10. पदुमपुप्फियत्थेर-अपदानवण्णना
पोक्खरवनं पविट्ठोति-आदिकं आयस्मतो पदुमपुप्फियत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो फुस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो वुद्धिमन्वाय पदुमसम्पन्नं एकं पोक्खरणिं पविसित्वा भिसमुळाले खादन्तो पोक्खरणिया अविदूरे गच्छमानं फुस्सं भगवन्तं दिस्वा पसन्नमानसो ततो पदुमानि ओचिनित्वा आकासे उक्खिपित्वा भगवन्तं पूजेसि, तानि पुप्फानि आकासे वितानं हुत्वा अट्ठंसु. सो भिय्योसोमत्ताय पसन्नमानसो पब्बजित्वा वत्तपटिपत्तिसारो समणधम्मं पूरेत्वा ततो चुतो तुसितभवनमलं कुरुमानो विय तत्थ उप्पज्जित्वा कमेन छ कामावचरसम्पत्तियो च मनुस्ससम्पत्तियो च अनुभवित्वा इमस्मिं बुद्धुप्पादे कुलगेहे निब्बत्तो वुद्धिप्पत्तो सद्धाजातो पब्बजित्वा नचिरस्सेव अरहा अहोसि. 51. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो पोक्खरवनं पविट्ठोति-आदिमाह. तत्थ पकारेन नळदण्डपत्तादीहि खरन्तीति पोक्खरा, पोक्खरानं समुट्ठितट्ठेन समूहन्ति पोक्खरवनं, पदुमगच्छसण्डेहि मण्डितं मज्झं पविट्ठो अहन्ति अत्थो. सेसं सब्बत्थ उत्तानमेवाति.
पदुमपुप्फियत्थेर-अपदानवण्णना समत्ता.
नवमवग्गवण्णना समत्ता.