4. दुतियवेदनासुत्तवण्णना

53. चतुत्थे दुक्खतो दट्ठब्बाति सुखवेदना विपरिणामदुक्खवसेन दुक्खाति ञाणचक्खुना पस्सितब्बा. सल्लतो दट्ठब्बाति दुन्नीहरणट्ठेन अन्तोतुदनट्ठेन पीळनट्ठेन दुक्खदुक्खभावेन दुक्खवेदना सल्लन्ति पस्सितब्बा. अनिच्चतोति हुत्वा अभावतो उदयब्बयवन्ततो तावकालिकतो निच्चपटिपक्खतो च अदुक्खमसुखा वेदना अनिच्चाति पस्सितब्बा. कामञ्चेत्थ सब्बापि वेदना अनिच्चतो पस्सितब्बा, अनिच्चदस्सनतो पन सातिसयं विरागनिमित्तं दुक्खदस्सनन्ति इममत्थं दस्सेन्तो सत्था “सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा, दुक्खा वेदना सल्लतो दट्ठब्बा”ति आह. अथ वा यत्थ पुथुज्जना सुखाभिनिवेसिनो, तत्थ निब्बेदजननत्थं तथा वुत्तं. तेनस्सा सङ्खारदुक्खताय दुक्खभावो दस्सितो. यदनिच्चं, तं दुक्खन्ति विपरिणामदुक्खताय “सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा”ति वत्वा “सुखापि ताव एदिसी, दुक्खा नु खो कीदिसी”ति चिन्तेन्तानं दुक्खदुक्खताय “दुक्खा वेदना सल्लतो दट्ठब्बा”ति आह, इतरा पन सङ्खारदुक्खताय एव दुक्खाति दस्सेन्तो “अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा”ति अवोच.
एत्थ च “सुखा वेदना दुक्खतो दट्ठब्बा”ति एतेन रागस्स समुग्घातनूपायो दस्सितो. सुखवेदनाय हि रागानुसयो अनुसेति. “दुक्खा वेदना सल्लतो दट्ठब्बा”ति एतेन दोसस्स समुग्घातनूपायो दस्सितो. दुक्खवेदनाय हि पटिघानुसयो अनुसेति. “अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा”ति एतेन मोहस्स समुग्घातनूपायो दस्सितो. अदुक्खमसुखवेदनाय हि अविज्जानुसयो अनुसेति.
तथा पठमेन तण्हासंकिलेसस्स पहानं दस्सितं तस्स सुखस्सादहेतुकत्ता, दुतियेन दुच्चरितसंकिलेसस्स पहानं. यथाभूतञ्हि दुक्खं अपरिजानन्ता तस्स परिहरणत्थं दुच्चरितं चरन्ति. ततियेन दिट्ठिसंकिलेसस्स पहानं अनिच्चतो पस्सन्तस्स दिट्ठिसंकिलेसाभावतो अविज्जानिमित्तत्ता दिट्ठिसंकिलेसस्स, अविज्जानिमित्तञ्च अदुक्खमसुखा वेदना. पठमेन वा विपरिणामदुक्खपरिञ्ञा, दुतियेन दुक्खदुक्खपरिञ्ञा, ततियेन सङ्खारदुक्खपरिञ्ञा. पठमेन वा इट्ठारम्मणपरिञ्ञा, दुतियेन अनिट्ठारम्मणपरिञ्ञा, ततियेन मज्झत्तारम्मणपरिञ्ञा. विरत्तेसु हि तदारम्मणधम्मेसु आरम्मणानिपि विरत्तानेव होन्तीति. पठमेन वा रागप्पहानपरिकित्तनेन दुक्खानुपस्सनाय अप्पणिहितविमोक्खो दीपितो होति, दुतियेन दोसप्पहानपरिकित्तनेन अनिच्चानुपस्सनाय अनिमित्तविमोक्खो, ततियेन मोहप्पहानपरिकित्तनेन अनत्तानुपस्सनाय सुञ्ञतविमोक्खो दीपितो होतीति वेदितब्बं.
यतोति यदा, यस्मा वा. अरियोति किलेसेहि आरका ठितो परिसुद्धो. सम्मद्दसोति सब्बासं वेदनानं चतुन्नम्पि वा सच्चानं अविपरीतदस्सावी. अच्छेच्छि तण्हन्ति वेदनामूलकं तण्हं अग्गमग्गेन छिन्दि, अनवसेसतो समुच्छिन्दि. विवत्तयि संयोजनन्ति दसविधं संयोजनं परिवत्तयि, निम्मूलमकासि. सम्माति हेतुना कारणेन. मानाभिसमयाति मानस्स दस्सनाभिसमया, पहानाभिसमया वा. अरहत्तमग्गो हि किच्चवसेन मानं पस्सति, अयमस्स दस्सनाभिसमयो. तेन दिट्ठो पन सो तावदेव पहीयति दिट्ठविसेन दिट्ठसत्तानं जीवितं विय, अयमस्स पहानाभिसमयो. अन्तमकासि दुक्खस्साति एवं अरहत्तमग्गेन मानस्स दिट्ठत्ता पहीनत्ता च सब्बस्सेव वट्टदुक्खस्स कोटिसङ्खातं अन्तं परिच्छेदं परिवटुमं अकासि, अन्तिमसमुस्सयमत्तावसेसं दुक्खमकासीति वुत्तं होति.
गाथासु योति यो अरियसावको. अद्दाति अद्दस, सुखवेदनं दुक्खतो पस्सीति अत्थो. सुखवेदना हि विसमिस्सं विय भोजनं परिभोगकाले अस्सादं ददमाना विपरिणामकाले दुक्खायेवाति. दुक्खमद्दक्खि सल्लतोति यथा सल्लं सरीरं अनुपविसन्तम्पि पविट्ठम्पि उद्धरियमानम्पि पीळमेव जनेति, एवं दुक्खवेदना उप्पज्जमानापि ठितिप्पत्तापि भिज्जमानापि विबाधतियेवाति तं सल्लतो विपस्सीति वुत्तं. अद्दक्खि नं अनिच्चतोति सुखदुक्खतो सन्तसभावताय सन्ततरजातिकम्पि नं अदुक्खमसुखं अनिच्चन्तिकताय अनिच्चतो पस्सि.
स वे सम्मद्दसोति सो एवं तिस्सन्नं वेदनानं सम्मदेव दुक्खादितो दस्सावी. यतोति यस्मा. तत्थाति वेदनायं. विमुच्चतीति समुच्छेदविमुत्तिवसेन विमुच्चति. इदं वुत्तं होति– यस्मा सुखादीनि दुक्खादितो अद्दस, तस्मा तत्थ वेदनाय तप्पटिबद्धछन्दरागप्पहानेन समुच्छेदवसेन विमुच्चति. यंसद्दे हि वुत्ते तंसद्दो आहरित्वा वत्तब्बो. अथ वा यतोति कायवाचाचित्तेहि संयतो यतत्तो, यतति पदहतीति वा यतो, आयततीति अत्थो. अभिञ्ञावोसितोति वेदनामुखेन चतुसच्चकम्मट्ठानं भावेत्वा छट्ठाभिञ्ञाय परियोसितो कतकिच्चो. सन्तोति रागादिकिलेसवूपसमेन सन्तो. योगातिगोति कामयोगादिं चतुब्बिधम्पि योगं अतिक्कन्तो. उभयहितमुननतो मुनीति.

चतुत्थसुत्तवण्णना निट्ठिता.