480. ओरब्भिका सूकरिका च मच्छिका, पसुं महिंसञ्च अजेळकञ्च;
हन्त्वान सूनेसु पसारयिंसु, ते लुद्दकम्मा पसवेत्व पापं;
तेमे जना बिलकता सयन्ति.
481. रहदो अयं मुत्तकरीसपूरो, दुग्गन्धरूपो असुचि पूति वाति;
खुदापरेता मनुजा अदन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना मुत्तकरीसभक्खा.
482. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
483. ये केचिमे कारणिका विरोसका, परेसं हिंसाय सदा निविट्ठा;
ते लुद्दकम्मा पसवेत्व पापं, मित्तद्दुनो मीळ्हमदन्ति बाला.
484. रहदो अयं लोहितपुब्बपूरो, दुग्गन्धरूपो असुचि पूति वाति;
घम्माभितत्ता मनुजा पिवन्ति, भयञ्हि मं विन्दति सूत दिस्वा;
पुच्छामि तं मातलि देवसारथि, इमे नु मच्चा किमकंसु पापं;
येमे जना लोहितपुब्बभक्खा.
485. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
486. ये मातरं वा पितरं वा जीवलोके [पितरं व जीवलोके (सी.), पितरं व लोके (पी.)], पाराजिका अरहन्ते हनन्ति;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना लोहितपुब्बभक्खा.
487. जिव्हञ्च पस्स बळिसेन विद्धं, विहतं यथा सङ्कुसतेन चम्मं;
फन्दन्ति मच्छाव थलम्हि खित्ता, मुञ्चन्ति खेळं रुदमाना किमेते.
488. भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना वङ्कघस्ता सयन्ति.
489. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
490. ये केचि सन्धानगता [सन्थानगता (सी. पी.), सण्ठानगता (स्या.)] मनुस्सा, अग्घेन अग्घं कयं हापयन्ति;
कुटेन कुटं धनलोभहेतु, छन्नं यथा वारिचरं वधाय.
491. न हि कूटकारिस्स भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना वङ्कघस्ता सयन्ति.
492. नारी इमा सम्परिभिन्नगत्ता, पग्गय्ह कन्दन्ति भुजे दुजच्चा;
सम्मक्खिता [समक्खिता (स्या.), समक्खिका (क.)] लोहितपुब्बलित्ता, गावो यथा आघातने विकन्ता;
ता भूमिभागस्मिं सदा निखाता, खन्धातिवत्तन्ति सजोतिभूता.
493. भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमा नु नारियो किमकंसु पापं, या भूमिभागस्मिं सदा निखाता;
खन्धातिवत्तन्ति सजोतिभूता.
494. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
495. कोलित्थियायो [कोलिनियायो (सी. पी.)] इध जीवलोके, असुद्धकम्मा असतं अचारुं;
ता दित्तरूपा [धुत्तरूपा (क.)] पति विप्पहाय, अञ्ञं अचारुं रतिखिड्डहेतु;
ता जीवलोकस्मिं रमापयित्वा, खन्धातिवत्तन्ति सजोतिभूता.
496. पादे गहेत्वा किस्स इमे पुनेके, अवंसिरा नरके पातयन्ति;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अवंसिरा नरके पातयन्ति.
497. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
498. ये जीवलोकस्मि असाधुकम्मिनो, परस्स दारानि अतिक्कमन्ति;
ते तादिसा उत्तमभण्डथेना, तेमे जना अवंसिरा नरके पातयन्ति.
499. ते वस्सपूगानि बहूनि तत्थ, निरयेसु दुक्खं वेदनं वेदयन्ति;
न हि पापकारिस्स [कूटकारिस्स (क.)] भवन्ति ताणा, सकेहि कम्मेहि पुरक्खतस्स;
ते लुद्दकम्मा पसवेत्व पापं, तेमे जना अवंसिरा नरके पातयन्ति.
500. उच्चावचामे विविधा उपक्कमा, निरयेसु दिस्सन्ति सुघोररूपा;
भयञ्हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु पापं, येमे जना अधिमत्ता दुक्खा तिब्बा;
खरा कटुका वेदना वेदयन्ति.
501. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पापकम्मानं, जानं अक्खासिजानतो.
502. ये जीवलोकस्मि सुपापदिट्ठिनो, विस्सासकम्मानि करोन्ति मोहा;
परञ्च दिट्ठीसु समादपेन्ति, ते पापदिट्ठिं [पापदिट्ठी (सी. स्या.), पापदिट्ठीसु (पी.)] पसवेत्व पापं;
तेमे जना अधिमत्ता दुक्खा तिब्बा, खरा कटुका वेदना वेदयन्ति.
503. विदिता ते महाराज, आवासा पापकम्मिनं;
ठानानि लुद्दकम्मानं, दुस्सीलानञ्च या गति;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके.
