501. रोहणमिगजातकं (5)
104. एते यूथा पतियन्ति, भीता मरणस्स [मरणा (स्या. पी.), मरण (क.)] चित्तक;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
105. नाहं रोहण [रोहन्त (सी. पी.), रोहन (स्या.)] गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
106. ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
107. नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं बद्धं [बन्धं (क.)] जहिस्सामि, इध हिस्सामि जीवितं.
108. गच्छ भीरु पलायस्सु, कूटे बद्धोस्मि आयसे;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
109. नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं अहं जहिस्सामि, इध हिस्सामि जीवितं.
110. ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
गच्छ तुवम्पि माकङ्खि, जीविस्सन्ति तया सह.
111. नाहं रोहण गच्छामि, हदयं मे अवकस्सति;
न तं बद्धं जहिस्सामि, इध हिस्सामि जीवितं.
112. अयं सो लुद्दको एति, लुद्दरूपो [रुद्दरूपो (सी. पी.)] सहावुधो;
यो नो वधिस्सति अज्ज, उसुना सत्तिया अपि [मपि (सी. स्या. पी.)].
113. सा मुहुत्तं पलायित्वा, भयट्टा [भयट्ठा (पी.)] भयतज्जिता;
सुदुक्करं अकरा भीरु, मरणायूपनिवत्तथ.
114. किन्नु तेमे मिगा होन्ति, मुत्ता बद्धं उपासरे;
न तं चजितुमिच्छन्ति, जीवितस्सपि कारणा.
115. भातरो होन्ति मे लुद्द, सोदरिया एकमातुका;
न मं चजितुमिच्छन्ति, जीवितस्सपि कारणा.
116. ते हि नून मरिस्सन्ति, अन्धा अपरिणायका;
पञ्चन्नं जीवितं देहि, भातरं मुञ्च लुद्दक.
117. सो वो अहं पमोक्खामि, मातापेत्तिभरं मिगं;
नन्दन्तु मातापितरो, मुत्तं दिस्वा महामिगं.
118. एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
यथाहमज्ज नन्दामि, मुत्तं दिस्वा महामिगं.
119. कथं त्वं पमोक्खो [कथं पमोक्खो (सी. पी.), कथं ते परोक्खो (?)] आसि, उपनीतस्मि जीविते;
कथं पुत्त अमोचेसि, कूटपासम्ह लुद्दको.
120. भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि वाचाहि, चित्तको मं अमोचयि.
121. भणं कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासिताहि वाचाहि, सुतना मं अमोचयि.
122. सुत्वा कण्णसुखं वाचं, हदयङ्गं हदयस्सितं;
सुभासितानि सुत्वान, लुद्दको मं अमोचयि.
123. एवं आनन्दितो होतु, सह दारेहि लुद्दको;
यथा मयज्ज नन्दाम, दिस्वा रोहणमागतं.
124. ननु त्वं अवच [अवचा (सी. पी.)] लुद्द, “मिगचम्मानि आहरिं”;
अथ केन नु वण्णेन, मिगचम्मानि नाहरि.
125. आगमा चेव हत्थत्थं, कूटपासञ्च सो मिगो;
अबज्झि तं [अबज्झि तञ्च (पी.)] मिगराजं, तञ्च मुत्ता उपासरे.
126. तस्स मे अहु संवेगो, अब्भुतो लोमहंसनो;
इमञ्चाहं मिगं हञ्ञे, अज्ज हिस्सामि जीवितं.
127. कीदिसा ते मिगा लुद्द, कीदिसा धम्मिका मिगा;
कथंवण्णा कथंसीला, बाळ्हं खो ने पसंससि.
128. ओदातसिङ्गा सुचिवाळा, जातरूपतचूपमा;
पादा लोहितका तेसं, अञ्जितक्खा मनोरमा.
129. एदिसा ते मिगा देव, एदिसा धम्मिका मिगा;
मातापेत्तिभरा देव, न ते सो अभिहारितुं [अभिहारयुं (क. सी.), अभिहारयिं (स्या.), अभिहारयं (पी.)].
130. दम्मि निक्खसतं लुद्द, थूलञ्च मणिकुण्डलं;
चतुस्सदञ्च [चतुरस्सञ्च (स्या. क.)] पल्लङ्कं, उमापुप्फसरिन्निभं [उम्मापुप्फसिरिन्निभं (सी. स्या. पी. क.)].
131. द्वे च सादिसियो भरिया, उसभञ्च गवं सतं;
धम्मेन रज्जं कारेस्सं, बहुकारो मेसि लुद्दक.
132. कसिवाणिज्जा [कसी वणिज्जा (सी. स्या. पी.)] इणदानं, उञ्छाचरिया च लुद्दक;
एतेन दारं पोसेहि, मा पापं अकरी पुनाति [अकरा पुनन्ति (क. सी. पी.)].
रोहणमिगजातकं [रोहन्तमिगजातकं (सी. पी.)] पञ्चमं.