निगमनकथा
एत्तावता गता सिद्धिं, बुद्धवंसस्स वण्णना;
सुवण्णपदविञ्ञातविचित्तनयसोभिता.
पोराणट्ठकथामग्गं, पाळि-अत्थप्पकासकं;
आदायेव कता बुद्ध-वंसस्सट्ठकथा मया.
पपञ्चत्थं विवज्जेत्वा, मधुरत्थस्स सब्बसो;
सम्पकासनतो तस्मा, मधुरत्थप्पकासिनी.
कावीरजलसम्पात-परिपूतमहीतले;
कावीरपट्टने रम्मे, नानानारिनराकुले.
कारिते कण्हदासेन, सण्हवाचेन साधुना;
विहारे विविधाकार-चारुपाकारगोपुरे.
छायासलिलसम्पन्ने, दस्सनीये मनोरमे;
हतदुज्जनसम्बाधे, पविवेकसुखे सिवे.
तत्थ पाचीनपासाद-तले परमसीतले;
वसता बुद्धवंसस्स, मया संवण्णना कता.
यथा बुद्धवंसस्स संवण्णनायं, गता साधु सिद्धिं विना अन्तरायं;
तथा धम्मयुत्ता जनानं वितक्का, विनावन्तरायेन सिद्धिं वजन्तु.
इमं बुद्धवंसस्स संवण्णनं मे, करोन्तेन यं पत्थितं पुञ्ञजातं;
सदा तस्स देवानुभावेन लोको, धुवं सन्तमच्चन्तमत्थं पयातं.
विनस्सन्तु रोगा मनुस्सेसु सब्बे, पवस्सन्तु देवापि वस्सन्तकाले;
सुखं होतु निच्चं वरं नारकापि, पिसाचापयाता पिपासा भवन्तु.
सुरा अच्छरानं गणादीहि सद्धिं, चिरं देवलोके सुखं चानुभोन्तु;
चिरं ठातु धम्मो मुनिन्दस्स लोके, सुखं लोकपाला महिं पालयन्तु.
गरूहि गीतनामेन, बुद्धदत्तोति विस्सुतो;
थेरो कत्वा अट्ठकथं, मधुरत्थविलासिनिं.
पोत्थकं ठपयित्वेमं, परम्परे हितावहं;
अचिरट्ठितभावेन, अहो मच्चुवसं गतो.
इति भाणवारवसेन छब्बीसतिभाणवारा, गन्थवसेन पञ्चसताधिकछसहस्सगन्था, अक्खरवसेन तिसहस्साधिकानि द्वेसतसहस्सक्खरानि.
अन्तरायं विना एसा, यथा निट्ठं उपागता;
तथा सिज्झन्तु सङ्कप्पा, सत्तानं धम्मनिस्सिताति.
इति मधुरत्थविलासिनी नाम
बुद्धवंस-अट्ठकथा निट्ठिता.