननाकारो. सोको हि उप्पज्जमानो अग्गि विय चित्तं झापेति दहति, “चित्तं मे झामं, न मे किञ्चि पटिभाती”ति वदापेति. दुक्खितो मनो दुम्मनो, तस्स भावो दोमनस्सं. अनुपविट्ठट्ठेन सोकोव सल्लन्ति सोकसल्लं.
परिदेवनिद्देसे “मय्हं धीता, मय्हं पुत्तो”ति एवं आदिस्स आदिस्स देवन्ति रोदन्ति एतेनाति आदेवो. तं तं वण्णं परिकित्तेत्वा परिकित्तेत्वा देवन्ति एतेनाति परिदेवो. ततो परानि द्वे द्वे पदानि पुरिमद्वयस्सेव आकारभावनिद्देसवसेन वुत्तानि. वाचाति वचनं. पलापोति तुच्छं निरत्थकवचनं उप्पड्ढभणित-अञ्ञभणितादिवसेन विरूपो पलापो विप्पलापो. लालप्पोति पुनप्पुनं लपनं. लालप्पनाकारो लालप्पना. लालप्पितस्स भावो लालप्पितत्तं. मच्छरियादीनि वुत्तत्थानेव.
45. सत्तमगाथा एवं मरणब्भाहते लोके अनुरूपपटिपत्तिदस्सनत्थं वुत्ता. तत्थ पतिलीनचरस्साति ततो ततो पतिलीनं चित्तं कत्वा चरन्तस्स. भिक्खुनोति कल्याणपुथुज्जनस्स वा सेक्खस्स वा. सामग्गियमाहु तस्स तं, यो अत्तानं भवने न दस्सयेति तस्सेतं पतिरूपमाहु, यो एवंपटिपन्नो निरयादिभेदे भवने अत्तानं न दस्सये. एवञ्हि सो इमम्हा मरणा मुच्चेय्याति अधिप्पायो.
पतिलीनचरा वुच्चन्तीति ततो ततो लीनचित्ताचारा कथीयन्ति. सत्त सेक्खाति अधिसीलादीसु तीसु सिक्खासु सिक्खन्तीति सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्त सेक्खा. अरहाति फलट्ठो. सो निट्ठितचित्तत्ता पतिलीनो. सेक्खानं पतिलीनचरणभावे कारणं दस्सेन्तो “किं कारणा”ति-आदिमाह. ते ततो ततोति ते सत्त सेक्खा तेहि तेहि आरम्मणेहि चित्तं पतिलीनेन्ताति अत्तनो चित्तं निलीनेन्ता. पतिकुटेन्ताति सङ्कोचेन्ता. पतिवट्टेन्ताति कटसारकं विय आभुजेन्ता. सन्निरुद्धन्ताति सन्निरुज्झन्ता. सन्निगण्हन्ताति निग्गहं कुरुमाना. सन्निवारेन्ताति वारयमाना. रक्खन्ताति रक्खं कुरुमाना. गोपेन्ताति चित्तमञ्जूसाय गोपयमाना.
इदानि द्वारवसेन दस्सेन्तो “चक्खुद्वारे”ति-आदिमाह. तत्थ चक्खुद्वारेति चक्खुविञ्ञाणद्वारे. सोतद्वारादीसुपि एसेव नयो. भिक्खुनोति पुथुज्जनकल्याणकस्स वा भिक्खुनो, सेक्खस्स वा भिक्खुनोति भिक्खुसद्दस्स वचनत्थं अवत्वा इधाधिप्पेतभिक्खुयेव दस्सितो. तत्थ पुथुज्जनो च सो किलेसानं असमुच्छिन्नत्ता, कल्याणो च सीलादिपटिपत्तियुत्तत्ताति पुथुज्जनकल्याणोव पुथुज्जनकल्याणको, तस्स पुथुज्जनकल्याणकस्स. अधिसीलादीनि सिक्खतीति सेक्खो, तस्स सेक्खस्स वा सोतापन्नस्स वा सकदागामिनो वा अनागामिनो वा.
