5. परमट्ठकसुत्तनिद्देसवण्णना
31. पञ्चमे परमट्ठकसुत्ते परमन्ति दिट्ठीसु परिब्बसानोति इदं परमन्ति गहेत्वा सकाय सकाय दिट्ठिया वसमानो. यदुत्तरिं कुरुतेति यं अत्तनो सत्थारादिं सेट्ठं करोति. हीनाति अञ्ञे ततो सब्बमाहाति तं अत्तनो सत्थारादिं ठपेत्वा ततो अञ्ञे सब्बे “हीना इमे”ति आह. तस्मा विवादानि अवीतिवत्तोति तेन कारणेन सो दिट्ठिकलहे अवीतिवत्तोव होति. वसन्तीति पठमुप्पन्नदिट्ठिवसेन वसन्ति. पवसन्तीति पविसित्वा वसन्ति. आवसन्तीति विसेसेन वसन्ति. परिवसन्तीति सब्बभागेन वसन्ति. तं उपमाय साधेन्तो “यथा आगारिका वा”ति-आदिमाह. आगारिका वाति घरसामिका. घरेसु वसन्तीति अत्तनो घरेसु आसङ्कविरहिता हुत्वा निवसन्ति. सापत्तिका वाति आपत्तिबहुला. सकिलेसा वाति रागादिकिलेसबहुला. उत्तरिं करोतीति अतिरेकं करोति. अयं सत्था सब्बञ्ञूति ‘अयं अम्हाकं सत्था सब्बं जानाति’. सब्बे परप्पवादे खिपतीति सब्बा परलद्धियो छड्डेति. उक्खिपतीति नीहरति. परिक्खिपतीति परम्मुखे करोति. दिट्ठिमेधगानीति दिट्ठिविहेसकानि. 32. दुतियगाथायत्थो– एवं अवीतिवत्तो च यं दिट्ठे सुते सीलवते मुतेति एतेसु चतूसु वत्थूसु उप्पन्नदिट्ठिसङ्खाते अत्तनि पुब्बे वुत्तप्पकारं आनिसंसं पस्सति, तदेव सो तत्थ सकाय दिट्ठिया आनिसंसं “इदं सेट्ठन्”ति अभिनिविसित्वा अञ्ञं सब्बं परसत्थारादिकं निहीनतो पस्सति. द्वे आनिसंसे पस्सतीति द्वे गुणे ओलोकेति. दिट्ठधम्मिकञ्चाति दिट्ठे पच्चक्खे अत्तभावे विपच्चनकरणं. सम्परायिकञ्चाति परलोके पटिलभितब्बगुणञ्च. यंदिट्ठिको सत्थाति यंलद्धिको तित्थायतनसामिको. अलं नागत्ताय वाति नागराजभावाय वा परियत्तं. सुपण्णत्तादीसुपि एसेव नयो. देवत्ताय वाति सम्मुतिदेवादिभावाय. आयतिं फलपाटिकङ्खी होतीति अनागते विपाकफलं पत्थयानो होति. दिट्ठसुद्धियापि द्वे आनिसंसे पस्सतीति चक्खुविञ्ञाणेन दिट्ठरूपायतनस्स वसेन सुद्धिया हेतुत्तापि अत्तनो गहितगहणेन द्वे गुणे ओलोकेति. सुतसुद्धियादीसुपि एसेव नयो. 33. ततियगाथायत्थो– एवं पस्सतो च यं अत्तनो सत्थारादिं निस्सितो अञ्ञं परसत्थारादिं हीनं पस्सति, तं पन दस्सनं गन्थमेव कुसला वदन्ति, बन्धनन्ति वुत्तं होति. यस्मा एतदेव, तस्मा हि दिट्ठं व सुतं मुतं वा, सीलब्बतं भिक्खु न निस्सयेय्य, नाभिनिवेसेय्याति वुत्तं होति. कुसलाति खन्धादिजानने छेका. खन्धकुसलाति रूपादीसु पञ्चसु खन्धेसु कुसला. धातु-आयतनपटिच्चसमुप्पादसतिपट्ठानसम्मप्पधान-इद्धिपाद-इन्द्रियबलबोज्झङ्गमग्गफलनिब्बानेसुपि एसेव नयो. तत्थ मग्गकुसलाति चतूसु मग्गेसु. फलकुसलाति चतूसु फलेसु. निब्बानकुसलाति दुविधे निब्बाने छेका. ते कुसलाति ते एतेसु वुत्तप्पकारेसु छेका. एवं वदन्तीति एवं कथेन्ति. गन्थो एसोति पस्सतो च अत्तनो सत्थारादिनिस्सितञ्च अञ्ञं परसत्थारादिं हीनतो दस्सनञ्च गन्थो बन्धनो एसोति वदन्ति. लग्गनं एतन्ति एतं वुत्तप्पकारं नागदन्ते लग्गितं विय अधोलम्बनं. बन्धनं एतन्ति निच्छिन्दितुं दुक्खट्ठेन सङ्खलिकादिबन्धनं विय एतं बन्धनं. पलिबोधो एसोति संसारतो निक्खमितुं अप्पदानट्ठेन एसो पलिबोधो. 