16. तिंसनिपातो

[151] 1. किंछन्दजातकवण्णना

किंछन्दो किमधिप्पायोति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. एकदिवसञ्हि सत्था बहू उपासके च उपासिकायो च उपोसथिके धम्मस्सवनत्थाय आगन्त्वा धम्मसभायं निसिन्ने “उपोसथिकात्थ उपासका”ति पुच्छित्वा “आम, भन्ते”ति वुत्ते “साधु वो कतं उपोसथं करोन्तेहि, पोराणका उपड्ढूपोसथकम्मस्स निस्सन्देन महन्तं यसं पटिलभिंसू”ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्तो धम्मेन रज्जं कारेन्तो सद्धो अहोसि दानसील-उपोसथकम्मेसु अप्पमत्तो. सो सेसेपि अमच्चादयो दानादीसु समादपेसि. पुरोहितो पनस्स परपिट्ठिमंसिको लञ्जखादको कूटविनिच्छयिको अहोसि. राजा उपोसथदिवसे अमच्चादयो पक्कोसापेत्वा “उपोसथिका होथा”ति आह. पुरोहितो उपोसथं न समादियि. अथ नं दिवा लञ्जं गहेत्वा कूटड्डं कत्वा उपट्ठानं आगतं राजा “तुम्हे उपोसथिका”ति अमच्चे पुच्छन्तो “त्वम्पि आचरिय उपोसथिको”ति पुच्छि. सो “आमा”ति मुसावादं कत्वा पासादा ओतरि. अथ नं एको अमच्चो “ननु तुम्हे न उपोसथिका”ति चोदेसि. सो आह– “अहं वेलायमेव भुञ्जिं, गेहं पन गन्त्वा मुखं विक्खालेत्वा उपोसथं अधिट्ठाय सायं न भुञ्जिस्सामि, रत्तिं सीलं रक्खिस्सामि, एवं मे उपड्ढूपोसथकम्मं भविस्सती”ति? “साधु, आचरिया”ति. सो गेहं गन्त्वा तथा अकासि. पुनेकदिवसं तस्मिं विनिच्छये निसिन्ने अञ्ञतरा सीलवती इत्थी अड्डं करोन्ती घरं गन्तुं अलभमाना “उपोसथकम्मं नातिक्कमिस्सामी”ति उपकट्ठे काले मुखं विक्खालेतुं आरभि. तस्मिं खणे ब्राह्मणस्स सुपक्कानं अम्बफलानं अम्बपिण्डि आहरियित्थ. सो तस्सा उपोसथिकभावं ञत्वा “इमानि खादित्वा उपोसथिका होही”ति अदासि. सा तथा अकासि. एत्तकं ब्राह्मणस्स कम्मं.
सो अपरभागे कालं कत्वा हिमवन्तपदेसे कोसिकिगङ्गाय तीरे तियोजनिके अम्बवने रमणीये भूमिभागे सोभग्गप्पत्ते कनकविमाने अलङ्कतसिरिसयने सुत्तप्पबुद्धो विय निब्बत्ति अलङ्कतपटियत्तो उत्तमरूपधरो सोळससहस्सदेवकञ्ञापरिवारो. सो रत्तिञ्ञेव तं सिरिसम्पत्तिं अनुभोति. वेमानिकपेतभावेन हिस्स कम्मसरिक्खको विपाको अहोसि, तस्मा अरुणे उग्गच्छन्ते अम्बवनं पविसति, पविट्ठक्खणेयेवस्स दिब्बत्तभावो अन्तरधायति, असीतिहत्थतालक्खन्धप्पमाणो अत्तभावो निब्बत्तति, सकलसरीरं झायति, सुपुप्फितकिंसुको विय होति. द्वीसु हत्थेसु एकेकाव अङ्गुलि, तत्थ महाकुद्दालप्पमाणा नखा होन्ति. तेहि नखेहि अत्तनो पिट्ठिमंसं फालेत्वा उप्पाटेत्वा खादन्तो वेदनाप्पत्तो महारवं रवन्तो दुक्खं अनुभोति. सूरिये अत्थङ्गते तं सरीरं अन्तरधायति, दिब्बसरीरं निब्बत्तति, अलङ्कतपटियत्ता दिब्बनाटकित्थियो नानातूरियानि गहेत्वा परिवारेन्ति. सो महासम्पत्तिं अनुभवन्तो रमणीये अम्बवने दिब्बपासादं अभिरुहति. इति सो उपोसथिकाय इत्थिया अम्बफलदानस्स निस्सन्देन तियोजनिकं अम्बवनं पटिलभति लञ्जं गहेत्वा कूटड्डकरणनिस्सन्देन पन पिट्ठिमंसं उप्पाटेत्वा खादति, उपड्ढूपोसथस्स निस्सन्देन रत्तिं सम्पत्तिं अनुभोति, सोळससहस्सनाटकित्थीहि परिवुतो परिचारेसि.