आसन्ति निसीदन्ति एत्थाति आसनं. यत्थाति येसु मञ्चपीठादीसु. मञ्चोति-आदीनि आसनस्स पभेदवचनानि. मञ्चोपि हि निसज्जायपि ओकासत्ता इध आसनेसु वुत्तो, सो पन मसारकबुन्दिकाबद्धकुळीरपादक-आहच्चपादकानं अञ्ञतरो. पीठम्पि तेसं अञ्ञतरमेव. भिसीति उण्णभिसि चोळभिसि वाकभिसि तिणभिसि पण्णभिसीनं अञ्ञतरा. तट्टिकाति तालपण्णादीहि विनित्वा कता. चम्मखण्डोति निसज्जारहो यो कोचि चम्मखण्डो. तिणसन्थारादयो तिणादीनि गुम्बेत्वा कता. असप्पायरूपदस्सनेनाति असप्पायानं इट्ठरूपानं ओलोकनेन. रित्तन्ति अब्भन्तरतो तुच्छं. विवित्तन्ति बहिद्धापवेसनेन सुञ्ञं. पविवित्तन्ति कोचि गहट्ठो तत्थ नत्थीति अतिरेकेन सुञ्ञं. असप्पायसद्दस्सवनेपि एसेव नयो. पञ्चहि कामगुणेहीति इत्थिरूपसद्दगन्धरसफोट्ठब्बेहि पञ्चहि कामकोट्ठासेहि. वुत्तम्पि चेतं–
“रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा;
पञ्च कामगुणा लोके, इत्थिरूपस्मिं दिस्सरे”ति. (A. नि. 5.55).
भजतोति चित्तेन सेवनं करोन्तस्स. सम्भजतोति सम्मा सेवन्तस्स. सेवतोति उपसङ्कमन्तस्स. निसेवतोति निस्सयं कत्वा सेवन्तस्स. संसेवतोति सुट्ठु सेवन्तस्स. पटिसेवतोति पुनप्पुनं उपसङ्कमन्तस्स.
गणसामग्गीति समणानं एकीभावो समग्गभावो. धम्मसामग्गीति सत्ततिंसबोधिपक्खियधम्मानं समूहभावो. अनभिनिब्बत्तिसामग्गीति अनिब्बत्तमानानं अनुप्पज्जमानानं अनुपादिसेसाय निब्बानधातुया परिनिब्बुतानं अरहन्तानं समूहो. समग्गाति कायेन अवियोगा. सम्मोदमानाति चित्तेन सुट्ठु मोदमाना तुस्समाना. अविवदमानाति वाचाय विवादं अकुरुमाना. खीरोदकीभूताति खीरेन संसट्ठ-उदकसदिसा.
ते एकतो पक्खन्दन्तीति ते बोधिपक्खियधम्मा एकं आरम्मणं पविसन्ति. पसीदन्तीति तस्मिंयेव आरम्मणे पसादमापज्जन्ति. अनुपादिसेसायाति उपादिविरहिताय.
निब्बानधातुयाति अमतमहानिब्बानधातुया. ञ्नत्तं वाति एत्थ उनभावो ऊनत्तं, अपरिपुण्णभावोति अत्थो. पुण्णत्तं वाति परिपुण्णभावो पुण्णत्तं, पुण्णभावो वा न पञ्ञायति नत्थीति अत्थो.
नेरयिकानन्ति निरये निब्बत्तनककम्मानं अत्थिभावेन. निरयं अरहन्तीति नेरयिका, तेसं नेरयिकानं. निरयो भवनन्ति निरयो एव तेसं वसनट्ठानं घरं. तिरच्छानयोनिकानन्ति-आदीसुपि एसेव नयो. तस्सेसा सामग्गीति तस्स खीणासवस्स एसा निब्बानसामग्गी. एतं छन्नन्ति एतं अनुच्छविकं. पतिरूपन्ति सदिसं पटिभागं, असदिसं अप्पटिभागं न होति. अनुच्छविकन्ति एतं समणब्राह्मणानं वा धम्मानं, मग्गफलनिब्बानसासनधम्मानं वा अनुच्छविकं. तेसं छविं छायं सुन्दरभावं अन्वेति अनुगच्छति, अथ खो सन्तिकाव तेहि धम्मेहि अनुच्छविकत्ता एव च अनुलोमं. तेसञ्च अनुलोमेति, अथ खो न विलोमं न पच्चनीकभावे ठितं.
