12. दिट्ठिगतसुत्तवण्णना
49. द्वादसमे द्वीहि दिट्ठिगतेहीति एत्थ दिट्ठियोव दिट्ठिगतानि गूथगतं मुत्तगतन्ति-आदीसु (a. नि. 9.11) विय. गहिताकारसुञ्ञताय वा दिट्ठीनं गतमत्तानीति दिट्ठिगतानि, तेहि दिट्ठिगतेहि. परियुट्ठिताति अभिभूता पलिबुद्धा वा. पलिबोधत्थो वापि हि परियुट्ठानसद्दो चोरा मग्गे परियुट्ठिंसूति-आदीसु (चूळव. 430) विय. देवाति उपपत्तिदेवा. ते हि दिब्बन्ति उळारतमेहि कामगुणेहि झानादीहि च कीळन्ति, इद्धानुभावेन वा यथिच्छितमत्थं गच्छन्ति अधिगच्छन्तीति च देवाति वुच्चन्ति. मनस्स उस्सन्नत्ता मनुस्सा, उक्कट्ठनिद्देसवसेन चेतं वुत्तं यथा सत्था देवमनुस्सानन्ति. ओलीयन्ति एकेति सस्सतो अत्ता च लोको चाति भवेसु ओलीयनाभिनिवेसभूतेन सस्सतभावेन एकच्चे देवा मनुस्सा च अवलीयन्ति अल्लीयन्ति सङ्कोचं आपज्जन्ति, न ततो निस्सरन्ति. अतिधावन्तीति परमत्थतो भिन्नसभावानम्पि सभावधम्मानं य्वायं हेतुफलभावेन सम्बन्धो, तं अग्गहेत्वा नानत्तनयस्सपि गहणेन तत्थ तत्थेव धावन्ति, तस्मा उच्छिज्जति अत्ता च लोको च, न होति परं मरणाति उच्छेदे वा भवनिरोधपटिपत्तिया पटिक्खेपधम्मतं अतिधावन्ति अतिक्कमन्ति. चक्खुमन्तो च पस्सन्तीति चसद्दो ब्यतिरेके. पुब्बयोगसम्पत्तिया ञाणपरिपाकेन पञ्ञाचक्खुमन्तो पन देवमनुस्सा तेनेव पञ्ञाचक्खुना सस्सतं उच्छेदञ्च अन्तद्वयं अनुपगम्म मज्झिमपटिपत्तिदस्सनेन पच्चक्खं करोन्ति. ते हि नामरूपमत्तमिदं पटिच्चसमुप्पन्नं, तस्मा न सस्सतं, नापि उच्छिज्जतीति अविपरीततो पस्सन्ति. एवं ओलीयनादिके पुग्गलाधिट्ठानेन उद्दिसितुं कथञ्च, भिक्खवेति-आदि वुत्तं. तत्थ भवाति कामभवो, रूपभवो, अरूपभवो. अपरेपि तयो भवा सञ्ञीभवो, असञ्ञीभवो, नेवसञ्ञीनासञ्ञीभवो. अपरेपि तयो भवा एकवोकारभवो, चतुवोकारभवो, पञ्चवोकारभवोति. एतेहि भवेहि आरमन्ति अभिनन्दन्तीति भवारामा. भवेसु रता अभिरताति भवरता. भवेसु सुट्ठु मुदिताति भवसम्मुदिता. भवनिरोधायाति तेसं भवानं अच्चन्तनिरोधाय अनुप्पादनत्थाय. धम्मे देसियमानेति तथागतप्पवेदिते निय्यानिकधम्मे वुच्चमाने. न पक्खन्दतीति सस्सताभिनिविट्ठत्ता संखित्तधम्मत्ता न पविसति न ओगाहति. न पसीदतीति पसादं नापज्जति न तं सद्दहति. न सन्तिट्ठतीति तस्सं देसनायं न तिट्ठति नाधिमुच्चति. एवं सस्सततो अभिनिविसनेन भवेसु ओलीयन्ति. अट्टीयमानाति भवे जरारोगमरणादीनि वधबन्धनच्छेदनादीनि च दिस्वा संविज्जनेन तेहि समङ्गिभावेन भवेन पीळियमाना दुक्खापियमाना. हरायमानाति लज्जमाना जिगुच्छमानाति पटिकूलतो दहन्ता. विभवन्ति उच्छेदं. अभिनन्दन्तीति तण्हादिट्ठाभिनन्दनाहि अज्झोसाय नन्दन्ति. यतो किर भोति-आदि तेसं अभिनन्दनाकारदस्सनं. तत्थ यतोति यदा. भोति आलपनं. अयं अत्ताति कारकादिभावेन अत्तना परिकप्पितं सन्धाय वदति. उच्छिज्जतीति उपच्छिज्जति. विनस्सतीति न