201. “कदास्सु मं हत्थिगुम्बा, सब्बालङ्कारभूसिता;
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा.
202. “आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
203. “कदास्सु मं अस्सगुम्बा, सब्बालङ्कारभूसिता;
आजानीयाव जातिया, सिन्धवा सीघवाहना.
204. “आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
205. “कदास्सु मं रथसेनी, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
206. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
207. “कदास्सु मं सोण्णरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
208. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
209. “कदास्सु मं सज्झुरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
210. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
211. “कदास्सु मं अस्सरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
212. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
213. “कदास्सु मं ओट्ठरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
214. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
215. “कदास्सु मं गोणरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
216. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
217. “कदास्सु मं अजरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
218. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
219. “कदास्सु मं मेण्डरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
220. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
221. “कदास्सु मं मिगरथा, सन्नद्धा उस्सितद्धजा;
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता.
222. “आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
223. “कदास्सु मं हत्थारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, तोमरङ्कुसपाणिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
224. “कदास्सु मं अस्सारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, इल्लियाचापधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
225. “कदास्सु मं रथारोहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, चापहत्था कलापिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
226. “कदास्सु मं धनुग्गहा, सब्बालङ्कारभूसिता;
नीलवम्मधरा सूरा, चापहत्था कलापिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
227. “कदास्सु मं राजपुत्ता, सब्बालङ्कारभूसिता;
चित्रवम्मधरा सूरा, कञ्चनावेळधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
228. “कदास्सु मं अरियगणा, वतवन्ता अलङ्कता;
हरिचन्दनलित्तङ्गा, कासिकुत्तमधारिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
229. “कदास्सु मं अमच्चगणा, सब्बालङ्कारभूसिता;
पीतवम्मधरा सूरा, पुरतो गच्छमालिनो;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
230. “कदास्सु मं सत्तसता भरिया, सब्बालङ्कारभूसिता;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
231. “कदास्सु मं सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
232. “कदास्सु मं सत्तसता भरिया, अस्सवा पियभाणिनी;
यन्तं मं नानुयिस्सन्ति, तं कुदास्सु भविस्सति.
233. “कदाहं पत्तं गहेत्वान, मुण्डो सङ्घाटिपारुतो;
पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.
234. “कदाहं पंसुकूलानं, उज्झितानं महापथे;
सङ्घाटिं धारयिस्सामि, तं कुदास्सु भविस्सति.
235. “कदाहं सत्ताहसम्मेघे, ओवट्ठो अल्लचीवरो;
पिण्डिकाय चरिस्सामि, तं कुदास्सु भविस्सति.
236. “कदाहं सब्बत्थ गन्त्वा, रुक्खा रुक्खं वना वनं;
अनपेक्खो गमिस्सामि, तं कुदास्सु भविस्सति.
237. “कदाहं गिरिदुग्गेसु, पहीनभयभेरवो;
अदुतियो गमिस्सामि, तं कुदास्सु भविस्सति.
238. “कदाहं वीणंव रुज्जको, सत्ततन्तिं मनोरमं;
चित्तं उजुं करिस्सामि, तं कुदास्सु भविस्सति.
239. “कदाहं रथकारोव, परिकन्तं उपाहनं;
कामसञ्ञोजने छेच्छं, ये दिब्बे ये च मानुसे”ति.