46. इदानि “यो अत्तानं भवने न दस्सये”ति एवं खीणासवो विभावितो, तस्स वण्णभणनत्थं इतो परा तिस्सो गाथायो आह. तत्थ पठमगाथाय सब्बत्थाति द्वादससु आयतनेसु. न पियं कुब्बति नोपि अप्पियन्ति निद्देसे पियाति चित्ते पीतिकरा. ते विभागतो दस्सेन्तो “कतमे सत्ता पिया, इध यस्स ते होन्ती”ति आह. तत्थ यस्स तेति ये अस्स ते. होन्तीति भवन्ति. अत्थकामाति वड्ढिकामा. हितकामाति सुखकामा. फासुकामाति सुखविहारकामा. योगक्खेमकामाति चतूहि योगेहि खेमं निब्भयं कामा. ममायतीति माता. पियायतीति पिता. भजतीति भाता. भगिनीति एत्थापि एसेव नयो. पुं तायति रक्खतीति पुत्तो. कुलवंसं धारेतीति धीता. मित्ता सहाया. अमच्चा भच्चा. ѱती पितुपक्खिका. सालोहिता मातिपक्खिका. इमे सत्ता पियाति इमे सत्ता पीतिजनका. वुत्तविपरियायेन अप्पिया वेदितब्बा.
47. यदिदं दिट्ठसुतमुतेसु वाति एत्थ पन यदिदं दिट्ठसुतं, एत्थ वा मुतेसु वा धम्मेसु; एवं मुनि न उपलिम्पतीति एवं सम्बन्धो वेदितब्बो.
उदकथेवोति उदकस्स थेवो. “उदकत्थेवको”तिपि पाठो. पदुमपत्तेति पदुमिनिपत्ते.
48. धोनो न हि तेन मञ्ञति, यदिदं दिट्ठसुतमुतेसु वाति अत्रापि यदिदं दिट्ठसुतं, तेन वत्थुना न मञ्ञति, मुतेसु वा धम्मेसु न मञ्ञतीति एवमेव सम्बन्धो वेदितब्बो. न हि सो रज्जति, नो विरज्जतीति बालपुथुज्जनो विय न रज्जति, कल्याणपुथुज्जनसेक्खा विय न विरज्जति, रागस्स खीणत्ता “विरत्तो”त्वेव सङ्खं गच्छति. सेसं पाकटमेवाति.
ताय पञ्ञाय कायदुच्चरितन्ति सम्पयुत्ताय पुब्बभागायेव वा पञ्ञाय परिग्गहेतब्बे परिग्गण्हन्तो योगी तिविधं कायदुच्चरितं समुच्छेदवसेन धुनाति. अयञ्च पुग्गलो विपन्नधम्मं देसनाधम्मेसु धुनन्तेसु तंधम्मसमङ्गीपुग्गलोपि धुनाति नाम. ते च धम्मे पञ्ञाय अत्तनो पवत्तिक्खणे धुनितुमारद्धो धुताति वुच्चति, यथा भुञ्जितुमारद्धो भुत्तोति वुच्चति. लक्खणं पनेत्थ सद्दसत्थतो वेदितब्बं. धुतन्ति कत्तुसाधनं. धुतं पठममग्गेन. धोतं दुतियमग्गेन. सन्धोतं ततियमग्गेन. निद्धोतं चतुत्थमग्गेन.