504. पञ्चथूपं दिस्सतिदं विमानं, मालापिळन्धा सयनस्स मज्झे;
तत्थच्छति नारी महानुभावा, उच्चावचं इद्धि विकुब्बमाना.
505. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु नारी किमकासि साधुं, या मोदति सग्गपत्ता विमाने.
506. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
507. यदि ते सुता बीरणी जीवलोके, आमायदासी अहु ब्राह्मणस्स;
सा पत्तकाले [पत्तकालं (सी. स्या. पी.)] अतिथिं विदित्वा, माताव पुत्तं सकिमाभिनन्दी;
संयमा संविभागा च, सा विमानस्मि मोदति.
508. दद्दल्लमाना आभेन्ति [आभन्ति (स्या. क.)], विमाना सत्त निम्मिता;
तत्थ यक्खो महिद्धिको, सब्बाभरणभूसितो;
समन्ता अनुपरियाति, नारीगणपुरक्खतो.
509. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने.
510. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
511. सोणदिन्नो गहपति, एस दानपती अहु;
एस पब्बजितुद्दिस्स, विहारे सत्त कारयि.
512. सक्कच्चं ते उपट्ठासि, भिक्खवो तत्थ वासिके;
अच्छादनञ्च भत्तञ्च, सेनासनं पदीपियं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
513. चातुद्दसिं पञ्चदसिं, या च [या व (सी. पी.)] पक्खस्स अट्ठमी [अट्ठमिं (सी. पी.)];
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
514. उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
515. पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं;
उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं.
516. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने.
517. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
518. या काचि नारियो इध जीवलोके, सीलवन्तियो उपासिका;
दाने रता निच्चं पसन्नचित्ता, सच्चे ठिता उपोसथे अप्पमत्ता;
संयमा संविभागा च, ता विमानस्मि मोदरे.
519. पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं भूमिभागेहि, विभत्तं भागसो मितं.
520. आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्बा सद्दा निच्छरन्ति, सवनीया मनोरमा.
521. नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचिरं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
522. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने.
523. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
524. ये केचि मच्चा इध जीवलोके, सीलवन्ता [सीलवन्तो (सी. पी.)] उपासका;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते [अरहन्तेसु सीतिभूतेसु (क.)], सक्कच्चं पटिपादयुं.
525. चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदंसु उजुभूतेसु, विप्पसन्नेन चेतसा.
526. चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
527. उपोसथं उपवसुं, सदा सीलेसु संवुता;
संयमा संविभागा च, ते विमानस्मि मोदरे.
528. पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं;
नारीवरगणाकिण्णं, कूटागारवरोचितं.
529. उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
530. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
531. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
532. मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
533. चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
534. चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
535. उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
536. पभासति मिदं ब्यम्हं, फलिकासु सुनिम्मितं [वेळुरियासु निम्मितं (पी.)];
नारीवरगणाकिण्णं कूटागारवरोचितं.
537. उपेतं अन्नपानेहि, नच्चगीतेहि चूभयं;
नज्जो चानुपरियाति, नानापुप्फदुमायुता.
538. राजायतना कपित्था च, अम्बा साला च जम्बुयो;
तिन्दुका च पियाला च, दुमा निच्चफला बहू.
539. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
540. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
541. मिथिलायं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
542. चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
543. चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
544. उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
545. पभासति मिदं ब्यम्हं, वेळुरियासु निम्मितं;
उपेतं भूमिभागेहि, विभत्तं भागसो मितं.
546. आळम्बरा मुदिङ्गा च, नच्चगीता सुवादिता;
दिब्या सद्दा निच्छरन्ति, सवनीया मनोरमा.
547. नाहं एवंगतं जातु [जातं (क.)], एवंसुरुचियं पुरे;
सद्दं समभिजानामि, दिट्ठं वा यदि वा सुतं.
548. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदति सग्गपत्तो विमाने.
549. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
550. बाराणसियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
551. चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
552. चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
553. उपोसथं उपवसी, सदासीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
554. यथा उदयमादिच्चो, होति लोहितको महा;
तथूपमं इदं ब्यम्हं, जातरूपस्स निम्मितं.
555. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
अयं नु मच्चो किमकासि साधुं, यो मोदती सग्गपत्तो विमाने.
556. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
557. सावत्थियं गहपति, एस दानपती अहु;
आरामे उदपाने च, पपा सङ्कमनानि च;
अरहन्ते सीतिभूते, सक्कच्चं पटिपादयि.
558. चीवरं पिण्डपातञ्च, पच्चयं सयनासनं;
अदासि उजुभूतेसु, विप्पसन्नेन चेतसा.
559. चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी;
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमाहितं.
560. उपोसथं उपवसी, सदा सीलेसु संवुतो;
संयमा संविभागा च, सो विमानस्मि मोदति.
