9. बुद्धुपट्ठायिकत्थेर-अपदानं
38. वेटम्भिनीति [वेटम्बरीति (सी.), वेधम्भिनीति (स्या.)] मे नामं, पितुसन्तं [पितासन्तं (?)] ममं तदा;
मम हत्थं गहेत्वान, उपानयि महामुनिं.
39. इमेमं उद्दिसिस्सन्ति, बुद्धा लोकग्गनायका;
तेहं उपट्ठिं सक्कच्चं, पसन्नो सेहि पाणिभि.
40. एकत्तिंसे इतो कप्पे, बुद्धे उपट्ठहिं [परिचरिं (सी. स्या.)] तदा;
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं.
41. तेवीसम्हि इतो कप्पे, चतुरो आसु खत्तिया;
समणुपट्ठाका नाम, चक्कवत्ती महब्बला.
42. पटिसम्भिदा चतस्सो
पे
कतं बुद्धस्स सासनं; इत्थं सुदं आयस्मा बुद्धुपट्ठायिको थेरो इमा गाथायो अभासित्थाति;
बुद्धुपट्ठायिकत्थेरस्सापदानं नवमं;