धोनो दिट्ठं न मञ्ञतीति अरहा मंसचक्खुना दिट्ठं दिब्बचक्खुना दिट्ठं रूपायतनं न मञ्ञति तीहि मञ्ञनाहि, कथं? रूपायतनं सुभसञ्ञाय सुखसञ्ञाय च पस्सन्तो न तत्थ छन्दरागं जनेति न तं अस्सादेति नाभिनन्दति, एवं दिट्ठं तण्हामञ्ञनाय न मञ्ञति. “इति मे रूपं सिया अनागतमद्धानन्”ति वा पनेत्थ नन्दिं न समन्नानेति. रूपसम्पदं वा आकङ्खमानो दानं न देति, सीलं न समादियति, उपोसथकम्मं न करोति. एवम्पि दिट्ठं तण्हामञ्ञनाय न मञ्ञति, अत्तनो पन परस्स च रूपसम्पत्तिविपत्तिं निस्साय मानं न जनेति. “इमिनाहं सेय्योस्मीति वा, सदिसोस्मीति वा, हीनोस्मीति वा”ति एवं दिट्ठं मानमञ्ञनाय न मञ्ञति. रूपायतनं पन “निच्चं धुवं सस्सतन्”ति न मञ्ञति. अत्तानं “अत्तनियन्”ति न मञ्ञति. मङ्गलं “अमङ्गलन्”ति न मञ्ञति. एवं दिट्ठं दिट्ठिमञ्ञनाय न मञ्ञति. दिट्ठस्मिं न मञ्ञतीति रूपस्मिं अत्तानं समनुपस्सननयेन अमञ्ञन्तो दिट्ठस्मिं न मञ्ञति. यथा वा थने थञ्ञं, एवं रूपस्मिं रागादयोति अमञ्ञन्तोपि दिट्ठस्मिं न मञ्ञति. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय अमञ्ञिते वत्थुस्मिं सिनेहं मानञ्च न उप्पादयतो तण्हामानमञ्ञनापि नत्थीति वेदितब्बा. एवं दिट्ठस्मिं न मञ्ञति. दिट्ठतो न मञ्ञतीति एत्थ पन दिट्ठतोति निस्सक्कवचनं. तस्मा स-उपकारणस्स अत्तनो वा परस्स वा यथावुत्तप्पभेदतो दिट्ठतो उपपत्ति वा निग्गमनं वा दिट्ठतो वा अञ्ञो अत्ताति अमञ्ञमानो दिट्ठतो न मञ्ञतीति वेदितब्बो. अयमस्स न दिट्ठिमञ्ञना. तस्मिंयेव पनस्स दिट्ठिमञ्ञनाय अमञ्ञिते वत्थुस्मिं सिनेहं मानञ्च न उप्पादयतो न तण्हामानमञ्ञनापि वेदितब्बा.
दिट्ठा मेति न मञ्ञतीति एत्थ पन “एतं ममा”ति तण्हावसेन अममायमानो दिट्ठं तण्हामञ्ञनाय न मञ्ञति. सुतन्ति मंससोतेनपि सुतं, दिब्बसोतेनपि सुतं, सद्दायतनस्सेतं अधिवचनं. मुतन्ति मुत्वा मुनित्वा च गहितं आहच्च उपगन्त्वाति अत्थो. इन्द्रियानं आरम्मणानञ्च अञ्ञमञ्ञं संकिलेसे विञ्ञातन्ति वुत्तं होति. गन्धरसफोट्ठब्बायतनानं एतं अधिवचनं. विञ्ञातन्ति मनसा विञ्ञातं, सेसानं सत्तानं आयतनानमेतं अधिवचनं, धम्मारम्मणस्स वा, इध पन सक्कायपरियापन्नमेव लब्भति. वित्थारो पनेत्थ दिट्ठवारे वुत्तनयेन वेदितब्बो.
इदानि भगवता वुत्तसुत्तवसेन दस्सेन्तो “अस्मीति भिक्खवे”ति-आदिमाह. तत्थ अस्मीति भवामि, निच्चस्सेतं अधिवचनं. मञ्ञितमेतन्ति दिट्ठिकप्पनं एतं. अयमहमस्मीति अयं अहं अस्मि भवामि.
अञ्ञत्र सतिपट्ठानेहीति ठपेत्वा चतुसतिपट्ठाने.
सब्बे बालपुथुज्जना रज्जन्तीति सकला अन्धबाला नानाजना लग्गन्ति. सत्त सेक्खा विरज्जन्तीति सोतापन्नादयो सत्त अरियजना विरागं आपज्जन्ति अरहा नेव रज्जति नो विरज्जतीति किलेसानं परिनिब्बापितत्ता उभयम्पि न करोति. खया रागस्साति-आदयो तिविधापि निब्बानमेव.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

जरासुत्तनिद्देसवण्णना निट्ठिता.