[12] 2. निग्रोधमिगजातकवण्णना
निग्रोधमेव सेवेय्याति इदं सत्था जेतवने विहरन्तो कुमारकस्सपत्थेरस्स मातरं आरब्भ कथेसि. सा किर राजगहनगरे महाविभवस्स सेट्ठिनो धीता अहोसि उस्सन्नकुसलमूला परिमद्दितसङ्खारा पच्छिमभविका, अन्तोघटे पदीपो विय तस्सा हदये अरहत्तूपनिस्सयो जलति. सा अत्तानं जाननकालतो पट्ठाय गेहे अनभिरता पब्बजितुकामा हुत्वा मातापितरो आह– “अम्मताता, मय्हं घरावासे चित्तं नाभिरमति, अहं निय्यानिके बुद्धसासने पब्बजितुकामा, पब्बाजेथ मन्”ति. अम्म, किं वदेसि, इदं कुलं बहुविभवं, त्वञ्च अम्हाकं एकधीता, न लब्भा तया पब्बजितुन्ति. सा पुनप्पुनं याचित्वापि मातापितूनं सन्तिका पब्बज्जं अलभमाना चिन्तेसि “होतु, पतिकुलं गता सामिकं आराधेत्वा पब्बजिस्सामी”ति. सा वयप्पत्ता पतिकुलं गन्त्वा पतिदेवता हुत्वा सीलवती कल्याणधम्मा अगारं अज्झावसि. अथस्सा संवासमन्वाय कुच्छियं गब्भो पतिट्ठहि. सा गब्भस्स पतिट्ठितभावं न अञ्ञासि. अथ तस्मिं नगरे नक्खत्तं घोसयिंसु, सकलनगरवासिनो नक्खत्तं कीळिंसु, नगरं देवनगरं विय अलङ्कतपटियत्तं अहोसि. सा पन ताव उळारायपि नक्खत्तकीळाय वत्तमानाय अत्तनो सरीरं न विलिम्पति नालङ्करोति, पकतिवेसेनेव विचरति. अथ नं सामिको आह– “भद्दे, सकलनगरं नक्खत्तनिस्सितं, त्वं पन सरीरं नप्पटिजग्गसी”ति. अय्यपुत्त, द्वत्तिंसाय मे कुणपेहि पूरितं सरीरं, किं इमिना अलङ्कतेन, अयञ्हि कायो नेव देवनिम्मितो, न ब्रह्मनिम्मितो, न सुवण्णमयो, न मणिमयो, न हरिचन्दनमयो, न पुण्डरीककुमुदुप्पलगब्भसम्भूतो न अमतोसधपूरितो, अथ खो कुणपे जातो, मातापेत्तिकसम्भवो, अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो, कटसिवड्ढनो, तण्हूपादिन्नो, सोकानं निदानं, परिदेवानं वत्थु, सब्बरोगानं आलयो, कम्मकरणानं पटिग्गहो, अन्तोपूति, बहि निच्चपग्घरणो, किमिकुलानं आवासो, सिवथिकपयातो, मरणपरियोसानो, सब्बलोकस्स चक्खुपथे वत्तमानोपि–
“अट्ठिनहारुसंयुत्तो, तचमंसावलेपनो;
छविया कायो पटिच्छन्नो, यथाभूतं न दिस्सति.
“अन्तपूरो उदरपूरो, यकनपेळस्स वत्थिनो;
हदयस्स पप्फासस्स, वक्कस्स पिहकस्स च.
“सिङ्घाणिकाय खेळस्स, सेदस्स च मेदस्स च;
लोहितस्स लसिकाय, पित्तस्स च वसाय च.
“अथस्स नवहि सोतेहि, असुची सवति सब्बदा;
अक्खिम्हा अक्खिगूथको, कण्णम्हा कण्णगूथको.
“सिङ्घाणिका च नासतो, मुखेन वमतेकदा;
पित्तं सेम्हञ्च वमति, कायम्हा सेदजल्लिका.
“अथस्स सुसिरं सीसं, मत्थलुङ्गस्स पूरितं;
सुभतो नं मञ्ञति बालो, अविज्जाय पुरक्खतो. (सु. नि. 196-201).
“अनन्तादीनवो कायो, विसरुक्खसमूपमो;
आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो. (अप. थेर 2.54.55).
