2. उपवानत्थेर-अपदानवण्णना
पदुमुत्तरो नाम जिनोति-आदिकं आयस्मतो उपवानत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरसाटकं वेळग्गे लग्गेत्वा आबन्धित्वा धजं कत्वा पूजं अकासि. तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो तं आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि. सो तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो हुत्वा तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवानोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्ञो अहोसि. यदा भगवतो अफासु अहोसि, तदा थेरो उण्होदकं तथारूपं पानकञ्च भेसज्जं भगवतो उपनामेसि. तेनस्स सत्थुनो रोगो वूपसमि. तस्स भगवा अनुमोदनं अकासि. 52. एवं सो पत्त-अरहत्तफलो अधिगत-एतदग्गट्ठानो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो पदुमुत्तरो नाम जिनोति-आदिमाह. तत्थ सब्बेसं लोकियलोकुत्तरधम्मानं पारगू परियोसानं निब्बानं गतो पत्तो पदुमुत्तरो नाम जिनो जितपञ्चमारो भगवा अग्गिक्खन्धो इव छब्बण्णा बुद्धरंसियो जलित्वा सब्बलोकं धम्मपज्जोतेन ओभासेत्वा सम्बुद्धो सुट्ठु बुद्धो अविज्जानिद्दूपगताय पजाय सवासनाय किलेसनिद्दाय पटिबुद्धो विकसितनेत्तपङ्कजो परिनिब्बुतो खन्धपरिनिब्बानेन निब्बुतो अदस्सनं गतोति सम्बन्धो. 57. जङ्घाति चेतियकरणकाले उपचिनितब्बानं इट्ठकानं ठपनत्थाय, निबन्धियमानसोपानपन्ति. 88. सुधोतं रजकेनाहन्ति वत्थधोवकेन पुरिसेन सुट्ठु धोवितं सुविसुद्धकतं, उत्तरेय्यपटं मम उत्तरसाटकं अहं वेळग्गे लग्गित्वा धजं कत्वा उक्खिपिं, अम्बरे आकासे उस्सापेसिन्ति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
उपवानत्थेर-अपदानवण्णना समत्ता.