तस्मिं काले बाराणसिराजा कामेसु दोसं दिस्वा इसिपब्बज्जं पब्बजित्वा अधोगङ्गाय रमणीये भूमिपदेसे पण्णसालं कारेत्वा उञ्छाचरियाय यापेन्तो विहासि. अथेकदिवसं तम्हा अम्बवना महाघटप्पमाणं अम्बपक्कं गङ्गाय पतित्वा सोतेन वुय्हमानं तस्स तापसस्स परिभोगतित्थाभिमुखं अगमासि. सो मुखं धोवन्तो तं मज्झे नदिया आगच्छन्तं दिस्वा उदकं तरन्तो गन्त्वा आदाय अस्समपदं आहरित्वा अग्यागारे ठपेत्वा सत्थकेन फालेत्वा यापनमत्तं खादित्वा सेसं कदलिपण्णेहि पटिच्छादेत्वा पुनप्पुनं दिवसे दिवसे याव परिक्खया खादि. तस्मिं पन खीणे अञ्ञं फलाफलं खादितुं नासक्खि, रसतण्हाय बज्झित्वा “तमेव अम्बपक्कं खादिस्सामी”ति नदीतीरं गन्त्वा नदिं ओलोकेन्तो “अम्बं अलभित्वा न उट्ठहिस्सामी”ति सन्निट्ठानं कत्वा निसीदि. सो तत्थ निराहारो एकम्पि दिवसं, द्वेपि, तीणि, चतु, पञ्च, छ दिवसानि वातातपेन परिसुस्सन्तो अम्बं ओलोकेन्तो निसीदि. अथ सत्तमे दिवसे नदीदेवता आवज्जमाना तं कारणं ञत्वा “अयं तापसो तण्हावसिको हुत्वा सत्ताहं निराहारो गङ्गं ओलोकेन्तो निसीदि, इमस्स अम्बपक्कं अदातुं न युत्तं, अलभन्तो मरिस्सति, दस्सामि तस्सा”ति आगन्त्वा गङ्गाय उपरि आकासे ठत्वा तेन सद्धिं सल्लपन्ती पठमं गाथमाह–
1. “किंछन्दो किमधिप्पायो, एको सम्मसि घम्मनि;
किंपत्थयानो किं एसं, केन अत्थेन ब्राह्मणा”ति.
तत्थ छन्दोति अज्झासयो. अधिप्पायोति चित्तं. सम्मसीति अच्छसि. घम्मनीति गिम्हे. एसन्ति एसन्तो. ब्राह्मणाति पब्बजितत्ता तापसं आलपति. इदं वुत्तं होति– ब्राह्मण, त्वं किं अधिप्पायो किं चिन्तेन्तो किं पत्थेन्तो किं गवेसन्तो केनत्थेन इमस्मिं गङ्गातीरे गङ्गं ओलोकेन्तो निसिन्नोति.
तं सुत्वा तापसो नव गाथा अभासि–
2. “यथा महा वारिधरो, कुम्भो सुपरिणाहवा;
तथूपमं अम्बपक्कं, वण्णगन्धरसुत्तमं.
3. “तं वुय्हमानं सोतेन, दिस्वानामलमज्झिमे;
पाणीभि नं गहेत्वान, अग्यायतनमाहरिं.
4. “ततो कदलिपत्तेसु, निक्खिपित्वा सयं अहं;
सत्थेन नं विकप्पेत्वा, खुप्पिपासं अहासि मे.
5. “सोहं अपेतदरथो, ब्यन्तीभूतो दुखक्खमो;
अस्सादं नाधिगच्छामि, फलेस्वञ्ञेसु केसुचि.
6. “सोसेत्वा नून मरणं, तं ममं आवहिस्सति;
अम्बं यस्स फलं सादु, मधुरग्गं मनोरमं;
यमुद्धरिं वुय्हमानं, उदधिस्मा महण्णवे.