“सचे इमस्स कायस्स, अन्तो बाहिरको सिया;
दण्डं नून गहेत्वान, काके सोणे च वारये.
“दुग्गन्धो असुचि कायो, कुणपो उक्करूपमो;
निन्दितो चक्खुभूतेहि, कायो बालाभिनन्दितो.
“अल्लचम्मपटिच्छन्नो, नवद्वारो महावणो;
समन्ततो पग्घरति, असुची पूतिगन्धियो”ति. (विसुद्धि. 1.122).
अय्यपुत्त इमं कायं अलङ्करित्वा किं करिस्सामि? ननु इमस्स अलङ्कतकरणं गूथपुण्णघटस्स बहि चित्तकम्मकरणं विय होतीति? सेट्ठिपुत्तो तस्सा वचनं सुत्वा आह “भद्दे, त्वं इमस्स सरीरस्स इमे दोसे पस्समाना कस्मा न पब्बजसी”ति? “अय्यपुत्त, अहं पब्बज्जं लभमाना अज्जेव पब्बजेय्यन्”ति. सेट्ठिपुत्तो “साधु, अहं तं पब्बाजेस्सामी”ति वत्वा महादानं पवत्तेत्वा महासक्कारं कत्वा महन्तेन परिवारेन भिक्खुनुपस्सयं नेत्वा तं पब्बाजेन्तो देवदत्तपक्खियानं भिक्खुनीनं सन्तिके पब्बाजेसि. सा पब्बज्जं लभित्वा परिपुण्णसङ्कप्पा अत्तमना अहोसि. अथस्सा गब्भे परिपाकं गच्छन्ते इन्द्रियानं अञ्ञथत्तं हत्थपादपिट्ठीनं बहलत्तं उदरपटलस्स च महन्ततं दिस्वा भिक्खुनियो तं पुच्छिंसु “अय्ये, त्वं गब्भिनी विय पञ्ञायसि, किं एतन्”ति? अय्ये, “इदं नाम कारणन्”ति न जानामि, सीलं पन मे परिपुण्णन्ति अथ नं ता भिक्खुनियो देवदत्तस्स सन्तिकं नेत्वा देवदत्तं पुच्छिंसु “अय्य, अयं कुलधीता किच्छेन सामिकं आराधेत्वा पब्बज्जं लभि, इदानि पनस्सा गब्भो पञ्ञायति, मयं इमस्स गब्भस्स गिहिकाले वा पब्बजितकाले वा लद्धभावं न जानाम, किंदानि करोमा”ति? देवदत्तो अत्तनो अबुद्धभावेन च खन्तिमेत्तानुद्दयानञ्च नत्थिताय एवं चिन्तेसि “देवदत्तपक्खिका भिक्खुनी कुच्छिना गब्भं परिहरति, देवदत्तो च तं अज्झुपेक्खतियेवाति मय्हं गरहा उप्पज्जिस्सति, मया इमं उप्पब्बाजेतुं वट्टती”ति. सो अवीमंसित्वाव सेलगुळं पवट्टयमानो विय पक्खन्दित्वा “गच्छथ, इमं उप्पब्बाजेथा”ति आह. ता तस्स वचनं सुत्वा उट्ठाय वन्दित्वा उपस्सयं गता. अथ सा दहरा ता भिक्खुनियो आह– “अय्ये, न देवदत्तत्थेरो बुद्धो, नापि मय्हं तस्स सन्तिके पब्बज्जा, लोके पन अग्गपुग्गलस्स सम्मासम्बुद्धस्स सन्तिके मय्हं पब्बज्जा, सा च पन मे दुक्खेन लद्धा, मा नं अन्तरधापेथ, एथ मं गहेत्वा सत्थु सन्तिकं जेतवनं गच्छथा”ति. ता तं आदाय राजगहा पञ्चचत्तालीसयोजनिकं मग्गं अतिक्कम्म अनुपुब्बेन जेतवनं पत्वा सत्थारं वन्दित्वा तमत्थं आरोचेसुं. सत्था चिन्तेसि– “किञ्चापि गिहिकाले एतिस्सा गब्भो पतिट्ठितो, एवं सन्तेपि ‘समणो गोतमो देवदत्तेन जहितं आदाय चरती’ति तित्थियानं ओकासो भविस्सति. तस्मा इमं कथं पच्छिन्दितुं सराजिकाय परिसाय मज्झे इमं अधिकरणं विनिच्छितुं वट्टती”ति. पुनदिवसे राजानं पसेनदिकोसलं महा-अनाथपिण्डिकं चूळ-अनाथपिण्डिकं विसाखं महा-उपासिकं अञ्ञानि च अभिञ्ञातानि महाकुलानि पक्कोसापेत्वा