उपोसथकण्डं
सा अपरभागे धतरट्ठं पटिच्च गब्भं पटिलभित्वा पुत्तं विजायि, तस्स पियदस्सनत्ता सुदस्सनोति नामं करिंसु. पुनापरं पुत्तं विजायि, तस्स दत्तोति नामं अकंसु. सो पन बोधिसत्तो. पुनेकं पुत्तं विजायि, तस्स सुभोगोति नामं करिंसु. अपरम्पि पुत्तं विजायि, तस्स अरिट्ठोति नामं करिंसु. इति सा चत्तारो पुत्ते विजायित्वापि नागभवनभावं न जानाति. अथेकदिवसं तरुणनागा अरिट्ठस्स आचिक्खिंसु तव माता मनुस्सित्थी, न नागिनीति. अरिट्ठो वीमंसिस्सामि नन्ति एकदिवसं थनं पिवन्तोव सप्पसरीरं मापेत्वा नङ्गुट्ठखण्डेन मातु पिट्ठिपादे घट्टेसि. सा तस्स सप्पसरीरं दिस्वा भीततसिता महारवं रवित्वा तं भूमियं खिपन्ती नखेन तस्स अक्खिं भिन्दि. ततो लोहितं पग्घरि. राजा तस्सा सद्दं सुत्वा किस्सेसा विरवतीति पुच्छित्वा अरिट्ठेन कतकिरियं सुत्वा गण्हथ, नं दासं गहेत्वा जीवितक्खयं पापेथाति तज्जेन्तो आगच्छि. राजधीता तस्स कुद्धभावं ञत्वा पुत्तसिनेहेन देव, पुत्तस्स मे अक्खि भिन्नं, खमथेतस्सापराधन्ति आह. राजा एताय एवं वदन्तिया किं सक्का कातुन्ति खमि. तं दिवसं सा इदं नागभवनन्ति अञ्ञासि. ततो च पट्ठाय अरिट्ठो काणारिट्ठो नाम जातो. चत्तारोपि पुत्ता विञ्ञुतं पापुणिंसु. अथ नेसं पिता योजनसतिकं योजनसतिकं कत्वा रज्जमदासि, महन्तो यसो अहोसि. सोळस सोळस नागकञ्ञासहस्सानि परिवारयिंसु. पितु एकयोजनसतिकमेव रज्जं अहोसि. तयो पुत्ता मासे मासे मातापितरो पस्सितुं आगच्छन्ति, बोधिसत्तो पन अन्वद्धमासं आगच्छति. नागभवने समुट्ठितं पञ्हं बोधिसत्तोव कथेति. पितरा सद्धिं विरूपक्खमहाराजस्सपि उपट्ठानं गच्छति, तस्स सन्तिके समुट्ठितं पञ्हम्पि सोव कथेति. अथेकदिवसं विरूपक्खे नागपरिसाय सद्धिं तिदसपुरं गन्त्वा सक्कं परिवारेत्वा निसिन्ने देवानं अन्तरे पञ्हो समुट्ठासि. तं कोचि कथेतुं नासक्खि, पल्लङ्कवरगतो पन हुत्वा महासत्तोव कथेसि. अथ नं देवराजा दिब्बगन्धपुप्फेहि पूजेत्वा दत्त, त्वं पथविसमाय विपुलाय पञ्ञाय समन्नागतो, इतो पट्ठाय भूरिदत्तो नाम होहीति भूरिदत्तो तिस्स नामं अकासि. सो ततो पट्ठाय सक्कस्स उपट्ठानं गच्छन्तो अलङ्कतवेजयन्तपासादं देवच्छराहि आकिण्णं अतिमनोहरं सक्कस्स सम्पत्तिं दिस्वा देवलोके पियं कत्वा किं मे इमिना मण्डूकभक्खेन अत्तभावेन, नागभवनं गन्त्वा उपोसथवासं वसित्वा इमस्मिं देवलोके उप्पत्तिकारणं करिस्सामीति चिन्तेत्वा नागभवनं गन्त्वा मातापितरो आपुच्छि अम्मताता, अहं उपोसथकम्मं करिस्सामीति. साधु, तात, करोहि, करोन्तो पन बहि अगन्त्वा इमस्मिञ्ञेव नागभवने एकस्मिं सुञ्ञविमाने करोहि, बहिगतानं पन नागानं महन्तं भयन्ति. सो साधूति पटिस्सुणित्वा तत्थेव सुञ्ञविमाने राजुय्याने उपोसथवासं वसति. अथ नं नानातूरियहत्था नागकञ्ञा परिवारेन्ति. सो न मय्हं इध वसन्तस्स उपोसथकम्मं मत्थकं पापुणिस्सति, मनुस्सपथं गन्त्वा करिस्सामीति चिन्तेत्वा निवारणभयेन मातापितूनं अनारोचेत्वा अत्तनो भरियायो आमन्तेत्वा भद्दे, अहं मनुस्सलोकं गन्त्वा यमुनातीरे निग्रोधरुक्खो अत्थि, तस्साविदूरे वम्मिकमत्थके भोगे आभुजित्वा चतुरङ्गसमन्नागतं उपोसथं अधिट्ठाय निपज्जित्वा उपोसथकम्मं करिस्सामि. मया सब्बरत्तिं निपज्जित्वा उपोसथकम्मे कते अरुणुग्गमनवेलायमेव तुम्हे दस दस इत्थियो आदाय वारेन वारेन तूरियहत्था मम सन्तिकं आगन्त्वा मं गन्धेहि च पुप्फेहि च पूजेत्वा गायित्वा नच्चित्वा मं आदाय नागभवनमेव आगच्छथाति वत्वा तत्थ गन्त्वा वम्मिकमत्थके भोगे आभुजित्वा यो मम चम्मं वा न्हारुं वा अट्ठिं वा रुहिरं वा इच्छति, सो आहरतूति चतुरङ्गसमन्नागतं उपोसथं अधिट्ठाय नङ्गलसीसप्पमाणं सरीरं मापेत्वा निपन्नो उपोसथकम्ममकासि. अरुणे उट्ठहन्तेयेव तं नागमाणविका आगन्त्वा यथानुसिट्ठं पटिपज्जित्वा नागभवनं आनेन्ति. तस्स इमिना नियामेन उपोसथं करोन्तस्स दीघो अद्धा वीतिवत्तो.
उपोसथखण्डं निट्ठितं.