7. “अक्खातं ते मया सब्बं, यस्मा उपवसामहं;
रम्मं पति निसिन्नोस्मि, पुथुलोमायुता पुथु.
8. “त्वञ्च खो मेव अक्खाहि, अत्तानमपलायिनि;
का वा त्वमसि कल्याणि, किस्स वा त्वं सुमज्झिमे.
9. “रुप्पपट्टपलिमट्ठीव, ब्यग्घीव गिरिसानुजा;
या सन्ति नारियो देवेसु, देवानं परिचारिका.
10. “या च मनुस्सलोकस्मिं, रूपेनान्वागतित्थियो;
रूपेन ते सदिसी नत्थि, देवेसु गन्धब्बमनुस्सलोके;
पुट्ठासि मे चारुपुब्बङ्गि, ब्रूहि नामञ्च बन्धवे”ति.
तत्थ वारिधरो कुम्भोति उदकघटो. सुपरिणाहवाति सुसण्ठानो. वण्णगन्धरसुत्तमन्ति वण्णगन्धरसेहि उत्तमं. दिस्वानाति दिस्वा. अमलमज्झिमेति निम्मलमज्झे. देवतं आलपन्तो एवमाह. पाणीभीति हत्थेहि. अग्यायतनमाहरिन्ति अत्तनो अग्गिहुतसालं आहरिं. विकप्पेत्वाति विच्छिन्दित्वा. “विकन्तेत्वा”तिपि पाठो. “खादिन्”ति पाठसेसो. अहासि मेति तं जिव्हग्गे ठपितमत्तमेव सत्त रसहरणिसहस्सानि फरित्वा मम खुदञ्च पिपासञ्च हरि. अपेतदरथोति विगतकायचित्तदरथो सुधाभोजनं भुत्तस्स विय हि तस्स सब्बदरथं अपहरि. ब्यन्तीभूतोति तस्स अम्बपक्कस्स विगतन्तो जातो, परिक्खीण-अम्बपक्को हुत्वाति अत्थो. दुखक्खमोति दुक्खेन असातेन कायक्खमेन चेव चित्तक्खमेन च समन्नागतो. अञ्ञेसु पन कदलिपनसादीसु फलेसु परित्तकम्पि अस्सादं नाधिगच्छामि, सब्बानि मे जिव्हाय ठपितमत्तानि तित्तकानेव सम्पज्जन्तीति दीपेति.
सोसेत्वाति निराहारताय सोसेत्वा सुक्खापेत्वा. तं ममन्ति तं मम. यस्साति यं अस्स, अहोसीति अत्थो. इदं वुत्तं होति– यं फलं मम सादु अहोसि, यमहं गम्भीरे पुथुल-उदकक्खन्धसङ्खाते महण्णवे वुय्हमानं ततो उदधिस्मा उद्धरिं, तं अम्बं मम मरणं आवहिस्सतीति मञ्ञामि, मय्हं तं अलभन्तस्स जीवितं नप्पवत्तिस्सतीति. उपवसामीति खुप्पिपासाहि उपगतो वसामि. रम्मं पति निसिन्नोस्मीति रमणीयं नदिं पति अहं निसिन्नो. पुथुलोमायुता पुथूति अयं नदी पुथुलोमेहि मच्छेहि आयुता पुथु विपुला, अपि नाम मे इतो सोत्थि भवेय्याति अधिप्पायो. अपलायिनीति अपलायित्वा मम सम्मुखे ठितेति तं देवतं आलपति. “अपलासिनी”तिपि पाठो, पलासरहिते अनवज्जसरीरेति अत्थो. किस्स वाति किस्स वा कारणा इधागतासीति पुच्छति.
रूपपट्टपलिमट्ठीवाति सुट्ठु परिमज्जितकञ्चनपट्टसदिसी. ब्यग्घीवाति लीलाविलासेन तरुणब्यग्घपोतिका विय. देवानन्ति छन्नं कामावचरदेवानं. या च मनुस्सलोकस्मिन्ति या च मनुस्सलोके. रूपेनान्वागतित्थियोति रूपेन अन्वागता इत्थियो नत्थीति अत्तनो सम्भावनाय एवमाह. तव रूपसदिसाय नाम न भवितब्बन्ति हिस्स अधिप्पायो. गन्धब्बमनुस्सलोकेति मूलगन्धादिनिस्सितेसु गन्धब्बेसु च मनुस्सलोके च. चारुपुब्बङ्गीति चारुना पुब्बङ्गेन ऊरुलक्खणेन समन्नागते. नामञ्च बन्धवेति अत्तनो नामगोत्तञ्च बन्धवे च मय्हं अक्खाहीति वदति.
