515. सम्भवजातकं (5)
138. रज्जञ्च पटिपन्नास्म, आधिपच्चं सुचीरत;
महत्तं पत्तुमिच्छामि, विजेतुं पथविं इमं.
139. Dhammena no adhammena, adhammo me na ruccati;
किच्चोव धम्मो चरितो, रञ्ञो होति सुचीरत.
140. इध चेवानिन्दिता येन, पेच्च येन अनिन्दिता;
यसं देवमनुस्सेसु, येन पप्पोमु [पप्पेमु (सी. अट्ठ.)] ब्राह्मण.
141. योहं अत्थञ्च धम्मञ्च, कत्तुमिच्छामि ब्राह्मण;
तं त्वं अत्थञ्च धम्मञ्च, ब्राह्मणक्खाहि पुच्छितो.
142. नाञ्ञत्र विधुरा राज, एतदक्खातुमरहति;
यं त्वं अत्थञ्च धम्मञ्च, कत्तुमिच्छसि खत्तिय.
143. एहि खो पहितो गच्छ, विधुरस्स उपन्तिकं;
निक्खञ्चिमं [निक्खं रत्त (सी.), निक्खमिमं (पी.)] सुवण्णस्स, हरं गच्छ सुचीरत;
अभिहारं इमं दज्जा, अत्थधम्मानुसिट्ठिया.
144. स्वाधिप्पागा भारद्वाजो, विधुरस्स उपन्तिकं;
तमद्दस महाब्रह्मा, असमानं सके घरे.
145. रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;
“अत्थं धम्मञ्च पुच्छेसि”, इच्चब्रवि युधिट्ठिलो;
तं त्वं अत्थञ्च धम्मञ्च, विधुरक्खाहि पुच्छितो.
146. गङ्गं मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण;
अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति.
147. न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो;
भद्रकारो च मे पुत्तो, ओरसो मम अत्रजो;
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.
148. स्वाधिप्पागा भारद्वाजो, भद्रकारस्सुपन्तिकं [भद्रकारस्स सन्तिकं (सी. स्या.)];
तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि.
149. रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;
“अत्थं धम्मञ्च पुच्छेसि”, इच्चब्रवि युधिट्ठिलो;
तं त्वं अत्थञ्च धम्मञ्च, भद्रकार पब्रूहि [ब्रवीहि (सी. पी.)] मे.
150. मंसकाजं [मंसकाचं (पी.)] अवहाय, गोधं अनुपतामहं;
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.
151. सञ्चयो [सञ्जयो (सी. स्या. पी.)] नाम मे भाता, कनिट्ठो मे सुचीरत;
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.
152. स्वाधिप्पागा भारद्वाजो, सञ्चयस्स उपन्तिकं;
तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि [परिसति (स्या.), परीसति (पी.)].
153. रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;
“अत्थं धम्मञ्च पुच्छेसि”, इच्चब्रवि युधिट्ठिलो;
तं त्वं अत्थञ्च धम्मञ्च, सञ्चयक्खाहि पुच्छितो.
154. सदा मं गिलते [गिलती (सी.), गिलति (पी.)] मच्चु, सायं पातो सुचीरत;
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो.
155. सम्भवो नाम मे भाता, कनिट्ठो मे सुचीरत;
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण.
156. अब्भुतो वत भो धम्मो, नायं अस्माक रुच्चति;
तयो जना पितापुत्ता, तेसु पञ्ञाय नो विदू.
157. न तं सक्कोथ अक्खातुं, अत्थं धम्मञ्च पुच्छिता;
कथं नु दहरो जञ्ञा, अत्थं धम्मञ्च पुच्छितो.
158. मा नं दहरोति उञ्ञासि [मञ्ञासि (स्या. क.)], अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
159. यथापि चन्दो विमलो, गच्छं आकासधातुया;
सब्बे तारागणे लोके, आभाय अतिरोचति.
160. एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
161. यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण;
अतेवञ्ञेहि मासेहि, दुमपुप्फेहि सोभति.
162. एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
163. यथापि हिमवा ब्रह्मे, पब्बतो गन्धमादनो;
नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो;
ओसधेहि च दिब्बेहि, दिसा भाति पवाति च.
164. एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
165. यथापि पावको ब्रह्मे, अच्चिमाली यसस्सिमा;
जलमानो वने गच्छे [चरं कच्छे (पी.)], अनलो कण्हवत्तनी.
166. घतासनो धूमकेतु, उत्तमाहेवनन्दहो;
निसीथे [निस्सीवे (स्या.), निसिवे (क.)] पब्बतग्गस्मिं, पहूतेधो [बहुतेजो (स्या. क.)] विरोचति.
167. एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
168. जवेन भद्रं जानन्ति, बलिबद्दञ्च [बलिवद्दञ्च (सी. पी.)] वाहिये;
दोहेन धेनुं जानन्ति, भासमानञ्च पण्डितं.
169. एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो;
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवं;
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण.
170. स्वाधिप्पागा भारद्वाजो, सम्भवस्स उपन्तिकं;
तमद्दस महाब्रह्मा, कीळमानं बहीपुरे.
171. रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो;
“अत्थं धम्मञ्च पुच्छेसि”, इच्चब्रवि युधिट्ठिलो;
तं त्वं अत्थञ्च धम्मञ्च, सम्भवक्खाहि पुच्छितो.
172. तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा;
राजा च खो तं जानाति, यदि काहति वा न वा.
173. “अज्ज सुवे”ति संसेय्य, रञ्ञा पुट्ठो सुचीरत;
मा कत्वा अवसी राजा, अत्थे जाते युधिट्ठिलो.
174. अज्झत्तञ्ञेव संसेय्य, रञ्ञा पुट्ठो सुचीरत;
कुम्मग्गं न निवेसेय्य, यथा मूळ्हो अचेतसो [अचेतनो (क.)].
175. अत्तानं नातिवत्तेय्य, अधम्मं न समाचरे;
अतित्थे नप्पतारेय्य, अनत्थे न युतो सिया.
176. यो च एतानि ठानानि, कत्तुं जानाति खत्तियो;
सदा सो वड्ढते राजा, सुक्कपक्खेव चन्दिमा.
177. ѱतीनञ्च पियो होति, मित्तेसु च विरोचति;
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जतीति.
सम्भवजातकं पञ्चमं.