सायन्हसमये चतूसु परिसासु सन्निपतितासु उपालित्थेरं आमन्तेसि “गच्छ, त्वं चतुपरिसमज्झे इमिस्सा दहरभिक्खुनिया कम्मं सोधेही”ति. “साधु, भन्ते”ति थेरो परिसमज्झं गन्त्वा अत्तनो पञ्ञत्तासने निसीदित्वा रञ्ञो पुरतो विसाखं उपासिकं पक्कोसापेत्वा इमं अधिकरणं पटिच्छापेसि “गच्छ विसाखे, ‘अयं दहरा असुकमासे असुकदिवसे पब्बजिता’ति तथतो ञत्वा इमस्स गब्भस्स पुरे वा पच्छा वा लद्धभावं जानाही”ति. उपासिका “साधू”ति सम्पटिच्छित्वा साणिं परिक्खिपापेत्वा अन्तोसाणियं दहरभिक्खुनिया हत्थपादनाभि-उदरपरियोसानादीनि ओलोकेत्वा मासदिवसे समानेत्वा गिहिभावे गब्भस्स लद्धभावं तथतो ञत्वा थेरस्स सन्तिकं गन्त्वा तमत्थं आरोचेसि. थेरो चतुपरिसमज्झे तं भिक्खुनिं सुद्धं अकासि. सा सुद्धा हुत्वा भिक्खुसङ्घञ्च सत्थारञ्च वन्दित्वा भिक्खुनीहि सद्धिं उपस्सयमेव गता. सा गब्भपरिपाकमन्वाय पदुमुत्तरपादमूले पत्थितपत्थनं महानुभावं पुत्तं विजायि. अथेकदिवसं राजा भिक्खुनुपस्सयसमीपेन गच्छन्तो दारकसद्दं सुत्वा अमच्चे पुच्छि. अमच्चा तं कारणं ञत्वा “देव, दहरभिक्खुनी पुत्तं विजाता, तस्सेसो सद्दो”ति आहंसु. “भिक्खुनीनं, भणे, दारकपटिजग्गनं नाम पलिबोधो, मयं नं पटिजग्गिस्सामा”ति राजा तं दारकं नाटकित्थीनं दापेत्वा कुमारपरिहारेन वड्ढापेसि. नामग्गहणदिवसे चस्स “कस्सपो”ति नामं अकंसु. अथ नं कुमारपरिहारेन वड्ढितत्ता “कुमारकस्सपो”ति सञ्जानिंसु. सो सत्तवस्सिककाले सत्थु सन्तिके पब्बजित्वा परिपुण्णवस्सो उपसम्पदं लभित्वा गच्छन्ते गच्छन्ते काले धम्मकथिकेसु चित्रकथी अहोसि. अथ नं सत्था “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं चित्तकथिकानं यदिदं कुमारकस्सपो”ति (a. नि. 1.209, 217) एतदग्गे ठपेसि. सो पच्छा वम्मिकसुत्ते (म. नि. 1.249 आदयो) अरहत्तं पापुणि. मातापिस्स भिक्खुनी विपस्सनं वड्ढेत्वा अग्गफलं पत्ता. कुमारकस्सपत्थेरो बुद्धसासने गगनमज्झे पुण्णचन्दो विय पाकटो जातो. अथेकदिवसं तथागतो पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खूनं ओवादं दत्वा गन्धकुटिं पाविसि. भिक्खू ओवादं गहेत्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानेसु दिवसभागं खेपेत्वा सायन्हसमये धम्मसभायं सन्निपतित्वा “आवुसो, देवदत्तेन अत्तनो अबुद्धभावेन चेव खन्तिमेत्तादीनञ्च अभावेन कुमारकस्सपत्थेरो च थेरी च उभो नासिता, सम्मासम्बुद्धो पन अत्तनो धम्मराजताय चेव खन्तिमेत्तानुद्दयसम्पत्तिया च उभिन्नम्पि तेसं पच्चयो जातो”ति बुद्धगुणे वण्णयमाना निसीदिंसु. सत्था बुद्धलीलाय धम्मसभं आगन्त्वा पञ्ञत्तासने निसीदित्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि. “भन्ते, तुम्हाकमेव गुणकथाया”ति सब्बं आरोचयिंसु. न, भिक्खवे, तथागतो इदानेव इमेसं उभिन्नं पच्चयो च पतिट्ठा च जातो, पुब्बेपि अहोसियेवाति. भिक्खू तस्सत्थस्साविभावत्थाय भगवन्तं याचिंसु. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारयमाने बोधिसत्तो मिगयोनियं पटिसन्धिं गण्हि. सो मातुकुच्छितो निक्खन्तो सुवण्णवण्णो अहोसि, अक्खीनि पनस्स मणिगुळसदिसानि अहेसुं, सिङ्गानि रजतवण्णानि, मुखं रत्तकम्बलपुञ्जवण्णं, हत्थपादपरियन्ता लाखारसपरिकम्मकता विय, वालधि चमरस्स विय अहोसि, सरीरं पनस्स महन्तं अस्सपोतकप्पमाणं अहोसि. सो पञ्चसतमिगपरिवारो अरञ्ञे वासं कप्पेसि नामेन निग्रोधमिगराजा नाम. अविदूरे पनस्स अञ्ञोपि पञ्चसतमिगपरिवारो साखमिगो नाम वसति, सोपि सुवण्णवण्णोव अहोसि. तेन समयेन बाराणसिराजा मिगवधप्पसुतो होति, विना मंसेन न भुञ्जति, मनुस्सानं कम्मच्छेदं कत्वा सब्बे नेगमजानपदे सन्निपातेत्वा देवसिकं मिगवं गच्छति. मनुस्सा चिन्तेसुं– “अयं राजा अम्हाकं कम्मच्छेदं करोति, यंनून मयं उय्याने मिगानं निवापं वपित्वा पानीयं सम्पादेत्वा बहू मिगे उय्यानं पवेसेत्वा द्वारं बन्धित्वा रञ्ञो निय्यादेय्यामा”ति. ते सब्बे उय्याने मिगानं निवापतिणानि रोपेत्वा उदकं सम्पादेत्वा द्वारं योजेत्वा वागुरानि आदाय मुग्गरादिनानावुधहत्था अरञ्ञं पविसित्वा मिगे परियेसमाना “मज्झे ठिते मिगे गण्हिस्सामा”ति योजनमत्तं ठानं परिक्खिपित्वा सङ्खिपमाना निग्रोधमिगसाखमिगानं वसनट्ठानं मज्झे कत्वा परिक्खिपिंसु. अथ नं मिगगणं दिस्वा रुक्खगुम्बादयो च भूमिञ्च मुग्गरेहि पहरन्ता मिगगणं गहनट्ठानतो नीहरित्वा असिसत्तिधनु-आदीनि आवुधानि उग्गिरित्वा महानादं नदन्ता तं मिगगणं उय्यानं पवेसेत्वा द्वारं पिधाय राजानं उपसङ्कमित्वा “देव, निबद्धं मिगवं गच्छन्ता अम्हाकं कम्मं नासेथ, अम्हेहि अरञ्ञतो मिगे आनेत्वा तुम्हाकं उय्यानं पूरितं, इतो पट्ठाय तेसं मंसानि खादथा”ति राजानं आपुच्छित्वा पक्कमिंसु. राजा तेसं वचनं सुत्वा उय्यानं गन्त्वा मिगे ओलोकेन्तो द्वे सुवण्णमिगे दिस्वा तेसं अभयं अदासि. ततो पट्ठाय पन कदाचि सयं गन्त्वा एकं मिगं विज्झित्वा आनेति, कदाचिस्स भत्तकारको गन्त्वा विज्झित्वा आहरति. मिगा धनुं दिस्वाव मरणभयेन तज्जिता पलायन्ति, द्वे तयो पहारे लभित्वा किलमन्तिपि, गिलानापि होन्ति, मरणम्पि पापुणन्ति. मिगगणो तं पवत्तिं बोधिसत्तस्स आरोचेसि. सो साखं पक्कोसापेत्वा आह– “सम्म, बहू मिगा नस्सन्ति, एकंसेन मरितब्बे सति इतो पट्ठाय मा कण्डेन मिगे विज्झन्तु, धम्मगण्डिकट्ठाने मिगानं वारो होतु. एकदिवसं मम परिसाय वारो पापुणातु, एकदिवसं तव परिसाय, वारप्पत्तो मिगो गन्त्वा धम्मगण्डिकाय गीवं ठपेत्वा निपज्जतु, एवं सन्ते मिगा किलन्ता न भविस्सन्ती”ति. सो “साधू”ति सम्पटिच्छि. ततो पट्ठाय वारप्पत्तोव मिगो गन्त्वा धम्मगण्डिकाय गीवं ठपेत्वा