1. कामसुत्तनिद्देसवण्णना

तत्थ कामसुत्तं आदि. तस्मिम्पि “कामं कामयमानस्सा”ति गाथा आदि. सा उद्देसनिद्देसपटिनिद्देसवसेन तिधा ठिता. “कामं कामयमानस्सा”ति एवमादि उद्देसो. “कामाति उद्दानतो द्वे कामा– वत्थुकामा च किलेसकामा चा”ति निद्देसो. “कतमे वत्थुकामा? मनापिका रूपा”ति एवमादि पटिनिद्देसो.
1. तत्थ कामन्ति मनापियरूपादितेभूमकधम्मसङ्खातं वत्थुकामं. कामयमानस्साति इच्छमानस्स. तस्स चेतं समिज्झतीति तस्स कामयमानस्स सत्तस्स तं कामसङ्खातं वत्थु समिज्झति चे, सचे सो तं लभतीति वुत्तं होति. अद्धा पीतिमनो होतीति एकंसं तुट्ठचित्तो होति. लद्धाति लभित्वा. मच्चोति सत्तो. यदिच्छतीति यं इच्छति. इदं पन सङ्खेपतो पदत्थसम्बन्धमत्तमेव, वित्थारो पन उपरि पाळियं आगतनयेनेव वेदितब्बो. यथा च इमस्मिं, एवं इतो परं सब्बेसुपीति.
कामाति उद्दिसितब्बपदं. उद्दानतोति निद्दिसितब्बपदं. उद्दानतोति वग्गवसेन “मच्छुद्दानं किनेय्या”ति आदीसु विय. अथ वा उपरूपरि दानतो उद्दानं, उद्धं उद्धं सोधनतो ब्यवदानट्ठेन वोदानं विय. वित्थारकरणभावेन वा. कामा इति पाठसेसं कत्वा वत्तब्बं. द्वेति गणनपरिच्छेदो न एकं, न तयो. वत्थुकामा चाति मनापियरूपादिवत्थुकामा च. उपतापनट्ठेन विबाधनट्ठेन च किलेसकामा च. तेसु वत्थुकामो परिञ्ञेय्यो, किलेसकामो पहातब्बो. तत्थ वत्थुकामो किलेसकामेन पत्थयितब्बोति कामीयतीति कामो. किलेसकामो वत्थुकामानं पच्चासीसनस्स कारणभावेन कामीयते अनेनाति कामो. तत्थ रूपादिक्खन्धे सङ्गहितो वत्थुकामो, सङ्खारक्खन्धे सङ्गहितो किलेसकामो. छहि विञ्ञाणेहि विजानितब्बो वत्थुकामो, मनोविञ्ञाणेन जानितब्बो किलेसकामो. किलेसानं पतिट्ठट्ठेन कारणट्ठेन आरम्मणट्ठेन च वत्थुकामो.
“नेते कामा यानि चित्रानि लोके, सङ्कप्परागो पुरिसस्स कामो;
तिट्ठन्ति चित्रानि तथेव लोके, अथेत्थ धीरा विनयन्ति छन्दन्”ति. (A. नि. 6.63).
नन्दमाणवक- (ध. प. अट्ठ. 1.68 उप्पलवण्णत्थेरीवत्थु) सोरेय्यसेट्ठिपुत्तादीनं (ध. प. 43) वत्थूनि चेत्थ निदस्सनं. किलेसकामो तापनट्ठेन बाधनट्ठेन च सयं कामेतीति कामो. वुत्तम्पि चेतं “रत्तो खो, ब्राह्मण, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेती”ति च “रत्तो खो, ब्राह्मण, पाणम्पि हनति, अदिन्नम्पि आदियति, परदारम्पि गच्छति, मुसापि भणती”ति (a. नि. 3.54) च एवमादि निदस्सनं.
