देवा मनुस्से पस्सन्तीति एत्थ देवानं मनुस्सदस्सने वत्तब्बं नत्थि, पकतिदस्सनवसेन पन यथा मनुस्सा इध ठत्वा पस्सन्ति, एवं देवापि मनुस्से पस्सन्तीति अत्थो. देवताति देवे. उभोपीति उभो देवमनुस्सा. पञ्जलिकाति कतपञ्जलिका, उभोपि हत्थे सिरसि पतिट्ठापेत्वाति अत्थो. अनुयन्ति तथागतन्ति तथागतस्स पच्छतो यन्ति, अनुयोगे सति सामि-अत्थे उपयोगवचनं होतीति लक्खणं. तेन वुत्तं “अनुयन्ति तथागतन्”ति. वज्जयन्ताति वादेन्ता. मन्दारवन्ति मन्दारवपुप्फं. दिसोदिसन्ति दिसतो दिसतो. ओकिरन्तीति अवकिरन्ति. आकासनभगताति आकाससङ्खाते नभसि गता. अथ वा आकासं गता सग्गगताव. “नभो”ति हि सग्गो वुच्चति. मरूति अमरा. सरलन्ति सरलतरुकुसुमं. नीपन्ति कदम्बपुप्फं. नागपुन्नागकेतकन्ति नागपुन्नागकेतकपुप्फानि च. भूमितलगताति भूमिगता. केसे मुञ्चित्वाहन्ति अहं केसे बद्धा कलापकुटिलजटा मुञ्चित्वा, विप्पकिरित्वाति अत्थो. तत्थाति मय्हं दिन्ने ओकासे. चम्मकन्ति चम्मक्खण्डं. कललेति चिक्खल्लकद्दमे. अवकुज्जोति अधोमुखो हुत्वा. निपज्जहन्ति निपज्जिं अहं. मा नन्ति एत्थ माति पटिसेधत्थे निपातो. नन्ति पदपूरणत्थे निपातो, बुद्धो कलले मा अक्कमित्थाति अत्थो. हिताय मे भविस्सतीति तं कलले अनक्कमनं दीघरत्तं मम हितत्थाय भविस्सतीति. “सुखाय मे भविस्सती”तिपि पाठो. ततो सुमेधपण्डितो कललपिट्ठे निपन्नो एवं चिन्तेसि– “सचाहं इच्छेय्यं सब्बकिलेसे झापेत्वा सङ्घनवको हुत्वा रम्मनगरं पविसेय्यं, अञ्ञातकवेसेन पन मे किलेसे झापेत्वा निब्बानप्पत्तिया किच्चं नत्थि, यंनूनाहं दीपङ्करदसबलो विय परमाभिसम्बोधिं पत्वा धम्मनावं आरोपेत्वा महाजनं संसारसागरा उत्तारेत्वा पच्छा परिनिब्बायेय्यं, इदं मे पतिरूपन्”ति. ततो अट्ठ धम्मे समोधानेत्वा बुद्धभावाय अभिनीहारं कत्वा निपज्जि. तेन वुत्तं– 54. “पथवियं निपन्नस्स, एवं मे आसि चेतसो;
इच्छमानो अहं अज्ज, किलेसे झापये मम.
55. “किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके.
56. “किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.
57. “इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
58. “संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकन्”ति.