निपज्जति, भत्तकारको आगन्त्वा तत्थ निपन्नकमेव गहेत्वा गच्छति. अथेकदिवसं साखमिगस्स परिसाय एकिस्सा गब्भिनिमिगिया वारो पापुणि. सा साखं उपसङ्कमित्वा “सामि, अहं गब्भिनी, पुत्तं विजायित्वा द्वे जना वारं गमिस्साम, मय्हं वारं अतिक्कामेही”ति आह. सो “न सक्का तव वारं अञ्ञेसं पापेतुं, त्वमेव तुय्हं वारं जानिस्ससि, गच्छाही”ति आह. सा तस्स सन्तिका अनुग्गहं अलभमाना बोधिसत्तं उपसङ्कमित्वा तमत्थं आरोचेसि. सो तस्सा वचनं सुत्वा “होतु गच्छ त्वं, अहं ते वारं अतिक्कामेस्सामी”ति सयं गन्त्वा धम्मगण्डिकाय सीसं कत्वा निपज्जि. भत्तकारको तं दिस्वा “लद्धाभयो मिगराजा धम्मगण्डिकाय निपन्नो, किं नु खो कारणन्”ति वेगेन गन्त्वा रञ्ञो आरोचेसि. राजा तावदेव रथं आरुय्ह महन्तेन परिवारेन आगन्त्वा बोधिसत्तं दिस्वा आह “सम्म मिगराज, ननु मया तुय्हं अभयं दिन्नं, कस्मा त्वं इध निपन्नो”ति. महाराज, गब्भिनी मिगी आगन्त्वा “मम वारं अञ्ञस्स पापेही”ति आह, न सक्का खो पन मया एकस्स मरणदुक्खं अञ्ञस्स उपरि निक्खिपितुं, स्वाहं अत्तनो जीवितं तस्सा दत्वा तस्सा सन्तकं मरणं गहेत्वा इध निपन्नो, मा अञ्ञं किञ्चि आसङ्कित्थ, महाराजाति. राजा आह– “सामि, सुवण्णवण्णमिगराज, मया न तादिसो खन्तिमेत्तानुद्दयसम्पन्नो मनुस्सेसुपि दिट्ठपुब्बो, तेन ते पसन्नोस्मि, उट्ठेहि, तुय्हञ्च तस्सा च अभयं दम्मी”ति. “द्वीहि अभये लद्धे अवसेसा किं करिस्सन्ति, नरिन्दा”ति? “अवसेसानम्पि अभयं दम्मि, सामी”ति. “महाराज, एवम्पि उय्यानेयेव मिगा अभयं लभिस्सन्ति, सेसा किं करिस्सन्ती”ति? “एतेसम्पि अभयं दम्मि, सामी”ति. “महाराज, मिगा ताव अभयं लभन्तु, सेसा चतुप्पदा किं करिस्सन्ती”ति “एतेसम्पि अभयं दम्मि, सामी”ति. “महाराज, चतुप्पदा ताव अभयं लभन्तु, दिजगणा किं करिस्सन्ती”ति? “एतेसम्पि अभयं दम्मि, सामी”ति. “महाराज, दिजगणा ताव अभयं लभन्तु, उदके वसन्ता मच्छा किं करिस्सन्ती”ति? “एतेसम्पि अभयं दम्मि, सामी”ति. एवं महासत्तो राजानं सब्बसत्तानं अभयं याचित्वा उट्ठाय राजानं पञ्चसु सीलेसु पतिट्ठापेत्वा “धम्मं चर, महाराज, मातापितूसु पुत्तधीतासु ब्राह्मणगहपतिकेसु नेगमजानपदेसु धम्मं चरन्तो समं चरन्तो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं गमिस्ससी”ति रञ्ञो बुद्धलीलाय धम्मं देसेत्वा कतिपाहं उय्याने वसित्वा रञ्ञो ओवादं दत्वा मिगगणपरिवुतो अरञ्ञं पाविसि. सापि खो मिगधेनु पुप्फकण्णिकसदिसं पुत्तं विजायि. सो कीळमानो साखमिगस्स सन्तिकं गच्छति. अथ नं माता तस्स सन्तिकं गच्छन्तं दिस्वा “पुत्त, इतो पट्ठाय मा एतस्स सन्तिकं गच्छ, निग्रोधस्सेव सन्तिकं गच्छेय्यासी”ति ओवदन्ती इमं गाथमाह–
12. “निग्रोधमेव सेवेय्य, न साखमुपसंवसे;
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवितन्”ति.
