4. सन्निट्ठापकत्थेर-अपदानवण्णना

अरञ्ञे कुटिकं कत्वाति-आदिकं आयस्मतो सन्निट्ठापकत्थेरस्स अपदानं. अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तो विञ्ञुतं पत्तो घरबन्धनेन बद्धो घरावासे आदीनवं दिस्वा वत्थुकामकिलेसकामे पहाय हिमवन्तस्स अविदूरे पब्बतन्तरे अरञ्ञवासं कप्पेसि. तस्मिं काले पदुमुत्तरो भगवा विवेककामताय तं ठानं पापुणि. अथ सो तापसो भगवन्तं दिस्वा पसन्नमानसो वन्दित्वा निसीदनत्थाय तिणसन्थरं पञ्ञापेत्वा अदासि. तत्थ निसिन्नं भगवन्तं अनेकेहि मधुरेहि तिण्डुकादीहि फलाफलेहि सन्तप्पेसि. सो तेन पुञ्ञकम्मेन ततो चुतो देवेसु च मनुस्सेसु च अपरापरं संसरन्तो द्वे सम्पत्तियो अनुभवित्वा इमस्मिं बुद्धुप्पादे एकस्मिं कुलगेहे निब्बत्तो सद्धासम्पन्नो पब्बजितो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहा अहोसि. खुरग्गे अरहत्तफलप्पत्तियं विय निरुस्साहेनेव सन्तिपदसङ्खाते निब्बाने सुट्ठु ठितत्ता सन्निट्ठापकत्थेरोति पाकटो.
70. अरहा पन हुत्वा अत्तनो पुब्बकम्मं सरित्वा सोमनस्सजातो पुब्बचरितापदानं पकासेन्तो अरञ्ञे कुटिकं कत्वाति-आदिमाह. तत्थ अरञ्ञेति सीहब्यग्घादीनं भयेन मनुस्सा एत्थ न रज्जन्ति न रमन्ति न अल्लीयन्तीति अरञ्ञं, तस्मिं अरञ्ञे. कुटिकन्ति तिणच्छदनकुटिकं कत्वा पब्बतन्तरे वसामि वासं कप्पेसिन्ति अत्थो. लाभेन च अलाभेन च यसेन च अयसेन च सन्तुट्ठो विहासिन्ति सम्बन्धो.
72. जलजुत्तमनामकन्ति जले जातं जलजं, पदुमं, जलजं उत्तमं जलजुत्तमं, जलजुत्तमेन समानं नामं यस्स सो जलजुत्तमनामको, तं जलजुत्तमनामकं बुद्धन्ति अत्थो. सेसं पाळिनयानुयोगेन सुविञ्ञेय्यमेवाति.

सन्निट्ठापकत्थेर-अपदानवण्णना समत्ता.