तत्थ पथवियं निपन्नस्साति पुथविया निपन्नस्स. अयमेव वा पाठो. चेतसोति चेतसो परिवितक्को अहोसीति अत्थो. “एवं मे आसि चेतना”तिपि पाठो. इच्छमानोति आकङ्खमानो. किलेसेति किलिस्सन्ति उपतापेन्तीति किलेसा, रागादयो दस. झापयेति झापेय्यं, मम किलेसे झापये अहन्ति अत्थो. किन्ति पटिक्खेपवचनं. अञ्ञातवेसेनाति अपाकटवेसेन, अविञ्ञातेन पटिच्छन्नेन. इध पन भिक्खू विय आसवक्खयं कत्वा किं, बुद्धकरे धम्मे पूरेत्वा पटिसन्धिजातिबोधिधम्मचक्कप्पवत्तनेसु महापथविकम्पनं कत्वा बुद्धो बोधेता, तिण्णो तारेता, मुत्तो मोचेता भवेय्यन्ति अधिप्पायो. सदेवकेति सदेवके लोके. थामदस्सिनाति अत्तनो थामबलं पस्समानेन. सन्तारेस्सन्ति सन्तारेस्सामि. सदेवकन्ति सदेवकं सत्तनिकायं, सदेवकं लोकं वा. अधिकारेनाति अधिविसिट्ठेन कारेन, बुद्धस्स मम जीवितं परिच्चजित्वा कललपिट्ठे सयनेनाधिकारेनाति अत्थो. संसारसोतन्ति कम्मकिलेसवसेन योनिगतिविञ्ञाणट्ठितिनवसत्तावासेसु इतो चितो च संसरणं संसारो. यथाह–
“खन्धानञ्च पटिपाटि, धातु-आयतनानञ्च;
अब्बोच्छिन्नं वत्तमाना, संसारोति पवुच्चती”ति. (विसुद्धि. 2.619; दी. नि. अट्ठ. 2.95 अपसादनावण्णना; सं. नि. अट्ठ. 2.2.60; a. नि. अट्ठ. 2.4.199; ध. स. अट्ठ. निदानकथा; विभ. अट्ठ. 226 सङ्खापदनिद्देस; सु. नि. अट्ठ. 2.523; उदा. अट्ठ. 39; इतिवु. अट्ठ. 14, 58; थेरगा. अट्ठ. 1.67, 99; चूळनि. अट्ठ. 6; पटि. म. अट्ठ. 2.1.117).
संसारो च सो सोतं चेति संसारसोतं, तं संसारसोतं. अथ वा संसारस्स सोतं संसारसोतं, संसारकारणं तण्हासोतं छिन्दित्वाति अत्थो. तयो भवेति कामरूपारूपभवे. तिभवनिब्बत्तककम्मकिलेसा तयो भवाति अधिप्पेता. धम्मनावन्ति अरियं अट्ठङ्गिकं मग्गं. सो हि चतुरोघुत्तरणट्ठेन “धम्मनावा”ति वुच्चति. समारुय्हाति आरुय्ह. सन्तारेस्सन्ति सन्तारेस्सामि. यस्मा पन बुद्धत्तं पत्थेन्तस्स– 59. “मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति”.
तत्थ मनुस्सत्तन्ति मनुस्सत्तभावेयेव ठत्वा बुद्धत्तं पत्थेन्तस्स पत्थना समिज्झति, न नागजाति-आदीसु ठितानं. कस्माति चे? अहेतुकभावतो. लिङ्गसम्पत्तीति मनुस्सत्तभावे वत्तमानस्सापि पुरिसलिङ्गे ठितस्सेव पत्थना समिज्झति, न इत्थिया वा पण्डकनपुंसक-उभतोब्यञ्जनकानं वा समिज्झति कस्माति चे? लक्खणपारिपूरिया अभावतो. वुत्तञ्हेतं– “अट्ठानमेतं, भिक्खवे, अनवकासो, यं इत्थी अरहं अस्स सम्मासम्बुद्धो”ति (म. नि. 3.130; a. नि. 1.279; विभ. 809) वित्थारो. तस्मा इत्थिलिङ्गे ठितस्स मनुस्सजातिकस्सापि पत्थना न समिज्झति. हेतूति पुरिसस्सापि तस्मिं अत्तभावे अरहत्तप्पत्तिया हेतुसम्पन्नस्सेव पत्थना समिज्झति, नो इतरस्स. सत्थारदस्सनन्ति सचे जीवमानकबुद्धस्सेव सन्तिके पत्थेति पत्थना समिज्झति. परिनिब्बुते भगवति चेतियस्स सन्तिके वा बोधिरुक्खमूले वा पटिमाय वा पच्चेकबुद्धबुद्धसावकानं वा सन्तिके पत्थना न