9. पच्चुपट्ठानसञ्ञकत्थेर-अपदानवण्णना
अत्थदस्सिम्हि सुगतेति-आदिकं आयस्मतो पच्चुपट्ठानसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले यक्खयोनियं निब्बत्तो भगवति धरमाने दस्सनस्स अलद्धत्ता पच्छा परिनिब्बुते महासोकप्पत्तो विहासि. तदा हिस्स भगवतो सागतो नाम अग्गसावको अनुसासन्तो भगवतो सारीरिकधातुपूजा भगवति धरमाने कतपूजा विय चित्तप्पसादवसा महप्फलं भवती”ति वत्वा “थूपं करोही”ति नियोजितो थूपं कारेसि, तं पूजेत्वा ततो चुतो देवमनुस्सेसु सक्कचक्कवत्तिसम्पत्तिमनुभवित्वा इमस्मिं बुद्धुप्पादे सावत्थियं एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजित्वा नचिरस्सेव अरहा अहोसि. 72. सो अपरभागे अत्तनो पुञ्ञकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अत्थदस्सिम्हि सुगतेति-आदिमाह. तं हेट्ठा वुत्तमेव. यक्खयोनिं उपपज्जिन्ति एत्थ पन अत्तनो सकासं सम्पत्तसम्पत्ते खादन्ता यन्ति गच्छन्तीति यक्खा, यक्खानं योनि जातीति यक्खयोनि, यक्खयोनियं निब्बत्तोति अत्थो. 73. दुल्लद्धं वत मे आसीति मे मया लद्धयसं दुल्लद्धं, बुद्धभूतस्स सत्थुनो सक्कारं अकतत्ता विराधेत्वा लद्धन्ति अत्थो. दुप्पभातन्ति दुट्ठु पभातं रत्तिया पभातकरणं, मय्हं न सुट्ठुं पभातन्ति अत्थो. दुरुट्ठितन्ति दु-उट्ठितं, सूरियस्स उग्गमनं मय्हं दु-उग्गमनन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पच्चुपट्ठानसञ्ञकत्थेर-अपदानवण्णना समत्ता.