561. वेहायसा मे बहुका, जातरूपस्स निम्मिता;
दद्दल्लमाना आभेन्ति, विज्जुवब्भघनन्तरे.
562. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमे नु मच्चा किमकंसु साधुं, ये मोदरे सग्गपत्ता विमाने.
563. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
564. सद्धाय सुनिविट्ठाय, सद्धम्मे सुप्पवेदिते;
अकंसु सत्थु वचनं, सम्मासम्बुद्धसासने [सम्मासम्बुद्धसावका (स्या.), सम्मासम्बुद्धसासनं (पी.)];
तेसं एतानि ठानानि, यानि त्वं राज पस्ससि.
565. विदिता ते महाराज, आवासा पापकम्मिनं;
अथो कल्याणकम्मानं, ठानानि विदितानि ते;
उय्याहि दानि राजीसि, देवराजस्स सन्तिके.
566. सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा सीदन्तरे नगे;
दिस्वानामन्तयी सूतं, इमे के नाम पब्बता.
567. [अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति] तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो [अयं गाथा सी. स्या. पी. पोत्थकेसु अट्ठकथायञ्च न दिस्सति].
568. सुदस्सनो करवीको, ईसधरो [इसिन्धरो (स्या.), ईसन्धरो (क.)] युगन्धरो;
नेमिन्धरो विनतको, अस्सकण्णो गिरी ब्रहा.
569. एते सीदन्तरे नगा, अनुपुब्बसमुग्गता;
महाराजानमावासा यानि त्वं राज पस्ससि.
570. अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं [पुरक्खितं (स्या. क.)].
571. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं नु द्वारं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]
572. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
573. चित्रकूटोति यं आहु, देवराजपवेसनं;
सुदस्सनस्स गिरिनो, द्वारञ्हेतं पकासति.
574. अनेकरूपं रुचिरं, नानाचित्रं पकासति;
आकिण्णं इन्दसदिसेहि, ब्यग्घेहेव सुरक्खितं;
पविसेतेन राजीसि, अरजं भूमिमक्कम.
575. सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो;
यायमानो महाराजा, अद्दा देवसभं इदं.
576. यथा सरदे आकासे [आकासो (सी. स्या. पी.)], नीलोभासो पदिस्सति;
तथूपमं इदं ब्यम्हं, वेळुरियासु निम्मितं.
577. वित्ती हि मं विन्दति सूत दिस्वा, पुच्छामि तं मातलि देवसारथि;
इमं नु ब्यम्हं किमभञ्ञमाहु [किमभिञ्ञमाहु (सी. पी.)], (मनोरम दिस्सति दूरतोव.) [( ) अयं पाठो स्यामपोत्थकेयेव दिस्सति]
578. तस्स पुट्ठो वियाकासि, मातलि देवसारथि;
विपाकं पुञ्ञकम्मानं, जानं अक्खासिजानतो.
579. सुधम्मा इति यं आहु, पस्सेसा [एसेसा (स्या. क.)] दिस्सते सभा;
वेळुरियारुचिरा चित्रा, धारयन्ति सुनिम्मिता.
580. अट्ठंसा सुकता थम्भा, सब्बे वेळुरियामया;
यत्थ देवा तावतिंसा, सब्बे इन्दपुरोहिता.
581. अत्थं देवमनुस्सानं, चिन्तयन्ता समच्छरे;
पविसेतेन राजीसि, देवानं अनुमोदनं.
582. तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं;
स्वागतं ते महाराज, अथो ते अदुरागतं;
निसीद दानि राजीसि, देवराजस्स सन्तिके.
583. सक्कोपि पटिनन्दित्थ [पटिनन्दित्वा (क.)], वेदेहं मिथिलग्गहं;
निमन्तयित्थ [निमन्तयी च (सी. पी.)] कामेहि, आसनेन च वासवो.
584. साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनं;
वस देवेसु राजीसि, सब्बकामसमिद्धिसु;
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे.
585. यथा याचितकं यानं, यथा याचितकं धनं;
एवंसम्पदमेवेतं, यं परतो दानपच्चया.
586. न चाहमेतमिच्छामि, यं परतो दानपच्चया;
सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी. स्या. पी.), आवेनिकं (क.)] धनं.
587. सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुं;
दानेन समचरियाय, संयमेन दमेन च;
यं कत्वा सुखितो होति, न च पच्छानुतप्पति.
588. बहूपकारो नो भवं, मातलि देवसारथि;
यो मे कल्याणकम्मानं, पापानं पटिदस्सयि [पटिदंसयि (पी.)].
589. इदं वत्वा निमिराजा, वेदेहो मिथिलग्गहो;
पुथुयञ्ञं यजित्वान, संयमं अज्झुपागमीति.
निमिजातकं [नेमिराजजातकं (स्या.)] चतुत्थं.