ततो देवधीता अट्ठ गाथा अभासि–
11. “यं त्वं पति निसिन्नोसि, रम्मं ब्राह्मण कोसिकिं;
साहं भुसालयावुत्था, वरवारिवहोघसा.
12. “नानादुमगणाकिण्णा बहुका गिरिकन्दरा;
ममेव पमुखा होन्ति, अभिसन्दन्ति पावुसे.
13. “अथो बहू वनतोदा, नीलवारिवहिन्धरा;
बहुका नागवित्तोदा, अभिसन्दन्ति वारिना.
14. “ता अम्बजम्बुलबुजा, नीपा ताला चुदुम्बरा;
बहूनि फलजातानि, आवहन्ति अभिण्हसो.
15. “यं किञ्चि उभतो तीरे, फलं पतति अम्बुनि;
असंसयं तं सोतस्स, फलं होति वसानुगं.
16. “एतदञ्ञाय मेधावि, पुथुपञ्ञ सुणोहि मे;
मा रोचय मभिसङ्गं, पटिसेध जनाधिप.
17. “न वाहं वड्ढवं मञ्ञे, यं त्वं रट्ठाभिवड्ढन;
आचेय्यमानो राजिसि, मरणं अभिकङ्खसि.
18. “तस्स जानन्ति पितरो, गन्धब्बा च सदेवका;
ये चापि इसयो लोके, सञ्ञतत्ता तपस्सिनो;
असंसयं तेपि जानन्ति, पट्ठभूता यसस्सिनो”ति.
तत्थ कोसिकिन्ति यं त्वं, ब्राह्मण, रम्मं कोसिकिं गङ्गं पति निसिन्नो. भुसालयावुत्थाति भुसे चण्डसोते आलयो यस्स विमानस्स, तस्मिं अधिवत्था, गङ्गट्ठकविमानवासिनीति अत्थो. वरवारिवहोघसाति वरवारिवहेन ओघेन समन्नागता. पमुखाति ता वुत्तप्पकारा गिरिकन्दरा मं पमुखं करोन्ति, अहं तासं पामोक्खा होमीति दस्सेति. अभिसन्दन्तीति सन्दन्ति पवत्तन्ति, ततो ततो आगन्त्वा मं कोसिकिगङ्गं पविसन्तीति अत्थो. वनतोदाति न केवलं कन्दराव, अथ खो बहू वनतोदा तम्हा तम्हा वनम्हा उदकानिपि मं बहूनि पविसन्ति. नीलवारिवहिन्धराति मणिवण्णेन नीलवारिना युत्ते उदकक्खन्धसङ्खाते वहे धारयन्तियो. नागवित्तोदाति नागानं वित्तिकारेन धनसङ्खातेन वा उदकेन समन्नागता. वारिनाति एवरूपा हि बहू नदियो मं वारिनाव अभिसन्दन्ति पूरेन्तीति दस्सेति.
ति ता नदियो. आवहन्तीति एतानि अम्बादीनि आकड्ढन्ति. सब्बानि हि एतानि उपयोगत्थे पच्चत्तवचनानि. अथ वा ति उपयोगबहुवचनं. आवहन्तीति इमानि अम्बादीनि ता नदियो आगच्छन्ति, उपगच्छन्तीति अत्थो, एवं उपगतानि पन मम सोतं पविसन्तीति अधिप्पायो. सोतस्साति यं उभतो तीरे जातरुक्खेहि फलं मम अम्बुनि पतति, सब्बं तं मम सोतस्सेव वसानुगं होति. नत्थेत्थ संसयोति एवं अम्बपक्कस्स नदीसोतेन आगमनकारणं कथेसि.
मेधावि पुथुपञ्ञाति उभयं आलपनमेव. मा रोचयाति एवं तण्हाभिसङ्गं मा रोचय. पटिसेधाति पटिसेधेहि नन्ति राजानं ओवदति. वड्ढवन्ति पञ्ञावड्ढभावं पण्डितभावं. रट्ठाभिवड्ढनाति रट्ठस्स अभिवड्ढन. आचेय्यमानोति मंसलोहितेहि आचियन्तो वड्ढन्तो, तरुणोव हुत्वाति अत्थो. राजिसीति तं आलपति. इदं वुत्तं होति– यं त्वं निराहारताय सुस्समानो तरुणोव समानो अम्बलोभेन मरणं अभिकङ्खसि, न वे अहं तव इमं पण्डितभावं मञ्ञामीति.
