3. सरणगमनियत्थेर-अपदानवण्णना
उभिन्नं देवराजूनन्त्यादिकं आयस्मतो सरणगमनियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो उप्पन्नुप्पन्नभवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरे भगवति उप्पन्ने अयं हिमवन्ते देवराजा हुत्वा निब्बत्ति, तस्मिं अपरेन यक्खदेवरञ्ञा सद्धिं सङ्गामत्थाय उपट्ठिते द्वे अनेकयक्खसहस्सपरिवारा फलकावुधादिहत्था सङ्गामत्थाय समुपब्यूळ्हा अहेसुं. तदा पदुमुत्तरो भगवा तेसु सत्तेसु कारुञ्ञं उप्पादेत्वा आकासेन तत्थ गन्त्वा सपरिवारानं द्विन्नं देवराजूनं धम्मं देसेसि. तदा ते सब्बे फलकावुधानि छड्डेत्वा भगवन्तं गारवबहुमानेन वन्दित्वा सरणमगमंसु. तेसं अयं पठमं सरणमगमासि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो उभयसम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिमन्वाय सत्थरि पसन्नो पब्बजित्वा नचिरस्सेव अरहा अहोसि. 20. सो अपरभागे पुब्बकुसलं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो उभिन्नं देवराजूनन्ति-आदिमाह. तत्थ सुचिलोमखरलोम-आळवककुम्भीरकुवेरादयो विय नामगोत्तेन अपाकटा द्वे यक्खराजानो अञ्ञापदेसेन दस्सेन्तो “उभिन्नं देवराजूनन्”ति-आदिमाह. सङ्गामो समुपट्ठितोति सं सुट्ठु गामो कलहत्थाय उपगमनन्ति सङ्गामो, सो सङ्गामो सं सुट्ठु उपट्ठितो, एकट्ठाने उपगन्त्वा ठितोति अत्थो. अहोसि समुपब्यूळ्होति सं सुट्ठु उपसमीपे रासिभूतोति अत्थो. 21. संवेजेसि महाजनन्ति तेसं रासिभूतानं यक्खानं आकासे निसिन्नो भगवा चतुसच्चधम्मदेसनाय सं सुट्ठु वेजेसि, आदीनवदस्सनेन गण्हापेसि विञ्ञापेसि बोधेसीति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
सरणगमनियत्थेर-अपदानवण्णना समत्ता.