34. चतुत्थगाथायत्थो– न केवलं दिट्ठसुतादीसु न निस्सयेय्य, अपिच खो पन असञ्जातं उपरूपरि दिट्ठिम्पि लोकस्मिं न कप्पयेय्य, न जनेय्याति वुत्तं होति. कीदिसं? ѱणेन वा सीलवतेन वापि, समापत्तिञाणादिञाणेन वा सीलवतेन वा या कप्पियति, एतं दिट्ठिं न कप्पेय्य. न केवलञ्च दिट्ठिं न कप्पयेय्य, अपिच खो पन मानेनपि जाति-आदीहि वत्थूहि समोति अत्तानमनूपनेय्य, हीनो न मञ्ञेथ विसेसि वापीति. अट्ठसमापत्तिञाणेन वाति पठमज्झानादीनं अट्ठन्नं समापत्तीनं सम्पयुत्तपञ्ञाय वा. पञ्चाभिञ्ञाञाणेन वाति लोकियानं पञ्चन्नं अभिञ्ञानं सम्पयुत्तपञ्ञाय वा. मिच्छाञाणेन वाति विपरीतसभावेन पवत्ताय पञ्ञाय अमुत्ते मुत्तं पस्साति एवं उप्पन्नेन मिच्छाञाणेन वा. 35. पञ्चमगाथायत्थो– एवञ्हि दिट्ठिं अकप्पेन्तो अमञ्ञमानो च अत्तं पहाय अनुपादियानो यं पुब्बे गहितं, तं पहाय परं अग्गण्हन्तो तस्मिम्पि वुत्तप्पकारे ञाणे दुविधं निस्सयं नो करोति, अकरोन्तो च स वे वियत्तेसु नानादिट्ठिवसेन भिन्नेसु सत्तेसु न वग्गसारी छन्दादिवसेन अगच्छनधम्मो हुत्वा द्वासट्ठिया दिट्ठीसु किञ्चि दिट्ठिं न पच्चेति, न पच्चागच्छतीति वुत्तं होति. चतूहि उपादानेहीति कामुपादानादीहि चतूहि भुसं गहणेहि स वे वियत्तेसूति सो पुग्गलो निच्छितेसु. भिन्नेसूति द्विधा भिन्नेसु. 36. इदानि यो सो इमाय गाथाय वुत्तो खीणासवो, तस्स वण्णभणनत्थं “यस्सूभयन्ते”ति-आदिका तिस्सो गाथायो आह. तत्थ पठमगाथाय यस्सूभयन्तेति पुब्बे वुत्ते फस्सादिभेदे. पणिधीति तण्हा. भवाभवायाति पुनप्पुनभवाय इध वा हुरं वाति सकत्तभावादिभेदे इध वा परत्तभावादिभेदे परत्थ वा. फस्सो एको अन्तोति चक्खुसम्फस्सादिको एको कोट्ठासो. फस्ससमुदयोति वत्थारम्मणो. यतो समुदेति उप्पज्जति, सो समुदयो. दुतियो अन्तोति दुतियो कोट्ठासो. अतीतन्ति अति इतं अतीतं, अतिक्कन्तन्ति वुत्तं होति. अनागतन्ति न आगतं, अनुप्पन्नन्ति वुत्तं होति. सुखा वेदनादयो विसभागवसेन. नामरूपदुकं नमनरुप्पनवसेन. अज्झत्तिकादयो अज्झत्तबाहिरवसेन. सक्कायादयो खन्धपञ्चकानं पवत्तिसमुदयवसेन वुत्ताति वेदितब्बा. सकत्तभावोति अत्तनो अत्तभावो. परत्तभावोति परस्स अत्तभावो. 37. दुतियगाथाय दिट्ठे वाति दिट्ठसुद्धिया वा. एस नयो सुतादीसु. सञ्ञाति सञ्ञासमुट्ठापिका दिट्ठि. अपरामसन्तन्ति तण्हामानदिट्ठीहि न परामसन्तं. अनभिनिवेसन्तन्ति तेहेव अनभिनिविसन्तं. “विनिबद्धो”ति वाति मानेन विनिबद्धोति वा. “परामट्ठो”ति वाति परतो निच्चसुखसुभादीहि परामट्ठोति वा. विक्खेपगतोति उद्धच्चवसेन. अनिट्ठङ्गतोति विचिकिच्छावसेन. थामगतोति अनुसयवसेन. गतियाति गन्तब्बवसेन. 38. ततियगाथाय धम्मापि तेसं न पटिच्छितासेति द्वासट्ठिदिट्ठिगतधम्मापि तेसं “इदमेव सच्चं, मोघमञ्ञन्”ति (उदा. 