तस्साति यो पुग्गलो तण्हावसिको होति, तस्स तण्हावसिकभावं “पितरो”ति सङ्खं गता ब्रह्मानो च सद्धिं कामावचरदेवेहि गन्धब्बा च वुत्तप्पकारा दिब्बचक्खुका इसयो च असंसयं जानन्ति. अनच्छरियञ्चेतं, यं ते इद्धिमन्तो जानेय्युं, “असुको हि नाम तण्हावसिको होती”ति. पुन तेसं भासमानानं वचनं सुत्वा येपि तेसं पट्ठभूता यसस्सिनो परिचारका, तेपि जानन्ति. पापकम्मं करोन्तस्स हि रहो नाम नत्थीति तापसस्स संवेगं उप्पादेन्ती एवमाह.
ततो तापसो चतस्सो गाथा अभासि–
19. “एवं विदित्वा विदू सब्बधम्मं, विद्धंसनं चवनं जीवितस्स;
न चीयती तस्स नरस्स पापं, सचे न चेतेति वधाय तस्स.
20. “इसिपूगसमञ्ञाते एवं लोक्या विदिता सति;
अनरियपरिसम्भासे, पापकम्मं जिगीससि.
21. “सचे अहं मरिस्सामि, तीरे ते पुथुसुस्सोणि;
असंसयं तं असिलोको, मयि पेते आगमिस्सति.
22. “तस्मा हि पापकं कम्मं, रक्खस्सेव सुमज्झिमे;
मा तं सब्बो जनो पच्छा, पकुट्ठायि मयि मते”ति.
तत्थ एवं विदित्वाति यथा अहं सीलञ्च अनिच्चतञ्च जानामि, एवं जानित्वा ठितस्स. विदूति विदुनो. सब्बधम्मन्ति सब्बं सुचरितधम्मं. तिविधञ्हि सुचरितं इध सब्बधम्मोति अधिप्पेतं. विद्धंसनन्ति भङ्गं. चवनन्ति चुतिं. जीवितस्साति आयुनो. इदं वुत्तं होति– एवं विदित्वा ठितस्स पण्डितस्स सब्बं सुचरितधम्मं जीवितस्स च अनिच्चतं जानन्तस्स एवरूपस्स नरस्स पापं न चीयति न वड्ढति. सचे न चेतेति वधाय तस्साति तस्स सङ्खं गतस्स परपुग्गलस्स वधाय न चेतेति न पकप्पेति, नेव परपुग्गलं वधाय चेतेति, नापि परसन्तकं विनासेति, अहञ्च कस्सचि वधाय अचेतेत्वा केवलं अम्बपक्के आसङ्गं कत्वा गङ्गं ओलोकेन्तो निसिन्नो, त्वं मय्हं किं नाम अकुसलं पस्ससीति.
इसिपूगसमञ्ञातेति इसिगणेन सुट्ठु अञ्ञाते इसीनं सम्मते. एवं लोक्याति त्वं नाम पापपवाहनेन लोकस्स हिताति एवं विदिता. सतीति सति सोभने उत्तमेति आलपनमेतं. अनरियपरिसम्भासेति “तस्स जानन्ति पितरो”ति-आदिकाय असुन्दराय परिभासाय समन्नागते. जिगीससीति मयि पापे असंविज्जन्तेपि मं एवं परिभासन्ती च परमरणं अज्झुपेक्खन्ती च अत्तनो पापकम्मं गवेससि उप्पादेसि. तीरे तेति तव गङ्गातीरे. पुथुसुस्सोणीति पुथुलाय सुन्दराय सोणिया समन्नागते. पेतेति अम्बपक्कं अलभित्वा परलोकं गते, मतेति अत्थो. पकुट्ठायीति अक्कोसि गरहि निन्दि. “पक्वत्थासी”तिपि पाठो.
तं सुत्वा देवधीता पञ्च गाथा अभासि–
23. “अञ्ञातमेतं अविसय्हसाहि, अत्तानमम्बञ्च ददामि ते तं;
यो दुब्बजे कामगुणे पहाय, सन्तिञ्च धम्मञ्च अधिट्ठितोसि.