तत्थ निग्रोधमेव सेवेय्याति तात त्वं वा अञ्ञो वा अत्तनो हितकामो निग्रोधमेव सेवेय्य भजेय्य उपसङ्कमेय्य, न साखमुपसंवसेति साखमिगं पन न उपसंवसे उपगम्म न संवसेय्य, एतं निस्साय जीविकं न कप्पेय्य. निग्रोधस्मिं मतं सेय्योति निग्रोधरञ्ञो पादमूले मरणम्पि सेय्यो वरं उत्तमं. यञ्चे साखस्मि जीवितन्ति यं पन साखस्स सन्तिके जीवितं, तं नेव सेय्यो न वरं न उत्तमन्ति अत्थो. ततो पट्ठाय च पन अभयलद्धका मिगा मनुस्सानं सस्सानि खादन्ति, मनुस्सा “लद्धाभया इमे मिगा”ति मिगे पहरितुं वा पलापेतुं वा न विसहन्ति, ते राजङ्गणे सन्निपतित्वा रञ्ञो तमत्थं आरोचेसुं. राजा “मया पसन्नेन निग्रोधमिगराजस्स वरो दिन्नो, अहं रज्जं जहेय्यं, न च तं पटिञ्ञं भिन्दामि, गच्छथ न कोचि मम विजिते मिगे पहरितुं लभती”ति आह. निग्रोधमिगो तं पवत्तिं सुत्वा मिगगणं सन्निपातापेत्वा “इतो पट्ठाय परेसं सस्सं खादितुं न लभिस्सथा”ति मिगे ओवदित्वा मनुस्सानं आरोचापेसि “इतो पट्ठाय सस्सकारका मनुस्सा सस्सरक्खणत्थं वतिं मा करोन्तु, खेत्तं पन आविज्झित्वा पण्णसञ्ञं बन्धन्तू”ति. ततो पट्ठाय किर खेत्तेसु पण्णबन्धनसञ्ञा उदपादि. ततो पट्ठाय पण्णसञ्ञं अतिक्कमनमिगो नाम नत्थि. अयं किर नेसं बोधिसत्ततो लद्ध-ओवादो. एवं मिगगणं ओवदित्वा बोधिसत्तो यावतायुकं ठत्वा सद्धिं मिगेहि यथाकम्मं गतो, राजापि बोधिसत्तस्स ओवादे ठत्वा पुञ्ञानि कत्वा यथाकम्मं गतो. सत्था “न, भिक्खवे, इदानेवाहं थेरिया च कुमारकस्सपस्स च अवस्सयो, पुब्बेपि अवस्सयो एवा”ति इमं धम्मदेसनं आहरित्वा चतुसच्चधम्मदेसनं विनिवट्टेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा साखमिगो देवदत्तो अहोसि, परिसापिस्स देवदत्तपरिसाव, मिगधेनु थेरी अहोसि, पुत्तो कुमारकस्सपो, राजा आनन्दो, निग्रोधमिगराजा पन अहमेव अहोसिन्”ति.
निग्रोधमिगजातकवण्णना दुतिया.