5. ओपवय्हत्थेर-अपदानवण्णना
पदुमुत्तरबुद्धस्साति-आदिकं आयस्मतो ओपवय्हत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरजिनादिच्चे लोके पातुभूते एकस्मिं विभवसम्पन्नकुले निब्बत्तो वुद्धिमन्वाय महद्धनो महाभोगो घरावासं वसमानो सासने पसन्नो सत्थरि पसादबहुमानो आजानीयेन सिन्धवेन पूजं अकासि, पूजेत्वा च पन “बुद्धादीनं समणानं हत्थि-अस्सादयो न कप्पन्ति, कप्पियभण्डं दस्सामी”ति चिन्तेत्वा तं अग्घापेत्वा तदग्घनकेन कहापणेन कप्पियं कप्पासिककम्बलकोजवादिकं चीवरं कप्पूरतक्कोलादिकं भेसज्जपरिक्खारञ्च अदासि. सो तेन पुञ्ञकम्मेन यावतायुकं ठत्वा ततो चुतो देवेसु च मनुस्सेसु च हत्थि-अस्सादि-अनेकवाहनसम्पन्नो सुखं अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो विञ्ञुतं पत्तो सद्धासम्पन्नो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्ते पतिट्ठासि, पुब्बे कतपुञ्ञसम्भारवसेन ओपवय्हत्थेरोति पाकटो अहोसि. 33. सो “केन नु खो कारणेन इदं मया सन्तिपदं अधिगतन्”ति उपधारेन्तो पुब्बकम्मं ञाणेन पच्चक्खतो ञत्वा सोमनस्सजातो पुब्बचरितापदानं उदानवसेन पकासेन्तो पदुमुत्तरबुद्धस्साति-आदिमाह. तं वुत्तत्थमेव. आजानीयमदासहन्ति आजानीयं उत्तमजातिसिन्धवं अहं अदासिं पूजेसिन्ति अत्थो. 35. सपत्तभारोति सस्स अत्तनो पत्तानि अट्ठ परिक्खारानि भारानि यस्स सो सपत्तभारो, अट्ठपरिक्खारयुत्तोति अत्थो. 36. खमनीयमदासहन्ति खमनीययोग्गं चीवरादिकप्पियपरिक्खारन्ति अत्थो. 40. चरिमोति परियोसानो कोटिप्पत्तो भवोति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
ओपवय्हत्थेर-अपदानवण्णना समत्ता.