54) एवं न पटिच्छिता. पारङ्गतो न पच्चेति तादीति निब्बानपारं गतो तेन तेन मग्गेन पहीने किलेसे पुन नागच्छति पञ्चहि च आकारेहि तादी होतीति. सेसं पाकटमेव. वीसतिवत्थुका सक्कायदिट्ठीति “रूपं अत्ततो समनुपस्सती”ति-आदिना (पटि. म. 1.132) नयेन एकेकस्मिं खन्धे चतूहि चतूहि आकारेहि पञ्चक्खन्धे पतिट्ठं कत्वा पवत्ता विज्जमाने काये दिट्ठि. दसवत्थुका मिच्छादिट्ठीति “नत्थि दिन्नन्”ति-आदिनयप्पवत्ता (ध. स. 1221) दिट्ठि. अन्तग्गाहिकादिट्ठीति “सस्सतो लोको इदमेव सच्चं, मोघमञ्ञन्”ति-आदिनयप्पवत्ता (म. नि. 3.27) एकेकं अन्तं अत्थीति गहेत्वा पवत्ता दिट्ठि. या एवरूपा दिट्ठीति इदानि वुच्चमानानं एकूनवीसपदानं साधारणं मूलपदं. या दिट्ठि, तदेव दिट्ठिगतं; या दिट्ठि, तदेव दिट्ठिगहनन्ति सब्बेसं सम्बन्धो कातब्बो. या अयाथावदस्सनट्ठेन दिट्ठि, तदेव दिट्ठीसु गतं दस्सनं द्वासट्ठिदिट्ठिया अन्तोगतत्ताति दिट्ठिगतं. हेट्ठापिस्स अत्थो वुत्तोयेव. द्विन्नं अन्तानं एकन्तगतत्तातिपि दिट्ठिगतं. तत्थ सस्सतोति निच्चो. लोकोति अत्ता. “इध सरीरंयेव नस्सति, अत्ता पन इध परत्थ च सोयेवा”ति मञ्ञन्ति. सो हि सामञ्ञेव आलोकेतीति कत्वा लोकोति मञ्ञति. असस्सतोति अनिच्चो. अत्ता सरीरेनेव सह नस्सतीति मञ्ञन्ति. अन्तवाति परित्ते कसिणे झानं उप्पादेत्वा तं परित्तकसिणारम्मणं चेतनं “सपरियन्तो अत्ता”ति मञ्ञन्ति. अनन्त वाति न अन्तवा अप्पमाणे कसिणे झानं उप्पादेत्वा तं अप्पमाणकसिणारम्मणं चेतनं “अपरियन्तो अत्ता”ति मञ्ञन्ति. तं जीवं तं सरीरन्ति जीवो च सरीरञ्च तंयेव. जीवोति अत्ता, लिङ्गविपल्लासेन नपुंसकवचनं कतं. सरीरन्ति रासट्ठेन खन्धपञ्चकं. अञ्ञं जीवं अञ्ञं सरीरन्ति अञ्ञो जीवो अञ्ञं खन्धपञ्चकं होति तथागतो परं मरणाति खन्धा इधेव विनस्सन्ति, सत्तो मरणतो परं होति विज्जति न नस्सति, तथागतोति चेतं सत्ताधिवचनन्ति. केचि पन “तथागतोति अरहा”ति वदन्ति. इमे न होतीति पक्खे दोसं दिस्वा एवं गण्हन्ति. न होति तथागतो परं मरणाति खन्धापि इधेव नस्सन्ति तथागतो च मरणतो परं न होति उच्छिज्जति. इमे होतीति पक्खे दोसं दिस्वा एवं गण्हन्ति. होति च न च होतीति इमे एकेकपक्खपरिग्गहे दोसं दिस्वा उभयपक्खं गण्हन्ति. नेव होति न न होतीति इमे उभयपक्खपरिग्गहे उभयदोसापत्तिं दिस्वा “होति च न होती”ति च “नेव होति न न होती”ति च अमराविक्खेपपक्खं गण्हन्ति. अयं पनेत्थ अट्ठकथानयो (पटि. म. अट्ठ. 2.1.113)– “सस्सतो लोको”ति वाति-आदीहि दसहाकारेहि दिट्ठिपभेदोव वुत्तो. तत्थ सस्सतो लोकोति च खन्धपञ्चकं लोकोति गहेत्वा “अयं लोको निच्चो धुवो सब्बकालिको”ति गण्हन्तस्स सस्सतन्ति गहणाकारप्पवत्ता दिट्ठि. असस्सतोति तमेव लोकं “उच्छिज्जति विनस्सती”ति गण्हन्तस्स उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. अन्तवाति परित्तकसिणलाभिनो सुप्पमत्ते वा सरावमत्ते वा कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे “लोको”ति च कसिणपरिच्छेदन्तेन “अन्तवा”ति च गण्हन्तस्स “अन्तवा लोको”ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे “लोको”ति च कसिणपरिच्छेदन्तेन च “अनन्तो”ति गण्हन्तस्स “अनन्तवा लोको”ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठि होति, उच्छेददिट्ठिपि. तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव “जीवन्”ति गहितत्ता “सरीरे उच्छिज्जमाने जीवम्पि उच्छिज्जती”ति उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. दुतियपदेन सरीरतो अञ्ञस्स जीवस्स गहितत्ता “सरीरे च उच्छिज्जमानेपि जीवं न उच्छिज्जती”ति सस्सतगहणाकारप्पवत्ता दिट्ठि. होति तथागतोति-आदीसु “सत्तो तथागतो नाम, सो परं मरणा होती”ति गण्हतो पठमा सस्सतदिट्ठि. “न होती”ति गण्हतो दुतिया उच्छेददिट्ठि. “होति च न च होती”ति गण्हतो ततिया एकच्चसस्सतदिट्ठि. “नेव होति न न होती”ति गण्हतो चतुत्था अमराविक्खेपदिट्ठीति वुत्तप्पकारा दसविधा दिट्ठि. यथायोगं भवदिट्ठि च विभवदिट्ठि चाति द्विधा होति. तासु एकापि तेसं खीणासवानं न पटिच्छिताति अत्थो. ये किलेसाति ये किलेसा सोतापत्तिमग्गेन पहीना, ते किलेसे न पुनेतीति न पुन एति न पच्चेतीति पुन निब्बत्तेत्वा न पटि-एति, न पच्चागच्छतीति पच्चभवे नागच्छति. पञ्चहाकारेहि तादीति पञ्चहि कारणेहि कोट्ठासेहि वा सदिसो. इट्ठानिट्ठे तादीति इट्ठारम्मणे च अनिट्ठारम्मणे च अनुनयपटिघं मुञ्चित्वा ठितत्ता द्वीसु सदिसो. चत्तावीति किलेसे चजितवा. तिण्णावीति संसारं अतिक्कमितवा. मुत्तावीति रागादितो मुत्तवा. तंनिद्देसा तादीति तेन तेन सीलसद्धादिना निद्दिसित्वा निद्दिसित्वा कथेतब्बतो सदिसो. तं पञ्चविधं वित्थारेत्वा कथेतुकामो “कथं अरहा इट्ठानिट्ठे तादी”ति-आदिमाह. तत्थ लाभेपीति चतुन्नं पच्चयानं लाभेपि. अलाभेपीति तेसं अलाभेपि. यसेपीति परिवारेपि. अयसेपीति परिवारविपत्तियापि. पसंसायपीति वण्णभणनायपि. निन्दायपीति गरहायपि. सुखेपीति कायिकसुखेपि. दुक्खेपीति कायिकदुक्खेपि. एकञ्चे बाहं गन्धेन लिम्पेय्युन्ति सचे एकं बाहं चतुजातियगन्धेन लेपं उपरूपरि ददेय्युं. वासिया तच्छेय्युन्ति यदि एकं बाहं वड्ढकी वासिया तच्छेत्वा तच्छेत्वा तनुं करेय्युं. अमुस्मिं नत्थि रागोति अमुस्मिं गन्धलेपने सिनेहो नत्थि न संविज्जति. अमुस्मिं नत्थि पटिघन्ति अमुस्मिं वासिया तच्छने पटिहननसङ्खातं पटिघं कोपं नत्थि न संविज्जति. अनुनयपटिघविप्पहीनोति सिनेहञ्च कोपञ्च पजहित्वा ठितो. उग्घातिनिघातिवीतिवत्तोति अनुनयवसेन अनुग्गहञ्च पटिघवसेन निग्गहञ्च अतिक्कमित्वा ठितो. अनुरोधविरोधसमतिक्कन्तोति अनुनयञ्च पटिघञ्च सम्मा अतिक्कन्तो. सीले सतीति सीले संविज्जमाने. सीलवाति सीलसम्पन्नो. तेन निद्देसं कथनं लभतीति तादी. सद्धाय सति सद्धोति एवमादीसुपि एसेव नयो.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
परमट्ठकसुत्तनिद्देसवण्णना निट्ठिता.