तमेव पटिनिद्देसवसेन वित्थारेत्वा वत्तुकामो– “कतमे वत्थुकामा”ति-आदिमाह. तत्थ कतमेति कथेतुकम्यतापुच्छा. पञ्चविधा हि पुच्छा, तासं विभागो उपरि पाळियंयेव आवि भविस्सति. तासु अयं कथेतुकम्यतापुच्छा. तत्थ मनापिकाति मनं अप्पायन्ति वद्धेन्तीति मनापा, मनापा एव मनापिका. रूपाति कम्मचित्त-उतु-आहारसमुट्ठानवसेन चतुसमुट्ठानिका रूपारम्मणा. रूपयन्तीति रूपा, वण्णविकारं आपज्जमाना हदयङ्गतभावं पकासेन्तीति अत्थो.
तत्थ केनट्ठेन रूपन्ति? रुप्पनट्ठेन. वुत्तञ्हेतं भगवता–
“किञ्च, भिक्खवे, रूपं वदेथ? रुप्पतीति खो, भिक्खवे, तस्मा ‘रूपन्’ति वुच्चति. केन रुप्पति? सीतेनपि रुप्पति, उण्हेनपि रुप्पति, जिघच्छायपि रुप्पति, पिपासायपि रुप्पति, डंसमकसवातातपसरीसपसम्फस्सेनपि रुप्पति. रुप्पतीति खो, भिक्खवे, तस्मा ‘रूपन्’ति वुच्चती”ति (सं. नि. 3.79).
तत्थ रुप्पतीति कुप्पति घट्टीयति पीळीयति, भिज्जतीति अत्थो. सीतेन ताव रुप्पनं लोकन्तरिकनिरये पाकटं. महिंसकरट्ठादीसुपि हिमपातसीतलेसु पदेसेसु एतं पाकटमेव. तत्थ हि सत्ता सीतेन भिन्नछिन्नसरीरा जीवितक्खयम्पि पापुणन्ति.
उण्हेन रुप्पनं अवीचिमहानिरये पाकटं. तत्थ हि तत्ताय लोहपथविया निपज्जापेत्वा पञ्चविधबन्धनादिकरणकाले सत्ता महादुक्खं अनुभवन्ति.
जिघच्छाय रुप्पनं पेत्तिविसये चेव दुब्भिक्खकाले च पाकटं. पेत्तिविसयस्मिञ्हि सत्ता द्वे तीणि बुद्धन्तरानि किञ्चिदेव आमिसं हत्थेन गहेत्वा मुखे पक्खिपन्ता नाम न होन्ति, अन्तो-उदरं आदित्तसुसिररुक्खो विय होति. दुब्भिक्खे कञ्जिकमत्तम्पि अलभित्वा मरणसत्तानं पमाणं नत्थि.
पिपासाय रुप्पनं कालकञ्जिकादीसु पाकटं. तत्थ हि सत्ता द्वे तीणि बुद्धन्तरानि हदयतेमनमत्तं वा जिव्हातेमनमत्तं वा उदकबिन्दुम्पि लद्धुं न सक्कोन्ति. “पानीयं पिविस्सामा”ति नदिं गतानं जलं वालुकातलं सम्पज्जति. महासमुद्दं पक्खन्तानम्पि समुद्दो पिट्ठिपासाणोयेव होति. ते सुस्सन्ता बलवदुक्खपीळिता विरवन्ति. Þa½s±d²hi रुप्पनं डंसमक्खिकादिबहुलेसु पदेसेसु पाकटं. तं पन– “कतमं तं रूपं सनिदस्सनं? सप्पटिघन्”ति आदिना नयेन अभिधम्मे (ध. स. 656, 658) वित्थारितमेव.
सप्पन्तीति सद्दा, उदाहरीयन्तीति अत्थो. उतुचित्तवसेन द्विसमुट्ठानिका सद्दा. गन्धयन्तीति गन्धा, अत्तनो वत्थूनि सूचयन्तीति अत्थो. रसन्ति ते सत्ताति रसा, अस्सादेन्तीति अत्थो. फुसीयन्तीति फोट्ठब्बा एते गन्धादयो चतुसमुट्ठानिकाव तेसं विभागो अभिधम्मे (ध. स. 622-624) वित्थारितोयेव.
