2. सुखविहारसुत्तवण्णना

29. दुतिये वुत्तविपरियायेन अत्थो वेदितब्बो.

दुतियसुत्तवण्णना निट्ठिता.

3. तपनीयसुत्तवण्णना

30. ततिये तपनीयाति इध चेव सम्पराये च तपन्ति विबाधेन्ति विहेठेन्तीति तपनीया. तपनं वा दुक्खं दिट्ठे चेव धम्मे अभिसम्पराये च तस्स उप्पादनेन चेव अनुबलप्पदानेन च हिताति तपनीया. अथ वा तपन्ति तेनाति तपनं, पच्छानुतापो, विप्पटिसारोति अत्थो, तस्स हेतुभावतो हिताति तपनीया. अकतकल्याणोति अकतं कल्याणं भद्दकं पुञ्ञं एतेनाति अकतकल्याणो. सेसपदद्वयं तस्सेव वेवचनं. पुञ्ञञ्हि पवत्तिहितताय आयतिंसुखताय च भद्दकट्ठेन कल्याणन्ति च कुच्छितसलनादि-अत्थेन कुसलन्ति च दुक्खभीरूनं संसारभीरूनञ्च रक्खनट्ठेन भीरुत्ताणन्ति च वुच्चति. कतपापोति कतं उपचितं पापं एतेनाति कतपापो. सेसपदद्वयं तस्सेव वेवचनं. अकुसलकम्मञ्हि लामकट्ठेन पापन्ति च अत्तनो पवत्तिक्खणे विपाकक्खणे च घोरसभावताय लुद्दन्ति च किलेसेहि दूसितभावेन किब्बिसन्ति च वुच्चति. इति भगवा “द्वे धम्मा तपनीया”ति धम्माधिट्ठानेन उद्दिसित्वा अकतं कुसलं धम्मं कतञ्च अकुसलं धम्मं पुग्गलाधिट्ठानेन निद्दिसि. इदानि तेसं तपनीयभावं दस्सेन्तो “सो अकतं मे कल्याणन्तिपि तप्पति, कतं मे पापन्तिपि तप्पती”ति आह. चित्तसन्तासेन तप्पति अनुतप्पति अनुसोचतीति अत्थो.
गाथासु दुट्ठु चरितं, किलेसपूतिकत्ता वा दुट्ठं चरितन्ति दुच्चरितं. कायेन दुच्चरितं, कायतो वा पवत्तं दुच्चरितं कायदुच्चरितं. एवं वचीमनोदुच्चरितानिपि दट्ठब्बानि. इमानि च कायदुच्चरितादीनि कम्मपथप्पत्तानि अधिप्पेतानीति यं न कम्मपथप्पत्तं अकुसलजातं, तं सन्धायाह “यञ्चञ्ञं दोससञ्हितन्”ति. तस्सत्थो– यम्पि च अञ्ञं कम्मपथभावं अप्पत्तत्ता निप्परियायेन कायकम्मादिसङ्खं न लभति, रागादिकिलेससंसट्ठत्ता दोससहितं अकुसलं तम्पि कत्वाति अत्थो. निरयन्ति निरति-अत्थेन निरस्सादट्ठेन वा निरयन्ति लद्धनामं सब्बम्पि दुग्गतिं, अयसङ्खातसुखप्पटिक्खेपेन वा सब्बत्थ सुगतिदुग्गतीसु निरयदुक्खं. सो तादिसो पुग्गलो उपगच्छतीति एवमेत्थ अत्थो दट्ठब्बो.
एत्थ च कायदुच्चरितस्स तपनीयभावे नन्दो यक्खो नन्दो माणवको नन्दो गोघातको द्वे भातिकाति एतेसं वत्थूनि कथेतब्बानि. ते किर गाविं वधित्वा मंसं द्वे कोट्ठासे अकंसु. ततो कनिट्ठो जेट्ठं आह– “मय्हं दारका बहू, इमानि मे अन्तानि देही”ति. अथ नं जेट्ठो– “सब्बं मंसं द्वेधा विभत्तं, पुन किमग्गहेसी”ति पहरित्वा जीवितक्खयं पापेसि. निवत्तित्वा च नं ओलोकेन्तो मतं दिस्वा “भारियं वत मया कतं, स्वाहं अकारणेनेव नं मारेसिन्”ति चित्तं उप्पादेसि. अथस्स बलवविप्पटिसारो उप्पज्जि. सो ठितट्ठानेपि निसिन्नट्ठानेपि तदेव कम्मं आवज्जेति, चित्तस्सादं न लभति, असितपीतखायितम्पिस्स सरीरे ओजं न फरति, अट्ठिचम्ममत्तमेव अहोसि. अथ नं एको थेरो पुच्छि “उपासक, त्वं अतिविय किसो अट्ठिचम्ममत्तो जातो, कीदिसो ते रोगो, उदाहु अत्थि किञ्चि तपनीयं कम्मं कतन्”ति? सो “आम, भन्ते”ति सब्बं आरोचेसि. अथस्स सो “भारियं ते, उपासक, कम्मं कतं, अनपराधट्ठाने अपरद्धन्”ति आह. सो तेनेव कम्मुना कालं कत्वा निरये निब्बत्ति. वचीदुच्चरितस्स पन सुप्पबुद्धसक्ककोकालिकचिञ्चमाणविकादीनं वत्थूनि कथेतब्बानि, मनोदुच्चरितस्स उक्कलजयभञ्ञादीनं.

ततियसुत्तवण्णना निट्ठिता.