2. गतसञ्ञकत्थेर-अपदानवण्णना
जातिया सत्तवस्सोहन्ति-आदिकं आयस्मतो गतसञ्ञकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो तिस्सस्स भगवतो काले एकस्मिं कुलगेहे निब्बत्तो पुराकतवासनावसेन सद्धाजातो सत्तवस्सिककालेयेव पब्बजितो भगवतो पणामकरणेनेव पाकटो अहोसि. सो एकदिवसं अतीव नीलमणिप्पभानि नङ्गलकसितट्ठाने उट्ठितसत्तपुप्फानि गहेत्वा आकासे पूजेसि. सो यावतायुकं समणधम्मं कत्वा तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सत्थरि पसीदित्वा पब्बजितो नचिरस्सेव अरहा अहोसि. 10. सो अपरभागे अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो जातिया सत्तवस्सोहन्ति-आदिमाह. तत्थ जातिया सत्तवस्सोति मातुगब्भतो निक्खन्तकालतो पट्ठाय परिपुण्णसत्तवस्सिकोति अत्थो. पब्बजिं अनगारियन्ति अगारस्स हितं आगारियं कसिवाणिज्जादिकम्मं नत्थि आगारियन्ति अनगारियं, बुद्धसासने पब्बजिं अहन्ति अत्थो. 12. सुगतानुगतं मग्गन्ति बुद्धेन गतं मग्गं. अथ वा सुगतेन देसितं धम्मानुधम्मपटिपत्तिपूरणवसेन हट्ठमानसो तुट्ठचित्तो पूजेत्वाति सम्बन्धो. सेसं सब्बत्थ उत्तानत्थमेवाति.
गतसञ्ञकत्थेर-अपदानवण्णना समत्ता.