समिज्झति. कस्मा? भब्बाभब्बके ञत्वा कम्मविपाकपरिच्छेदकञाणेन परिच्छिन्दित्वा ब्याकातुं असमत्थत्ता. तस्मा बुद्धस्स सन्तिकेयेव पत्थना समिज्झति. पब्बज्जाति बुद्धस्स भगवतो सन्तिके पत्थेन्तस्सापि कम्मकिरियवादीसु तापसेसु वा भिक्खूसु वा पब्बजितस्सेव पत्थना समिज्झति, नो गिहिलिङ्गे ठितस्स. कस्मा? पब्बजितायेव हि बोधिसत्ता सम्बोधिं अधिगच्छन्ति, न गहट्ठा. तस्मा आदिम्हि पणिधानकालेपि पब्बजितेनेव भवितब्बं. गुणसम्पत्तीति पब्बजितस्सापि अट्ठसमापत्तिलाभिनो पञ्चाभिञ्ञस्सेव समिज्झति, न पन इमाय गुणसम्पत्तिया विरहितस्स. कस्मा? निग्गुणस्स तदभावतो. अधिकारोति गुणसम्पन्नेनापि येन अत्तनो जीवितं बुद्धानं परिच्चत्तं होति, तस्स इमिना अधिकारेन सम्पन्नस्सेव समिज्झति, न इतरस्स. छन्दताति अभिनीहारसम्पन्नस्सापि यस्स बुद्धकारकधम्मानं अत्थाय महन्तो छन्दो वायामो च उस्साहो च परियेट्ठि च, तस्सेव समिज्झति, न इतरस्स. तत्रिदं छन्दमहन्तताय ओपम्मं– सचे हि एवमस्स, “यो पन सकलचक्कवाळगब्भं एकोदकीभूतं अत्तनो बाहुबलेन उत्तरित्वा पारं गन्तुं समत्थो, सो बुद्धत्तं पापुणाति. यो पनिमं अत्तनो दुक्करं न मञ्ञति ‘अहं इमं उत्तरित्वा पारं गमिस्सामी”’ति एवं महता छन्देन उस्साहेन समन्नागतो होति, तस्स पत्थना समिज्झति, न इतरस्स (सु. नि. अट्ठ. 1.खग्गविसाणसुत्तवण्णना; अप. अट्ठ. 1.दूरेनिदान, सुमेधकथा; चरिया. अट्ठ. पकिण्णककथा). सुमेधपण्डितो पन इमे अट्ठ धम्मे समोधानेत्वाव बुद्धभावाय अभिनीहारं कत्वा निपज्जि. दीपङ्करोपि भगवा आगन्त्वा सुमेधपण्डितस्स सीसभागे ठत्वा कललपिट्ठे निपन्नं सुमेधतापसं दिस्वा– “अयं तापसो बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, इज्झिस्सति नु खो एतस्स पत्थना, उदाहु नो”ति अनागतंसञाणं पेसेत्वा उपधारेन्तो– “इतो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि अतिक्कमित्वा गोतमो नाम बुद्धो भविस्सती”ति ञत्वा ठितकोव परिसमज्झे ब्याकासि– “पस्सथ नो, तुम्हे भिक्खवे, इमं उग्गतपं तापसं कललपिट्ठे निपन्नन्”ति. “एवं, भन्ते”ति. अयं बुद्धत्ताय अभिनीहारं कत्वा निपन्नो, समिज्झिस्सति इमस्स तापसस्स पत्थना, अयञ्हि इतो कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो लोके भविस्सति. तस्मिं पनस्स अत्तभावे कपिलवत्थु नाम नगरं निवासो भविस्सति, महामाया नाम देवी माता, सुद्धोदनो नाम राजा पिता, उपतिस्सो च कोलितो च द्वे अग्गसावका, आनन्दो नाम उपट्ठाको, खेमा च उप्पलवण्णा च द्वे अग्गसाविका भविस्सन्ति अयं परिपक्कञाणो हुत्वा महाभिनिक्खमनं निक्खमित्वा महापधानं पदहित्वा निग्रोधमूले सुजाताय नाम कुमारिया दिन्नं पायासं पटिग्गहेत्वा नेरञ्जराय तीरे परिभुञ्जित्वा बोधिमण्डं आरुय्ह अस्सत्थरुक्खमूले अभिसम्बुज्झिस्सतीति. तेन वुत्तं– 60. “दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
उस्सीसके मं ठत्वान, इदं वचनमब्रवि.