दिस्सति, विनासं अभावं गच्छति. न होति परं मरणाति मरणेन उद्धं न भवति. एतं सन्तन्ति यदेतं अत्तनो उच्छेदादि, एतं सब्बभववूपसमतो सब्बसन्तापवूपसमतो च सन्तं, सन्तत्ता एव पणीतं, तच्छाविपरीतभावतो याथावं. तत्थ सन्तं पणीतन्ति इदं द्वयं तण्हाभिनन्दनाय वदन्ति, याथावन्ति दिट्ठाभिनन्दनाय. एवन्ति एवं यथावुत्त-उच्छेदाभिनिवेसनेन. भूतन्ति खन्धपञ्चकं. तञ्हि पच्चयसम्भूतत्ता परमत्थतो विज्जमानत्ता च भूतन्ति वुच्चति. तेनाह भूतमिदं, भिक्खवे, समनुपस्सथाति (म. नि. 1.401). भूततो अविपरीतसभावतो सलक्खणतो सामञ्ञलक्खणतो च पस्सति. इदञ्हि खन्धपञ्चकं नामरूपमत्तं. तत्थ इमे पथवी-आदयो धम्मा रूपं, इमे फस्सादयो धम्मा नामं, इमानि नेसं लक्खणादीनि, इमे नेसं अविज्जादयो पच्चयाति एवं सपच्चयनामरूपदस्सनवसेन चेव, सब्बेपिमे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पटिवेन्ति, तस्मा अनिच्चा, अनिच्चत्ता दुक्खा, दुक्खत्ता अनत्ताति एवं अनिच्चानुपस्सनादिवसेन च पस्सतीति अत्थो. एत्तावता तरुणविपस्सनापरियोसाना विपस्सनाभूमि दस्सिता. निब्बिदायाति भूतसङ्खातस्स तेभूमकधम्मजातस्स निब्बिन्दनत्थाय, एतेन बलवविपस्सनं दस्सेति. विरागायाति विरागत्थं विरज्जनत्थं, इमिना मग्गं दस्सेति. निरोधायाति निरुज्झनत्थं, इमिनापि मग्गमेव दस्सेति. निरोधायाति वा पटिप्पस्सद्धिनिरोधेन सद्धिं अनुपादिसेसनिब्बानं दस्सेति. एवं खो, भिक्खवे, चक्खुमन्तो पस्सन्तीति एवं पञ्ञाचक्खुमन्तो सपुब्बभागेन मग्गपञ्ञाचक्खुना चतुसच्चधम्मं पस्सन्ति. गाथासु ये भूतं भूततो दिस्वाति ये अरियसावका भूतं खन्धपञ्चकं भूततो अविपरीतसभावतो विपस्सनापञ्ञासहिताय मग्गपञ्ञाय दिस्वा. एतेन परिञ्ञाभिसमयं दस्सेति. भूतस्स च अतिक्कमन्ति भावनाभिसमयं. अरियमग्गो हि भूतं अतिक्कमति एतेनाति भूतस्स अतिक्कमोति वुत्तो. यथाभूतेति अविपरीतसच्चसभावे निब्बाने. विमुच्चन्ति अधिमुच्चन्ति, एतेन सच्छिकिरियाभिसमयं दस्सेति. भवतण्हापरिक्खयाति भवतण्हाय सब्बसो खेपना समुच्छिन्दनतो, एतेन समुदयप्पहानं दस्सेति. सवे भूतपरिञ्ञो सोति एत्थ पन सवेति निपातमत्तं. सो भूतपरिञ्ञो भूतस्स अतिक्कमनूपायेन मग्गेन भवतण्हापरिक्खया परिञ्ञातक्खन्धो ततो एव यथाभूते निब्बाने अधिमुत्तो. भवाभवेति खुद्दके चेव महन्ते च, उच्छेदादिदस्सने वा वीततण्हो भिन्नकिलेसो. भिक्खु भूतस्स उपादानक्खन्धसङ्खातस्स अत्तभावस्स विभवा, आयतिं अनुप्पादा पुनब्भवं नागच्छति, अपञ्ञत्तिकभावमेव गच्छतीति अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि. इति इमस्मिं वग्गे एकादसमे वट्टं कथितं, ततियचतुत्थपञ्चमेसु परियोसानसुत्ते च वट्टविवट्टं कथितं, सेसेसु विवट्टमेवाति वेदितब्बं.
द्वादसमसुत्तवण्णना निट्ठिता.
परमत्थदीपनिया खुद्दकनिकाय-अट्ठकथाय
इतिवुत्तकस्स दुकनिपातवण्णना निट्ठिता.