24. “यो हित्वा पुब्बसञ्ञोगं, पच्छासंयोजने ठितो;
अधम्मञ्चेव चरति, पापञ्चस्स पवड्ढति.
25. “एहि तं पापयिस्सामि, कामं अप्पोस्सुको भव;
उपनयामि सीतस्मिं, विहराहि अनुस्सुको.
26. “तं पुप्फरसमत्तेभि, वक्कङ्गेहि अरिन्दम;
कोञ्चा मयूरा दिविया, कोलट्ठिमधुसाळिका;
कूजिता हंसपूगेहि, कोकिलेत्थ पबोधरे.
27. “अम्बेत्थ विप्पसाखग्गा, पलालखलसन्निभा;
कोसम्बसलळा नीपा, पक्कतालविलम्बिनो”ति.
तत्थ अञ्ञातमेतन्ति “गरहा ते भविस्सतीति वदन्तो अम्बपक्कत्थाय वदसी”ति एतं कारणं मया अञ्ञातं. अविसय्हसाहीति राजानो नाम दुस्सहं सहन्ति, तेन नं आलपन्ती एवमाह. अत्तानन्ति तं आलिङ्गित्वा अम्बवनं नयन्ती अत्तानञ्च ते ददामि तञ्च अम्बं. कामगुणेति कञ्चनमालासेतच्छत्तपटिमण्डिते वत्थुकामे. सन्तिञ्च धम्मञ्चाति दुस्सील्यवूपसमेन सन्तिसङ्खातं सीलञ्चेव सुचरितधम्मञ्च. अधिट्ठितोसीति यो त्वं इमे गुणे उपगतो, एतेसु वा पतिट्ठितोति अत्थो.
पुब्बसञ्ञोगन्ति पुरिमबन्धनं. पच्छासंयोजनेति पच्छिमबन्धने. इदं वुत्तं होति– अम्भो तापस यो महन्तं रज्जसिरिविभवं पहाय अम्बपक्कमत्ते रसतण्हाय बज्झित्वा वातातपं अगणेत्वा नदीतीरे सुस्समानो निसीदति, सो महासमुद्दं तरित्वा वेलन्ते संसीदनपुग्गलसदिसो. यो पुग्गलो रसतण्हावसिको अधम्मञ्चेव चरति, रसतण्हावसेन करियमानं पापञ्चस्स पवड्ढतीति. इति सा तापसं गरहन्ती एवमाह.
कामं अप्पोस्सुको भवाति एकंसेनेव अम्बपक्के निरालयो होहि. सीतस्मिन्ति सीतले अम्बवने. तन्ति एवं वदमानाव देवता तापसं आलिङ्गित्वा उरे निपज्जापेत्वा आकासे पक्खन्ता तियोजनिकं दिब्ब-अम्बवनं दिस्वा सकुणसद्दञ्च सुत्वा तापसस्स आचिक्खन्ती “तन्”ति एवमाह. पुप्फरसमत्तेभीति पुप्फरसेन मत्तेहि. वक्कङ्गेहीति वङ्कगीवेहि सकुणेहि अभिनादितन्ति अत्थो. इदानि ते सकुणे आचिक्खन्ती “कोञ्चा”ति-आदिमाह. तत्थ दिवियाति दिब्या. कोलट्ठिमधुसाळिकाति कोलट्ठिसकुणा च नाम सुवण्णसाळिका सकुणा च. एते दिब्बसकुणा एत्थ वसन्तीति दस्सेति. कूजिता हंसपूगेहीति हंसगणेहि उपकूजिता विरवसङ्घट्टिता. कोकिलेत्थ पबोधरेति एत्थ अम्बवने कोकिला वस्सन्तियो अत्तानं पबोधेन्ति ञापेन्ति. अम्बेत्थाति अम्बा एत्थ. विप्पसाखग्गाति फलभारेन ओनमितसाखग्गा. पलालखलसन्निभाति पुप्फसन्निचयेन सालिपलालखलसदिसा. पक्कतालविलम्बिनोति पक्कतालफलविलम्बिनो. एवरूपा रुक्खा च एत्थ अत्थीति अम्बवनं वण्णेति.