61. “पस्सथ इमं तापसं, जटिलं उग्गतापनं;
aparimeyyito kappe, buddho loke bhavissati.
62. “अहू कपिलव्हया रम्मा, निक्खमित्वा तथागतो;
पधानं पदहित्वान, कत्वा दुक्करकारिकं.
63. “अजपालरुक्खमूलस्मिं, निसीदित्वा तथागतो;
तत्थ पायासं पग्गय्ह, नेरञ्जरमुपेहिति.
64. “नेरञ्जराय तीरम्हि, पायासं अद सो जिनो;
पटियत्तवरमग्गेन, बोधिमूलमुपेहिति.
65. “ततो पदक्खिणं कत्वा, बोधिमण्डं अनुत्तरो;
अस्सत्थरुक्खमूलम्हि, बुज्झिस्सति महायसो.
66. “इमस्स जनिका माता, माया नाम भविस्सति;
पिता सुद्धोदनो नाम, अयं हेस्सति गोतमो.
67. “अनासवा वीतरागा, सन्तचित्ता समाहिता;
कोलितो उपतिस्सो च, अग्गा हेस्सन्ति सावका;
आनन्दो नामुपट्ठाको, उपट्ठिस्सतिमं जिनं.
68. “खेमा उप्पलवण्णा च, अग्गा हेस्सन्ति साविका;
अनासवा वीतरागा, सन्तचित्ता समाहिता.
69. “Bodhi tassa bhagavato, assatthoti pavuccati;
चित्तो च हत्थाळवको, अग्गा हेस्सन्तुपट्ठका;
उत्तरा नन्दमाता च, अग्गा हेस्सन्तुपट्ठिका”ति.
तत्थ लोकविदूति सब्बथा विदितलोकत्ता पन लोकविदू. भगवा हि सभावतो समुदयतो निरोधतो निरोधूपायतोति सब्बथापि लोकं अवेदि अञ्ञासि पटिविज्झि. तस्मा लोकविदूति वुच्चति. यथाह–
“तस्मा हवे लोकविदू सुमेधो, लोकन्तगू वूसितब्रह्मचरियो;
लोकस्स अन्तं समितावि ञत्वा, नासीसती लोकमिमं परञ्चा”ति. (सं. नि. 1.107; a. नि. 4.46).
अपि च तयो लोका– सङ्खारलोको, सत्तलोको, ओकासलोकोति. तत्थ सङ्खारलोको नाम पटिच्चसमुप्पन्ना पथवि-आदयो धम्मा. सत्तलोको नाम सञ्ञिनो असञ्ञिनो नेवसञ्ञिनासञ्ञिनो च सत्ता. ओकासलोको नाम सत्तानं निवासट्ठानं. इमे पन तयोपि लोका भगवता यथासभावतो विदिता, तस्मा लोकविदूति वुच्चति. आहुतीनं पटिग्गहोति दानानं पटिग्गहेतुं अरहत्ता दक्खिणेय्यत्ता आहुतीनं पटिग्गहो. उस्सीसके मं ठत्वानाति मम सीससमीपे ठत्वा. इदं इदानि वत्तब्बं वचनं अब्रवीति अत्थो. जटिलन्ति जटा अस्स सन्तीति जटिलो, तं जटिलं. उग्गतापनन्ति उग्गतापसं. अहूति अहनि, अथाति अत्थो. अयमेव वा पाठो. कपिलव्हयाति कपिल-अव्हया अभिधाना. रम्माति रमणीयतो. पधानन्ति वीरियं. एहितीति एस्सति गमिस्सति. सेसगाथासु उत्तानमेवाति.