सयञ्च असामिकभावादिताय अनत्ततो. पवत्तिदुक्खताय, दुक्खस्स च आदीनवताय आदीनवतो. अथ वा आदीनं वाति गच्छति पवत्ततीति आदीनवो, कपणमनुस्सस्सेतं अधिवचनं. खन्धापि च कपणायेवाति आदीनवसदिसताय आदीनवतो. जराय चेव मरणेन चाति द्वेधा परिणामपकतिताय विपरिणामधम्मतो. दुब्बलताय, फेग्गु विय सुखभञ्जनीयताय च असारकतो. अघहेतुताय अघमूलतो. मित्तमुखसपत्तो विय विस्सासघातिताय वधकतो. विगतभवताय विभवसम्भूतताय च विभवतो. आसवपदट्ठानताय सासवतो. हेतुपच्चयेहि अभिसङ्खतताय सङ्खततो. मच्चुमारकिलेसमारानं आमिसभूतताय मारामिसतो. जातिजराब्याधिमरणपकतिताय जातिजराब्याधिमरणधम्मतो. सोकपरिदेव-उपायासहेतुताय सोकपरिदेव-उपायासधम्मतो. तण्हादिट्ठिदुच्चरितसंकिलेसानं विसयधम्मताय संकिलेसधम्मतो. अविज्जाकम्मतण्हासळायतनवसेन उप्पत्तितो समुदयतो. तेसं अभावेन अत्थङ्गमतो. फस्से छन्दरागवसेन मधुरस्सादेन अस्सादतो. फस्सस्स विपरिणामेन आदीनवतो. उभिन्नं निस्सरणेन निस्सरणतो तीरेतीति सब्बेसु च इमेसु “तीरेती”ति पाठसेसो दट्ठब्बो.
पजहतीति सकसन्तानतो नीहरति. विनोदेतीति तुदति. ब्यन्तिं करोतीति विगतन्तं करोति. अनभावं गमेतीति अनु अनु अभावं गमेति. अरियमग्गसत्थेन उच्छिन्नं तण्हा-अविज्जामयं मूलमेतेसन्ति उच्छिन्नमूला. तालवत्थु विय नेसं वत्थु कतन्ति तालावत्थुकता. यथा हि तालरुक्खं समूलं उद्धरित्वा तस्स वत्थुमत्ते तस्मिं पदेसे कते न पुन तस्स तालस्स उप्पत्ति पञ्ञायति, एवं अरियमग्गसत्थेन समूले रूपादिरसे उद्धरित्वा तेसं पुब्बे उप्पन्नपुब्बभावेन वत्थुमत्ते चित्तसन्ताने कते सब्बेपि ते “तालावत्थुकता”ति वुच्चन्ति. यस्सेसोति यस्स पुग्गलस्स एसो गेधो. समुच्छिन्नोति उच्छिन्नो. वूपसन्तोति फलेन वूपसन्तो. पटिपस्सद्धोति पटिपस्सद्धिप्पहानेन पटिपस्सम्भितो. उपसग्गेन वा पदं वड्ढितं. अभब्बुप्पत्तिकोति पुन उप्पज्जितुं अभब्बो. ѱणग्गिना दड्ढोति मग्गञाणग्गिना झापितो. अथ वा विसनिक्खित्तं भाजनेन सह छड्डितं विय वत्थुना सह पहीनो. मूलच्छिन्नविसवल्लि विय समूलच्छिन्नोति समुच्छिन्नो. उद्धने उदकं सिञ्चित्वा निब्बापित-अङ्गारं विय वूपसन्तो. निब्बापित-अङ्गारे पतित-उदकफुसितं विय पटिपस्सद्धो. अङ्कुरुप्पत्तिया हेतुच्छिन्नबीजं विय अभब्बुप्पत्तिको. असनिपातविसरुक्खो विय ञाणग्गिना दड्ढोति एवमेके वण्णयन्ति.
