30. चितकपूजकवग्गो
1. चितकपूजकत्थेर-अपदानं
1. अजितो नाम नामेन, अहोसिं ब्राह्मणो तदा;
आहुतिं यिट्ठुकामोहं, नानापुप्फं समानयिं.
2. जलन्तं चितकं दिस्वा, सिखिनो लोकबन्धुनो;
तञ्च पुप्फं समानेत्वा, चितके ओकिरिं अहं.
3. एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
4. सत्तवीसे [सत्ततिंसे (क.)] इतो कप्पे, सत्तासुं मनुजाधिपा;
सुपज्जलितनामा ते, चक्कवत्ती महब्बला.
5. पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं.
इत्थं सुदं आयस्मा चितकपूजको थेरो इमा गाथायो अभासित्थाति.
चितकपूजकत्थेरस्सापदानं पठमं.