तमेवत्थं वित्थारवसेन दस्सेन्तो “अत्थरणा पावुरणा”ति-आदिमाह. तत्थ अत्थरित्वा निपज्जियन्तीति अत्थरणा. सरीरं वेठेत्वा पारुपीयन्तीति पावुरणा. अन्तोजातादयो चत्तारो दासी च दासो च दासिदासा. खेत्तं नाम यस्मिं पुब्बण्णं रुहति. वत्थु नाम यस्मिं अपरण्णं रुहति. यत्थ वा उभयम्पि रुहति, तं खेत्तं. तदत्थाय कतभूमिभागो वत्थु. खेत्तवत्थुसीसेन चेत्थ वापीतळाकादीनिपि सङ्गहितानि. हिरञ्ञन्ति कहापणो. सुवण्णन्ति जातरूपं. तेसं गहणेन लोहमासको जतुमासको दारुमासकोति सब्बेपि सङ्गहं गच्छन्ति. गामनिगमराजधानियोति एककुटिकादि गामो. आपणयुत्तो निगमो. एकस्स रञ्ञो आणापवत्तिट्ठानं राजधानी. रट्ठन्ति जनपदेकदेसं. जनपदोति कासिकोसलादिजनपदो. कोसोति चतुब्बिधो कोसो– हत्थी अस्सो रथो पत्ति. कोट्ठागारन्ति तिविधं कोट्ठागारं– धनकोट्ठागारं धञ्ञकोट्ठागारं वत्थकोट्ठागारं. यं किञ्चीति अनवसेसपरियादानवचनं. रजनीयन्ति रञ्जेतुं युत्तट्ठेन.
इतो परं तिकवसेन दस्सेतुं अतीतत्तिक-अज्झत्तत्तिकहीनत्तिक-ओकासत्तिकसंयोगत्तिककामावचरत्तिकवसेन छत्तिके आह. तत्थ अतीतत्तिके ताव अत्तनो सभावं उप्पादादिक्खणं वा पत्वा अतिक्कन्ताति अतीता. तदुभयम्पि न आगताति अनागता. तं तं कारणं पटिच्च उप्पन्नाति पच्चुप्पन्ना. इदं भवेन परिच्छन्नं. पटिसन्धितो हि पट्ठाय अतीतभवेसु निब्बत्ता अनन्तरभवे वा निब्बत्ता होन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे अतीतायेव नाम. चुतितो पट्ठाय अनागतभवेसु निब्बत्तनका कामा अनन्तरभवे वा निब्बत्तन्तु कप्पकोटिसतसहस्समत्थके वा, सब्बे अनागतायेव नाम. चुतिपटिसन्धि-अन्तरे पवत्ता कामा पच्चुप्पन्ना नाम.
अज्झत्तत्तिके “एवं पवत्तमाना मयं अत्ताति गहणं गमिस्सामा”ति इमिना विय अधिप्पायेन अत्तानं अधिकारं कत्वा पवत्ता अत्तनो सन्ताने पवत्ता पाटिपुग्गलिका कामा अज्झत्ता कामा नाम. ततो बहिभूता पन इन्द्रियबद्धा वा अनिन्द्रियबद्धा वा बहिद्धा नाम. ततियपदं तदुभयवसेन वुत्तं.
हीनत्तिके हीनाति लामका. मज्झिमाति हीनपणीतानं मज्झे भवाति मज्झिमा. अवसेसा उत्तमट्ठेन पणीता. अपि च उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा. नेरयिकानञ्हि कामा कोटिप्पत्ता हीना नाम. ते उपादाय तिरच्छानेसु नागसुपण्णानं कामा पणीता नाम. सेसतिरच्छानगतानं कामा मज्झिमा नाम. तेसम्पि कामा हीना. ते उपादाय महेसक्खपेतानं कामा पणीता नाम. अवसेसानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जानपदानं कामा पणीता नाम. पच्चन्तवासीनं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय गामभोजकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय जनपदसामिकानं कामा पणीता नाम. तेसं परिचारिकानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय पदेसराजूनं कामा पणीता नाम. तेसं अमच्चानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चक्कवत्तिरञ्ञो कामा पणीता नाम. तस्स अमच्चानं कामा मज्झिमा नाम. तस्सपि हीना. ते उपादाय भुम्मदेवानं कामा पणीता नाम. तेसं परिचारिकानं देवानं कामा मज्झिमा नाम. तेसम्पि हीना. ते उपादाय चातुमहाराजिकानं देवानं कामा पणीताति-आदिना नयेन याव अकनिट्ठदेवानं कामा मत्थकप्पत्ता पणीता नाम. एवं उपादायुपादाय हीनमज्झिमपणीतता वेदितब्बा.
