6. पत्तदायकत्थेर-अपदानं
20. Paramena damathena, siddhatthassa mahesino;
पत्तदानं मया दिन्नं, उजुभूतस्स तादिनो.
21. चतुन्नवुतितो कप्पे, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं.
22. पटिसम्भिदा चतस्सो
पे
कतं बुद्धस्स सासनं; इत्थं सुदं आयस्मा पत्तदायको थेरो इमा गाथायो अभासित्थाति;
पत्तदायकत्थेरस्सापदानं छट्ठं;
7. धातुपूजकत्थेर-अपदानं
23. निब्बुते लोकनाथम्हि, सिद्धत्थम्हि नरुत्तमे;
एका धातु मया लद्धा, द्विपदिन्दस्स तादिनो.
24. ताहं धातुं गहेत्वान, बुद्धस्सादिच्चबन्धुनो;
पञ्चवस्से परिचरिं, तिट्ठन्तंव नरुत्तमं.
25. चतुन्नवुतितो कप्पे, यं धातुं पूजयिं तदा;
दुग्गतिं नाभिजानामि, धातुपट्ठहने फलं.
26. पटिसम्भिदा चतस्सो
पे
कतं बुद्धस्स सासनं; इत्थं सुदं आयस्मा धातुपूजको थेरो इमा गाथायो अभासित्थाति;
धातुपूजकत्थेरस्सापदानं सत्तमं;