[14] 4. वातमिगजातकवण्णना

न किरत्थि रसेहि पापियोति इदं सत्था जेतवने विहरन्तो चूळपिण्डपातिकतिस्सत्थेरं आरब्भ कथेसि. सत्थरि किर राजगहं उपनिस्साय वेळुवने विहरन्ते तिस्सकुमारो नाम महाविभवस्स सेट्ठिकुलस्स पुत्तो एकदिवसं वेळुवनं गन्त्वा सत्थु धम्मदेसनं सुत्वा पब्बजितुकामो पब्बज्जं याचित्वा मातापितूहि अननुञ्ञातत्ता पटिक्खित्तो सत्ताहं भत्तच्छेदं कत्वा रट्ठपालत्थेरो विय मातापितरो अनुजानापेत्वा सत्थु सन्तिके पब्बजि. सत्था तं पब्बाजेत्वा अड्ढमासमत्तं वेळुवने विहरित्वा जेतवनं अगमासि. तत्रायं कुलपुत्तो तेरस धुतङ्गानि समादाय सावत्थियं सपदानं पिण्डाय चरमानो कालं वीतिनामेति, “चूळपिण्डपातिकतिस्सत्थेरो नामा”ति वुत्ते गगनतले पुण्णचन्दो विय बुद्धसासने पाकटो पञ्ञातो अहोसि.
तस्मिं काले राजगहे नक्खत्तकीळाय वत्तमानाय थेरस्स मातापितरो यं तस्स गिहिकाले अहोसि आभरणभण्डकं, तं रतनचङ्कोटके निक्खिपित्वा उरे ठपेत्वा “अञ्ञासु नक्खत्तकीळासु अम्हाकं पुत्तो इमिना अलङ्कारेन अलङ्कतो नक्खत्तं कीळति, तं नो एकपुत्तं गहेत्वा समणो गोतमो सावत्थिनगरं गतो, कहं नु खो सो एतरहि निसिन्नो, कहं ठितो”ति वत्वा रोदन्ति.
अथेका वण्णदासी तं कुलं गन्त्वा सेट्ठिभरियं रोदन्तिं दिस्वा पुच्छि “किं पन, अय्ये, रोदसी”ति? “सा तमत्थं आरोचेसि”. “किं पन, अय्ये, अय्यपुत्तो पियायती”ति? “असुकञ्च असुकञ्चा”ति. “सचे तुम्हे इमस्मिं गेहे सब्बं इस्सरियं मय्हं देथ, अहं वो पुत्तं आनेस्सामी”ति. सेट्ठिभरिया “साधू”ति सम्पटिच्छित्वा परिब्बयं दत्वा महन्तेन परिवारेन तं उय्योजेसि “गच्छ, अत्तनो बलेन मम पुत्तं आनेही”ति. सा पटिच्छन्नयाने निसिन्ना सावत्थिं गन्त्वा थेरस्स भिक्खाचारवीथियं निवासं गहेत्वा सेट्ठिकुला आगते मनुस्से थेरस्स अदस्सेत्वा अत्तनो परिवारेनेव परिवुता थेरस्स पिण्डाय पविट्ठस्स आदितोव उळुङ्कयागुञ्च रसकभिक्खञ्च दत्वा रसतण्हाय बन्धित्वा अनुक्कमेन गेहे निसीदापेत्वा भिक्खं ददमाना च अत्तनो वसं उपगतभावं ञत्वा गिलानालयं दस्सेत्वा अन्तोगब्भे निपज्जि. थेरोपि भिक्खाचारवेलाय सपदानं चरन्तो गेहद्वारं अगमासि. परिजनो थेरस्स पत्तं गहेत्वा थेरं घरे निसीदापेसि. थेरो निसीदित्वाव “कहं उपासिका”ति पुच्छि. “गिलाना, भन्ते, तुम्हाकं दस्सनं इच्छती”ति. सो रसतण्हाय बद्धो अत्तनो वतसमादानं भिन्दित्वा तस्सा निपन्नट्ठानं पाविसि. सा अत्तनो आगतकारणं कथेत्वा तं पलोभेत्वा रसतण्हाय बन्धित्वा उप्पब्बाजेत्वा अत्तनो वसे ठपेत्वा याने निसीदापेत्वा महन्तेन परिवारेन राजगहमेव अगमासि. सा पवत्ति पाकटा जाता.