वीतगेधोति इदं सकभावपरिच्चजनवसेन वुत्तं. विगतगेधोति इदं आरम्मणे सालयभावपरिच्चजनवसेन. चत्तगेधोति इदं पुन अनादियनभावदस्सनवसेन. मुत्तगेधोति इदं सन्ततितो विनिमोचनवसेन. पहीनगेधोति इदं मुत्तस्सापि क्वचि अनवट्ठानदस्सनवसेन. पटिनिस्सट्ठगेधोति इदं आदिन्नपुब्बस्स निस्सग्गदस्सनवसेन वुत्तं. वीतरागो विगतरागो चत्तरागोति वुत्तनयेन योजेतब्बं. तत्थ गिज्झनवसेन गेधो. रञ्जनवसेन रागो. निच्छातोति नित्तण्हो. “निच्छदो”तिपि पाठो, तण्हाछदनविरहितोति अत्थो. निब्बुतोति निब्बुतसभावो. सीतिभूतोति सीतसभावो. सुखपटिसंवेदीति कायिकचेतसिकसुखं अनुभवनसभावो. ब्रह्मभूतेनाति उत्तमसभावेन. अत्तनाति चित्तेन.
कतत्ता चाति पापकम्मानं कतभावेन च. अकतत्ता चाति कुसलानं अकतभावेन च. कतं मे कायदुच्चरितं, अकतं मे कायसुचरितन्ति-आदयो द्वारवसेन अविरतिविरतिवसेन कम्मपथवसेन च वुत्ता. सीलेसुम्हि न परिपूरकारीति-आदयो चतुपारिसुद्धिसीलवसेन. जागरियमननुयुत्तोति पञ्चजागरणवसेन. सतिसम्पजञ्ञेनाति सात्थकादिसम्पजञ्ञवसेन चत्तारो सतिपट्ठानाति-आदयो बोधिपक्खियधम्मा लोकियलोकुत्तरवसेन. दुक्खं मे अपरिञ्ञातन्ति-आदयो चत्तारो अरियसच्चवसेन वुत्ताति वेदितब्बं. ते अत्थतो तत्थ तत्थ वुत्तनयत्ता पाकटायेव.
धीरो पण्डितोति सत्त पदा वुत्तत्थायेव. अपि च दुक्खे अकम्पियट्ठेन धीरो. सुखे अनुप्पिलवट्ठेन पण्डितो. दिट्ठधम्मिकसम्परायिकत्थे कतपरिचयट्ठेन पञ्ञवा. अत्तत्थपरत्थे निच्चलट्ठेन बुद्धिमा. गम्भीर-उत्तानत्थे अपच्चोसक्कनट्ठेन ञाणी. गुळ्हपटिच्छन्नत्थे ओभासनट्ठेन विभावी. निक्किलेसब्यवदानट्ठेन तुलासदिसोति मेधावी. न लिम्पतीति सजातिया न लिम्पति आकासे लेखा विय. न पलिम्पतीति विसेसेन न लिम्पति. न उपलिम्पतीति सञ्ञोगो हुत्वापि न लिम्पति हत्थतले लेखा विय. अलित्तोति सञ्ञोगो हुत्वापि न किलिस्सति कासिकवत्थे ठपितमणिरतनं विय. अपलित्तोति विसेसेन न किलिस्सति मणिरतने पलिवेठितकासिकवत्थं विय. अनुपलित्तोति उपगन्त्वापि न अल्लीयति पोक्खरपत्ते उदकबिन्दु विय. निक्खन्तोति बहि निक्खन्तो बन्धनागारतो पलातो विय. निस्सटोति पापपहीनो अमित्तस्स पटिच्छापितकिलिट्ठवत्थु विय. विप्पमुत्तोति सुट्ठु मुत्तो गय्हूपगे वत्थुम्हि रतिं नासेत्वा पुन नागमनं विय. विसञ्ञुत्तोति किलेसेहि एकतो न युत्तो ब्याधिना मुत्तगिलानो विय. विमरियादिकतेन चेतसाति विगतमरियादकतेन चित्तेन, सब्बभवेन सब्बारम्मणेन सब्बकिलेसेहि मुत्तचित्तेनाति अत्थो.