तत्थ कदाति कालपरिवितक्को. फीतन्ति वत्थालङ्कारादीहि सुपुप्फितं. विभत्तं भागसो मितन्ति छेकेहि नगरमापकेहि राजनिवेसनादीनं वसेन विभत्तं द्वारवीथीनं वसेन कोट्ठासतो मितं. तं कुदास्सु भविस्सतीति तं एवरूपं नगरं पहाय पब्बजनं कुदा नाम मे भविस्सति सब्बतोपभन्ति समन्ततो अलङ्कारोभासेन युत्तं. बहुपाकारतोरणन्ति बहलेन पुथुलेन पाकारेन चेव द्वारतोरणेहि च समन्नागतं. दळ्हमट्टालकोट्ठकन्ति दळ्हेहि अट्टालकेहि द्वारकोट्ठकेहि च समन्नागतं. पीळितन्ति समाकिण्णं. तिपुरन्ति तीहि पुरेहि समन्नागतं, तिपाकारन्ति अत्थो. अथ वा तिपुरन्ति तिक्खत्तुं पुण्णं. राजबन्धुनीन्ति राजञ्ञतकेहेव पुण्णं. सोमनस्सेनाति एवंनामकेन विदेहराजेन. निचितेति धनधञ्ञनिचयादिना सम्पन्ने. अजेय्येति पच्चामित्तेहि अजेतब्बे. चन्दनफोसितेति लोहितचन्दनेन परिप्फोसिते. कोटुम्बरानीति कोटुम्बररट्ठे उट्ठितवत्थानि. हत्थिगुम्बेति हत्थिघटायो. हेमकप्पनवाससेति हेममयेन सीसालङ्कारसङ्खातेन कप्पनेन च हेमजालेन च समन्नागते. गामणीयेहीति हत्थाचरियेहि. आजानीयेव जातियाति जातिया कारणाकारणजाननताय आजानीयेव, तादिसानं अस्सानं गुम्बे. गामणीयेहीति अस्साचरियेहि. इल्लियाचापधारिभीति इल्लियञ्च चापञ्च धारेन्तेहि. रथसेनियोति रथघटायो. सन्नन्धेति सुट्ठु नद्धे. दीपे अथोपि वेय्यग्घेति दीपिब्यग्घचम्मपरिक्खित्ते. गामणीयेहीति रथाचरियेहि. सज्झुरथेति रजतरथे. अजरथमेण्डरथमिगरथे सोभनत्थाय योजेन्ति. अरियगणेति ब्राह्मणगणे. ते किर तदा अरियाचारा अहेसुं, तेन ते एवमाह. हरिचन्दनलित्तङ्गेति कञ्चनवण्णेन चन्दनेन लित्तसरीरे. सत्तसता भरियाति पियभरियायेव सन्धायाह. सुसञ्ञाति सुट्ठु सञ्ञिता. अस्सवाति सामिकस्स वचनकारिका. सतपलन्ति पलसतेन सुवण्णेन कारितं. कंसन्ति पातिं. सतराजिकन्ति पिट्ठिपस्से राजिसतेन समन्नागतं. यन्तं मन्ति अनित्थिगन्धवनसण्डे एकमेव गच्छन्तं मं कदा नु ते नानुयिस्सन्ति. सत्ताहसम्मेघेति सत्ताहं समुट्ठिते महामेघे, सत्ताहवद्दलिकेति अत्थो. ओवट्ठोति ओनतसीसो. सब्बत्थाति सब्बदिसं. रुज्जकोति वीणावादको. कामसंयोजनेति कामसंयोजनं. दिब्बेति दिब्बं. मानुसेति मानुसं. सो किर दसवस्ससहस्सायुककाले निब्बत्तो सत्तवस्ससहस्सानि रज्जं कारेत्वा तिवस्ससहस्सावसिट्ठे आयुम्हि पब्बजितो. पब्बजन्तो पनेस उय्यानद्वारे अम्बरुक्खस्स दिट्ठकालतो पट्ठाय चत्तारो मासे अगारे वसित्वा “इमम्हा राजवेसा पब्बजितवेसो वरतरो, पब्बजिस्सामी”ति चिन्तेत्वा उपट्ठाकं रहस्सेन आणापेसि “तात, कञ्चि अजानापेत्वा अन्तरापणतो कासायवत्थानि चेव मत्तिकापत्तञ्च किणित्वा आहरा”ति. सो तथा अकासि. राजा कप्पकं पक्कोसापेत्वा केसमस्सुं ओहारापेत्वा कप्पकस्स गामवरं दत्वा कप्पकं उय्योजेत्वा एकं कासावं निवासेत्वा एकं पारुपित्वा एकं अंसे कत्वा मत्तिकापत्तम्पि थविकाय ओसारेत्वा अंसे लग्गेसि. ततो कत्तरदण्डं गहेत्वा महातले कतिपये वारे पच्चेकबुद्धलीलाय अपरापरं चङ्कमि. सो तं दिवसं तत्थेव वसित्वा पुनदिवसे सूरियुग्गमनवेलाय पासादा ओतरितुं आरभि. तदा सीवलिदेवी ता सत्तसता वल्लभित्थियो पक्कोसापेत्वा “चिरं दिट्ठो नो राजा, चत्तारो मासा अतीता, अज्ज नं पस्सिस्साम, सब्बालङ्कारेहि अलङ्करित्वा यथाबलं इत्थिकुत्तहासविलासे दस्सेत्वा किलेसबन्धनेन बन्धितुं वायमेय्याथा”ति वत्वा अलङ्कतप्पटियत्ताहि ताहि सद्धिं “राजानं पस्सिस्सामा”ति पासादं अभिरुहन्ती तं ओतरन्तं दिस्वापि न सञ्जानि. “रञ्ञो ओवादं दातुं आगतो पच्चेकबुद्धो भविस्सती”ति सञ्ञाय वन्दित्वा एकमन्तं अट्ठासि. महासत्तोपि पासादा ओतरि. इतरापि पासादं अभिरुहित्वा सिरिसयनपिट्ठे भमरवण्णकेसे च पसाधनभण्डञ्च दिस्वा “न सो पच्चेकबुद्धो, अम्हाकं पियसामिको भविस्सति, एथ नं याचित्वा निवत्तापेस्सामी”ति महातला ओतरित्वा राजङ्गणं सम्पापुणि. पापुणित्वा च पन सब्बाहि ताहि सद्धिं केसे मोचेत्वा पिट्ठियं विकिरित्वा उभोहि हत्थेहि उरं संसुम्भित्वा “कस्मा एवरूपं कम्मं करोथ, महाराजा”ति अतिकरुणं परिदेवमाना राजानं अनुबन्धि, सकलनगरं सङ्खुभितं अहोसि. तेपि “राजा किर नो पब्बजितो, कुतो पन एवरूपं धम्मिकराजानं लभिस्सामा”ति रोदमाना राजानं अनुबन्धिंसु. तत्र तासं इत्थीनं परिदेवनञ्चेव परिदेवन्तियोपि ता पहाय रञ्ञो गमनञ्च आविकरोन्तो सत्था आह–
240. “ता च सत्तसता भरिया, सब्बालङ्कारभूसिता;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
241. “ता च सत्तसता भरिया, सुसञ्ञा तनुमज्झिमा;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.
242. “ता च सत्तसता भरिया, अस्सवा पियभाणिनी;
बाहा पग्गय्ह पक्कन्दुं, कस्मा नो विजहिस्ससि.