भिक्खू धम्मसभायं सन्निसिन्ना “चूळपिण्डपातिकतिस्सत्थेरं किर एका वण्णदासी रसतण्हाय बन्धित्वा आदाय गता”ति कथं समुट्ठापेसुं. सत्था धम्मसभं उपगन्त्वा अलङ्कतधम्मासने निसीदित्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति आह. ते तं पवत्तिं कथयिंसु. “न, भिक्खवे, इदानेव एसो भिक्खु रसतण्हाय बज्झित्वा तस्सा वसं गतो, पुब्बेपि तस्सा वसं गतोयेवा”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं रञ्ञो ब्रह्मदत्तस्स सञ्जयो नाम उय्यानपालो अहोसि. अथेको वातमिगो तं उय्यानं आगन्त्वा सञ्जयं दिस्वा पलायति, सञ्जयोपि न तं तज्जेत्वा नीहरति. सो पुनप्पुनं आगन्त्वा उय्यानेयेव चरति. उय्यानपालो उय्याने नानप्पकारानि पुप्फफलानि गहेत्वा दिवसे दिवसे रञ्ञो अभिहरति. अथ नं एकदिवसं राजा पुच्छि “सम्म उय्यानपाल, उय्याने किञ्चि अच्छरियं पस्ससी”ति? “देव, अञ्ञं न पस्सामि, एको पन वातमिगो आगन्त्वा उय्याने चरति, एतं पस्सामी”ति. “सक्खिस्सति पन तं गहेतुन्”ति. “थोकं मधुं लभन्तो अन्तो राजनिवेसनम्पि नं आनेतुं सक्खिस्सामि, देवा”ति. राजा तस्स मधुं दापेसि. सो तं गहेत्वा उय्यानं गन्त्वा वातमिगस्स चरणट्ठाने तिणानि मधुना मक्खेत्वा निलीयि. मिगो आगन्त्वा मधुमक्खितानि तिणानि खादित्वा रसतण्हाय बद्धो अञ्ञत्र अगन्त्वा उय्यानमेव आगच्छति. उय्यानपालो तस्स मधुमक्खिततिणेसु पलुद्धभावं ञत्वा अनुक्कमेन अत्तानं दस्सेसि. सो तं दिस्वा कतिपाहं पलायित्वा पुनप्पुनं पस्सन्तो विस्सासं आपज्जित्वा अनुक्कमेन उय्यानपालस्स हत्थे ठिततिणानि खादितुं आरभि.
सो तस्स विस्सासं आपन्नभावं ञत्वा याव राजनिवेसना वीथिं किलञ्जेहि परिक्खिपित्वा तहिं तहिं साखाभङ्गं पातेत्वा मधुलाबुकं अंसे लग्गेत्वा तिणकलापं उपकच्छके ठपेत्वा मधुमक्खितानि तिणानि मिगस्स पुरतो पुरतो विकिरन्तो अन्तोराजनिवेसनंयेव अगमासि. मिगे अन्तो पविट्ठे द्वारं पिदहिंसु. मिगो मनुस्से दिस्वा कम्पमानो मरणभयतज्जितो अन्तोनिवेसनङ्गणे आधावति परिधावति. राजा पासादा ओरुय्ह तं कम्पमानं दिस्वा “वातमिगो नाम मनुस्सानं दिट्ठट्ठानं सत्ताहं न गच्छति, तज्जितट्ठानं यावजीवं न गच्छति, सो एवरूपो गहननिस्सितो वातमिगो रसतण्हाय बद्धो इदानि एवरूपं ठानं आगतो, नत्थि वत भो लोके रसतण्हाय पापतरं नामा”ति इमाय गाथाय धम्मदेसनं पट्ठपेसि–
14. “न किरत्थि रसेहि पापियो, आवासेहिव सन्थवेहि वा;
वातमिगं गहननिस्सितं, वसमानेसि रसेहि सञ्जयो”ति.
तत्थ किराति अनुस्सवनत्थे निपातो. रसेहीति जिव्हाविञ्ञेय्येहि मधुरम्बिलादीहि. पापियोति पापतरो. आवासेहिव सन्थवेहि वाति निबद्धवसनट्ठानसङ्खातेसु हि आवासेसुपि मित्तसन्थवेसुपि छन्दरागो पापकोव, तेहि पन सच्छन्दरागपरिभोगेहि आवासेहि वा मित्तसन्थवेहि वा सतगुणेन च सहस्सगुणेन च सतसहस्सगुणेन च धुवपटिसेवनट्ठेन आहारं विना जीवितिन्द्रियपालनाय अभावेन च सच्छन्दरागपरिभोगरसाव पापतराति. बोधिसत्तो पन अनुस्सवागतं विय इममत्थं कत्वा “न किरत्थि रसेहि पापियो, आवासेहिव सन्थवेहि वा”ति आह. इदानि तेसं पापियभावं दस्सेन्तो “वातमिगन्”ति-आदिमाह. तत्थ गहननिस्सितन्ति गहनट्ठाननिस्सितं. इदं वुत्तं होति– पस्सथ रसानं पापियभावं, इदं नाम अरञ्ञायतने गहननिस्सितं वातमिगं सञ्जयो उय्यानपालो मधुरसेहि अत्तनो वसं आनेसि, सब्बथापि सच्छन्दरागपरिभोगेहि रसेहि नाम अञ्ञं पापतरं लामकतरं नत्थीति रसतण्हाय आदीनवं कथेसि. कथेत्वा च पन तं मिगं अरञ्ञमेव पेसेसि.
सत्थापि “न, भिक्खवे, सा वण्णदासी इदानेव एतं रसतण्हाय बन्धित्वा अत्तनो वसे करोति, पुब्बेपि अकासियेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. “तदा सञ्जयो अयं वण्णदासी अहोसि, वातमिगो चूळपिण्डपातिको, बाराणसिराजा पन अहमेव अहोसिन्”ति.

वातमिगजातकवण्णना चतुत्था.