ओकासत्तिके आपायिका कामाति अवड्ढिसङ्खातेसु अपगत-अयेसु चतूसु अपायेसु निब्बत्तकामा आपायिका. मनुस्सेसु निब्बत्तकामा मानुसिका. देवेसु निब्बत्तकामा दिब्बा.
संयोगत्तिके पच्चुपट्ठितानं कामानं परिभुञ्जनतो ठपेत्वा नेरयिके सेस-अपायसत्तानं मनुस्सानं चातुमहाराजिके देवे उपादाय याव तुसितकायिकानञ्च देवानं कामा पच्चुपट्ठिता कामा नाम. पकतिपटियत्तारम्मणतो अतिरेकेन रमितुकामताकाले यथारुचितं आरम्मणं निम्मिनित्वा निम्मिनित्वा रमन्तीति निम्मानरतीनं देवानं कामा निम्मिता कामा नाम. अत्तनो अज्झासयं ञत्वा परेहि निम्मिते आरम्मणे सेवन्तीति परनिम्मितवसवत्तीनं कामा परनिम्मिता कामा नाम. परिग्गहिताति “मय्हं एतन्”ति गहिता कामा. अपरिग्गहिताति तथा अपरिग्गहिता उत्तरकुरुकानं कामा. ममायिताति तण्हावसेन “मम एतन्”ति गहिता. अममायिताति वुत्तपटिपक्खा.
सब्बेपि कामावचरा धम्माति “हेट्ठतो अवीचिनिरयं परियन्तं करित्वा”ति-आदिना (ध. स. 1287) नयेन वुत्तेसु कामावचरधम्मेसु परियापन्ना. तत्रायं वचनत्थो– उद्दानतो द्वे कामा, वत्थुकामो च किलेसकामो चाति. तत्थ किलेसकामो अत्थतो छन्दरागो. वत्थुकामो तेभूमकं वट्टं. किलेसकामो चेत्थ कामेतीति कामो. इतरो कामीयतीति. यस्मिं पन पदेसे दुविधोपेसो कामो पवत्तिवसेन अवचरति, सो चतुन्नं अपायानं मनुस्सानं छन्नञ्च देवलोकानं वसेन एकादसविधो पदेसो कामो एत्थ अवचरतीति कामावचरो. तत्थ परियापन्नधम्मे सन्धाय “सब्बेपि कामावचरा धम्मा”ति वुत्तं. अत्तनो सभावं धारेन्तीति धम्मा. रूपावचरा धम्माति “हेट्ठतो ब्रह्मलोकं परियन्तं करित्वा उपरितो अकनिट्ठे देवे अन्तोकरित्वा”ति-आदिना (ध. स. 1289) नयेन वुत्तानं रूपावचरधम्मानं वसेन सब्बेपि धम्मा रूपावचरा. अरूपावचरा धम्माति “हेट्ठतो आकासानञ्चायतनुपगे देवे परियन्तं करित्वा उपरितो नेवसञ्ञानासञ्ञायतनुपगे देवे अन्तोकरित्वा”ति-आदिना (ध. स. 1291) नयेन वुत्ता सब्बेपि अरूपावचरा धम्मा तत्थ रूपे अवचरन्तीति रूपावचरा. अरूपे अवचरन्तीति अरूपावचरा. तण्हावत्थुकाति पतिट्ठट्ठेन कारणट्ठेन च तण्हाय वत्थुभूता. तण्हारम्मणाति तण्हापवत्तिवसेन तण्हाय आरम्मणभूता. कामनीयट्ठेनाति पच्चासीसितब्बट्ठेन. रजनीयट्ठेनाति रञ्जेतुं युत्तट्ठेन. मदनीयट्ठेनाति कुलमदादिमदं उप्पादनीयट्ठेन.