वण्णयित्वा च पन तापसं तत्थ ओतारेत्वा “इमस्मिं अम्बवने अम्बानि खादन्तो अत्तनो तण्हं पूरेही”ति वत्वा पक्कामि. तापसो अम्बानि खादित्वा तण्हं पूरेत्वा विस्समित्वा अम्बवने विचरन्तो तं पेतं दुक्खं अनुभवन्तं दिस्वा किञ्चि वत्तुं नासक्खि. सूरिये पन अत्थङ्गते तं नाटकित्थिपरिवारितं दिब्बसम्पत्तिं अनुभवमानं दिस्वा तिस्सो गाथा अभासि–
28. “माली किरिटी कायूरी, अङ्गदी चन्दनुस्सदो;
रत्तिं त्वं परिचारेसि, दिवा वेदेसि वेदनं.
29. “सोळसित्थिसहस्सानि, या तेमा परिचारिका;
एवं महानुभावोसि, अब्भुतो लोमहंसनो.
30. “किं कम्ममकरी पुब्बे, पापं अत्तदुखावहं;
यं करित्वा मनुस्सेसु, पिट्ठिमंसानि खादसी”ति.
तत्थ मालीति दिब्बमालाधरो. किरिटीति दिब्बवेठनधरो. कायूरीति दिब्बाभरणपटिमण्डितो. अङ्गदीति दिब्बङ्गदसमन्नागतो. चन्दनुस्सदोति दिब्बचन्दनविलित्तो. परिचारेसीति इन्द्रियानि दिब्बविसयेसु चारेसि. दिवाति दिवा पन महादुक्खं अनुभोसि. या तेमाति या ते इमा. अब्भुतोति मनुस्सलोके अभूतपुब्बो. लोमहंसनोति ये तं पस्सन्ति, तेसं लोमानि हंसन्ति. पुब्बेति पुरिमभवे. अत्तदुखावहन्ति अत्तनो दुक्खावहं. मनुस्सेसूति यं मनुस्सलोके कत्वा इदानि अत्तनो पिट्ठिमंसानि खादसीति पुच्छति.
पेतो तं सञ्जानित्वा “तुम्हे मं न सञ्जानाथ, अहं तुम्हाकं पुरोहितो अहोसिं, इदं मे रत्तिं सुखानुभवनं तुम्हे निस्साय कतस्स उपड्ढूपोसथस्स निस्सन्देन लद्धं, दिवा दुक्खानुभवनं पन मया पकतस्स पापस्सेव निस्सन्देन. अहञ्हि तुम्हेहि विनिच्छये ठपितो कूटड्डं करित्वा लञ्जं गहेत्वा परपिट्ठिमंसिको हुत्वा तस्स दिवा कतस्स कम्मस्स निस्सन्देन इदं दुक्खं अनुभवामी”ति वत्वा गाथाद्वयमाह–
31. “अज्झेनानि पटिग्गय्ह, कामेसु गधितो अहं;
अचरिं दीघमद्धानं, परेसं अहितायहं.
32. “यो पिट्ठिमंसिको होति, एवं उक्कच्च खादति;
यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो”ति.
तत्थ अज्झेनानीति वेदे. पटिग्गय्हाति पटिग्गहेत्वा अधीयित्वा. अचरिन्ति पटिपज्जिं. अहितायहन्ति अहिताय अत्थनासनाय अहं. यो पिट्ठिमंसिकोति यो पुग्गलो परेसं पिट्ठिमंसखादको पिसुणो होति. उक्कच्चाति उक्कन्तित्वा.
इदञ्च पन वत्वा तापसं पुच्छि– “तुम्हे कथं इधागता”ति. तापसो सब्बं वित्थारेन कथेसि. “इदानि पन, भन्ते, इधेव वसिस्सथ, गमिस्सथा”ति. “न वसिस्सामि, अस्समपदंयेव गमिस्सामी”ति. पेतो “साधु, भन्ते, अहं वो निबद्धं अम्बपक्केन उपट्ठहिस्सामी”ति वत्वा अत्तनो आनुभावेन अस्समपदेयेव ओतारेत्वा “अनुक्कण्ठा इधेव वसथा”ति पटिञ्ञं गहेत्वा गतो. ततो पट्ठाय निबद्धं अम्बपक्केन उपट्ठहि. तापसो तं परिभुञ्जन्तो कसिणपरिकम्मं कत्वा झानाभिञ्ञा निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.
सत्था उपासकानं इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो. तदा देवधीता उप्पलवण्णा अहोसि, तापसो पन अहमेव अहोसिन्ति.

किंछन्दजातकवण्णना पठमा.