14. सञ्ञं परिञ्ञाति गाथाय पन अयं सङ्खेपत्थो– न केवलञ्च फस्समेव, अपि च खो पन कामसञ्ञादिभेदं सञ्ञं, सञ्ञानुसारेन वा पुब्बे वुत्तनयेनेव नामरूपं तीहि परिञ्ञाहि परिजानित्वा इमाय पटिपदाय चतुब्बिधम्पि वितरेय्य ओघं, ततो सो तिण्णोघो तण्हादिट्ठिपरिग्गहेसु तण्हादिट्ठिकिलेसप्पहानेन अनुपलित्तो खीणासवमुनि रागादिसल्लानं अब्बूळ्हत्ता अब्बूळ्हसल्लो, सतिवेपुल्लप्पत्तिया अप्पमत्तो चरं, पुब्बभागे वा अप्पमत्तो चरन्तो तेन अप्पमादचारेन अब्बूळ्हसल्लो हुत्वा सकपरत्तभावादिभेदं नासीसति लोकमिमं परञ्च, अञ्ञदत्थु चरिमचित्तनिरोधा निरुपादानोव जातवेदो परिनिब्बातीति अरहत्तनिकूटेन देसनं निट्ठापेसि, धम्मनेत्तिठपनमेव करोन्तो; न तु इमाय देसनाय मग्गं वा फलं वा उप्पादेसि, खीणासवस्स देसितत्ताति.
नीलादिभेदं आरम्मणं सञ्जानातीति सञ्ञा. सा सञ्जाननलक्खणा पच्चाभिञ्ञाणरसा. चतुभूमिकसञ्ञा हि नोसञ्जाननलक्खणा नाम नत्थि, सब्बा सञ्जाननलक्खणाव. या पनेत्थ अभिञ्ञाणेन सञ्जानाति, सा पच्चाभिञ्ञाणरसा नाम होति. तस्सा वड्ढकिस्स दारुम्हि अभिञ्ञाणं कत्वा पुन तेन अभिञ्ञाणेन तं पच्चाभिजाननकाले, पुरिसस्स काळतिलकादि-अभिञ्ञाणं सल्लक्खेत्वा पुन तेन अभिञ्ञाणेन “असुको नाम एसो”ति तस्स पच्चाभिजाननकाले, रञ्ञो पिळन्धनगोपकभण्डागारिकस्स तस्मिं तस्मिं पिळन्धने नामपण्णकं बन्धित्वा “असुकं पिळन्धनं नाम आहरा”ति वुत्ते दीपं जालेत्वा सारगब्भं पविसित्वा पण्णं वाचेत्वा तस्स तस्सेव पिळन्धनस्स आहरणकाले च पवत्ति वेदितब्बा.
अपरो नयो– सब्बसङ्गाहिकवसेन हि सञ्जाननलक्खणा सञ्ञा, पुनसञ्जाननपच्चयनिमित्तकरणरसा दारु-आदीसु तच्छकादयो विय, यथागहितनिमित्तवसेन अभिनिवेसकरणपच्चुपट्ठाना हत्थिदस्सक-अन्धो विय, आरम्मणे अनोगाळ्हवुत्तिताय अचिरट्ठानपच्चुपट्ठाना वा विज्जु विय, यथा-उपट्ठितविसयपदट्ठाना तिणपुरिसकेसु मिगपोतकानं पुरिसाति उप्पन्नसञ्ञा विय. या पनेत्थ ञाणसम्पयुत्ता होति, सा ञाणमेव अनुवत्तति, ससम्भारपथवी-आदीसु सेसधम्मा पथवी-आदीनि वियाति वेदितब्बा.
