4. पञ्ञापरिहीनसुत्तवण्णना

41. चतुत्थे सुपरिहीनाति सुट्ठु परिहीना. ये अरियाय पञ्ञाय परिहीनाति ये सत्ता पञ्चन्नं खन्धानं उदयब्बयपटिविज्झनेन चतुसच्चपटिविज्झनेन च किलेसेहि आरका ठितत्ता अरियाय परिसुद्धाय विपस्सनापञ्ञाय च मग्गपञ्ञाय च परिहीना, ते लोकियलोकुत्तराहि सम्पत्तीहि अतिविय परिहीना महाजानिका. के पन तेति? ये कम्मावरणेन समन्नागता. ते हि मिच्छत्तनियतभावतो एकन्तेन परिहीना अपरिपुण्णा महाजानिका. तेनाह “दुग्गति पाटिकङ्खा”ति. विपाकावरणसमङ्गिनोपि परिहीना. अथ वा सुक्कपक्खे अपरिहीना नाम तिविधावरणविरहिता सम्मादिट्ठिका कम्मस्सकतञाणेन च समन्नागता. सेसं वुत्तनयानुसारेन वेदितब्बं.
गाथासु पञ्ञायाति निस्सक्कवचनं, विपस्सनाञाणतो मग्गञाणतो च परिहानेनाति. सामिवचनं वा एतं, यथावुत्तञाणस्स परिहानेनाति, उप्पादेतब्बस्स अनुप्पादनमेव चेत्थ परिहानं. निविट्ठं नामरूपस्मिन्ति नामरूपे उपादानक्खन्धपञ्चके “एतं ममा”ति-आदिना तण्हादिट्ठिवसेन अभिनिविट्ठं अज्झोसितं, ततो एव इदं सच्चन्ति मञ्ञतीति “इदमेव सच्चं मोघमञ्ञन्”ति मञ्ञति. “सदेवके लोके”ति विभत्ति परिणामेतब्बा.
एवं पठमगाथाय संकिलेसपक्खं दस्सेत्वा इदानि यस्सा अनुप्पत्तिया नामरूपस्मिं मञ्ञनाभिनिवेसेहि किलेसवट्टं वत्तति, तस्सा उप्पत्तिया वट्टस्स उपच्छेदोति पञ्ञाय आनुभावं पकासेन्तो “पञ्ञा हि सेट्ठा लोकस्मिन्”ति गाथमाह.
तत्थ लोकस्मिन्ति सङ्खारलोकस्मिं. सम्मासम्बुद्धो विय सत्तेसु, सङ्खारेसु पञ्ञासदिसो धम्मो नत्थि. पञ्ञुत्तरा हि कुसला धम्मा, पञ्ञाय च सिद्धाय सब्बे अनवज्जधम्मा सिद्धा एव होन्ति. तथा हि वुत्तं “सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोती”ति-आदि (म. नि. 3.141; सं. नि. 5.1). या पनेत्थ पञ्ञा अधिप्पेता, सा सेट्ठाति थोमिता. यथा च सा पवत्तति, तं दस्सेतुं “यायं निब्बेधगामिनी”ति-आदि वुत्तं. तस्सत्थो– या अयं पञ्ञा अनिब्बिद्धपुब्बं अपदालितपुब्बं लोभक्खन्धादिं निब्बिज्झन्ती पदालेन्ती गच्छति पवत्ततीति निब्बेधगामिनी, याय च तस्मिं तस्मिं भवयोनिगतिविञ्ञाणट्ठितिसत्तावासेसु सत्तनिकायेसु खन्धानं पठमाभिनिब्बत्तिसङ्खाताय जातिया तंनिमित्तस्स च कम्मभवस्स परिक्खयं परियोसानं निब्बानं अरहत्तञ्च सम्मा अविपरीतं जानाति सच्छिकरोति, अयं सहविपस्सना मग्गपञ्ञा सेट्ठा लोकस्मिन्ति.
इदानि यथावुत्तपञ्ञानुभावसम्पन्ने खीणासवे अभित्थवन्तो “तेसं देवा मनुस्सा चा”ति ओसानगाथमाह. तस्सत्थो– तेसं चतूसु अरियसच्चेसु परिञ्ञादीनं सोळसन्नं किच्चानं निट्ठितत्ता चतुसच्चसम्बोधेन सम्बुद्धानं, सतिवेपुल्लप्पत्तिया सतिमतं, वुत्तनयेन समुग्घातितसम्मोहत्ता पञ्ञावेपुल्लप्पत्तिया हासपञ्ञानं, पुब्बभागे वा सीलादिपारिपूरितो पट्ठाय याव निब्बानसच्छिकिरियाय हासवेदतुट्ठिपामोज्जबहुलताय हासपञ्ञानं, सब्बसो परिक्खीणभवसंयोजनत्ता अन्तिमसरीरधारीनं खीणासवानं देवा मनुस्सा च पिहयन्ति पिया होन्ति, तब्भावं अधिगन्तुं इच्छन्ति “अहो पञ्ञानुभावो, अहो वत मयम्पि एदिसा एवं नित्तिण्णसब्बदुक्खा भवेय्यामा”ति.

चतुत्थसुत्तवण्णना निट्ठिता.