कामपटिसञ्ञुत्ता सञ्ञा कामसञ्ञा. ब्यापादपटिसञ्ञुत्ता सञ्ञा ब्यापादसञ्ञा. विहिंसापटिसञ्ञुत्ता सञ्ञा विहिंसासञ्ञा तेसु द्वे सत्तेसुपि सङ्खारेसुपि उप्पज्जन्ति. कामसञ्ञा हि पिये मनापे सत्ते वा सङ्खारे वा वितक्केन्तस्स उप्पज्जति. ब्यापादसञ्ञा अप्पिये अमनापे सत्ते वा सङ्खारे वा कुज्झित्वा ओलोकनकालतो पट्ठाय याव विनासना उप्पज्जति. विहिंसासञ्ञा सङ्खारेसु न उप्पज्जति. सङ्खारो हि दुक्खापेतब्बो नाम नत्थि. “इमे सत्ता हञ्ञन्तु वा, उच्छिज्जन्तु वा, विनस्सन्तु वा, मा वा अहेसुन्”ति चिन्तनकाले पन सत्तेसु उप्पज्जति. नेक्खम्मपटिसञ्ञुत्ता सञ्ञा नेक्खम्मसञ्ञा, सा असुभपुब्बभागे कामावचरा होति, असुभझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरा. अब्यापादपटिसञ्ञुत्ता सञ्ञा अब्यापादसञ्ञा, सा मेत्तापुब्बभागे कामावचरा होति, मेत्ताझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरा. अविहिंसापटिसञ्ञुत्ता सञ्ञा अविहिंसासञ्ञा, सा करुणापुब्बभागे कामावचरा, करुणाझाने रूपावचरा, तं झानं पादकं कत्वा उप्पन्नमग्गफलकाले लोकुत्तरा. यदा अलोभो सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा मेत्ता सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. यदा करुणा सीसं होति, तदा इतरे द्वे तदन्वायिका भवन्ति. रूपारम्मणं आरब्भ उप्पन्ना सञ्ञा रूपसञ्ञा. सद्दसञ्ञादीसुपि एसेव नयो. इदं तस्सायेव आरम्मणतो नामं. आरम्मणानं वुत्तत्ता चक्खुसम्फस्सजादिवत्थूनिपि वुत्तानेव होन्ति.
या एवरूपा सञ्ञाति अञ्ञापि “पटिघसम्फस्सजा सञ्ञा अधिवचनसम्फस्सजा सञ्ञा”ति एवमादिका वेदितब्बा. तत्थ अधिवचनसम्फस्सजा सञ्ञातिपि परियायेन छद्वारिकायेव तयो हि अरूपिनो खन्धा सयं पिट्ठिवट्टका हुत्वा अत्तना सहजातसञ्ञाय “अधिवचनसम्फस्सजा सञ्ञा”ति नामं करोन्ति, निप्परियायेन पन पटिघसम्फस्सजा सञ्ञा नाम पञ्चद्वारिका सञ्ञा, अधिवचनसम्फस्सजा सञ्ञा नाम मनोद्वारिका सञ्ञा. एता अतिरेकसञ्ञा परिग्गहिताति वेदितब्बा.
सञ्ञाति सभावनामं. सञ्जाननाति सञ्जाननाकारो. सञ्जानितत्तन्ति सञ्जानितभावो.
अविज्जोघन्ति पूरेतुं अयुत्तट्ठेन कायदुच्चरितादि अविन्दियं नाम, अलद्धब्बन्ति अत्थो. तं अविन्दियं विन्दतीति अविज्जा. तब्बिपरीततो कायसुचरितादि विन्दियं नाम, तं विन्दियं न विन्दतीति अविज्जा. खन्धानं रासट्ठं, आयतनानं आयतनट्ठं, धातूनं सुञ्ञट्ठं, इन्द्रियानं अधिपतियट्ठं, सच्चानं तथट्ठं अविदितं करोतीतिपि अविज्जा. दुक्खादीनं पीळनादिवसेन वुत्तं चतुब्बिधं अत्थं अविदितं करोतीतिपि अविज्जा. अन्तविरहिते संसारे योनिगतिभवविञ्ञाणट्ठितिसत्तावासेसु सत्ते जवापेतीति अविज्जा. परमत्थतो अविज्जमानेसु इत्थिपुरिसादीसु जवति, विज्जमानेसु खन्धादीसु न जवतीति अविज्जा. अपि च चक्खुविञ्ञाणादीनं वत्थारम्मणानं पटिच्चसमुप्पादपटिच्चसमुप्पन्नानञ्च धम्मानं छादनतोपि अविज्जा, तं अविज्जोघं. कामोघवसेन उत्तरेय्य. भवोघवसेन पतरेय्य. दिट्ठोघवसेन समतिक्कमेय्य. अविज्जोघवसेन वीतिवत्तेय्य. अथ वा सोतापत्तिमग्गेन पहानवसेन उत्तरेय्य. सकदागामिमग्गेन पहानवसेन पतरेय्य. अनागामिमग्गेन पहानवसेन समतिक्कमेय्य. अरहत्तमग्गेन पहानवसेन वीतिवत्तेय्य. अथ वा “तरेय्यादिपञ्चपदं तदङ्गादिपञ्चपहानेन योजेतब्बन्”ति केचि वदन्ति.