2. मेत्तसुत्तवण्णना
22. दुतिये मा, भिक्खवे, पुञ्ञानन्ति एत्थ माति पटिसेधे निपातो. पुञ्ञसद्दो कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढतीति-आदीसु (दी. नि. 3.380) पुञ्ञफले आगतो. अविज्जागतोयं, भिक्खवे, पुरिसपुग्गलो पुञ्ञञ्चे सङ्खारं अभिसङ्खरोतीति-आदीसु (सं. नि. 2.51) कामरूपावचरसुचरिते. पुञ्ञूपगं भवति विञ्ञाणन्ति-आदीसु सुगतिविसेसभूते उपपत्तिभवे. तीणिमानि, भिक्खवे, पुञ्ञकिरियवत्थूनि दानमयं पुञ्ञकिरियवत्थु, सीलमयं पुञ्ञकिरियवत्थु, भावनामयं पुञ्ञकिरियवत्थूति-आदीसु (इतिवु. 60; a. नि. 8.36) कुसलचेतनायं. इध पन तेभूमककुसलधम्मे वेदितब्बो. भायित्थाति एत्थ दुविधं भयं ञाणभयं, सारज्जभयन्ति. तत्थ येपि ते, भिक्खवे, देवा दीघायुका वण्णवन्तो सुखबहुला उच्चेसु विमानेसु चिरट्ठितिका तेपि तथागतस्स धम्मदेसनं सुत्वा येभुय्येन भयं संवेगं सन्तासं आपज्जन्तीति-आदीसु (a. नि. 4.33) आगतं ञाणभयं. अहुदेव भयं, अहु छम्भितत्तं, अहु लोमहंसोति-आदीसु (दी. नि. 2.318) आगतं सारज्जभयं. इधापि सारज्जभयमेव. अयञ्हेत्थ अत्थो भिक्खवे, दीघरत्तं कायवचीसंयमो वत्तपटिवत्तपूरणं एकासनं, एकसेय्यं, इन्द्रियदमो, धुतधम्मेहि चित्तस्स निग्गहो, सतिसम्पजञ्ञं, कम्मट्ठानानुयोगवसेन वीरियारम्भोति एवमादीनि यानि भिक्खुना, निरन्तरं पवत्तेतब्बानि पुञ्ञानि, तेहि मा भायित्थ, मा भयं सन्तासं आपज्जित्थ, एकच्चस्स दिट्ठधम्मसुखस्स उपरोधभयेन सम्परायिकनिब्बानसुखदायकेहि पुञ्ञेहि मा भायित्थाति. निस्सक्के हि इदं सामिवचनं. इदानि ततो अभायितब्बभावे कारणं दस्सेन्तो सुखस्सेतन्ति-आदिमाह. तत्थ सुखसद्दो सुखो बुद्धानं उप्पादो, सुखा विरागता लोकेति-आदीसु (ध. प. 194) सुखमूले आगतो. यस्मा च खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तन्ति-आदीसु (सं. नि. 3.60) सुखारम्मणे. यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गाति-आदीसु (म. नि. 3.255) सुखपच्चयट्ठाने. सुखो पुञ्ञस्स उच्चयोति-आदीसु (ध. प. 118) सुखहेतुम्हि. दिट्ठधम्मसुखविहारा एते धम्माति-आदीसु (म. नि. 1.82) अब्यापज्जे. निब्बानं परमं सुखन्ति-आदीसु (ध. प. 204; म. नि. 2.215) निब्बाने. सुखस्स च पहानाति-आदीसु (चूळनि. खग्गविसाणसुत्तनिद्देस 125) सुखवेदनायं. अदुक्खमसुखं सन्तं, सुखमिच्चेव भासितन्ति-आदीसु (सं. नि. 4.253; इतिवु. 53) उपेक्खावेदनायं. द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन सुखा वेदना, दुक्खा वेदनाति-आदीसु (म. नि. 2.89) इट्ठसुखे. सुखो विपाको पुञ्ञानन्ति-आदीसु (पेटको. 23) सुखविपाके. इधापि इट्ठविपाके एव दट्ठब्बो. इट्ठस्साति-आदीसु एसितब्बतो अनिट्ठपटिक्खेपतो च इट्ठस्स, कमनीयतो मनस्मिञ्च कमनतो पविसनतो कन्तस्स, पियायितब्बतो सन्तप्पनतो च पियस्स, माननीयतो मनस्स पवड्ढनतो च मनापस्साति अत्थो वेदितब्बो. यदिदं पुञ्ञानीति पुञ्ञानीति यदिदं वचनं, एतं सुखस्स इट्ठस्स विपाकस्स अधिवचनं नामं, सुखमेव तं यदिदं पुञ्ञन्ति फलेन कारणस्स अभेदूपचारं वदति. तेन कतूपचितानं पुञ्ञानं अवस्संभाविफलं सुत्वा अप्पमत्तेन सक्कच्चं पुञ्ञानि कातब्बानीति पुञ्ञकिरियायं नियोजेति, आदरञ्च नेसं तत्थ उप्पादेति. इदानि अत्तना सुनेत्तकाले कतेन पुञ्ञकम्मेन दीघरत्तं पच्चनुभूतं भवन्तरपटिच्छन्नं उळारतमं पुञ्ञविपाकं उदाहरित्वा तमत्थं पाकटं करोन्तो अभिजानामि खो पनाहन्ति-आदिमाह. तत्थ अभिजानामीति अभिविसिट्ठेन ञाणेन जानामि, पच्चक्खतो बुज्झामि. दीघरत्तन्ति चिरकालं. पुञ्ञानन्ति दानादिकुसलधम्मानं. सत्त वस्सानीति सत्त संवच्छरानि मेत्तचित्तन्ति मिज्जतीति मेत्ता, सिनिय्हतीति अत्थो. मित्ते भवा, मित्तस्स वा एसा पवत्तीतिपि मेत्ता. लक्खणादितो पन हिताकारप्पवत्तिलक्खणा, हितूपसंहाररसा, आघातविनयपच्चुपट्ठाना, सत्तानं मनापभावदस्सनपदट्ठाना. ब्यापादूपसमो एतिस्सा सम्पत्ति, सिनेहासम्भवो विपत्ति. सा एतस्स अत्थीति मेत्तचित्तं. भावेत्वाति मेत्तासहगतं चित्तं, चित्तसीसेन समाधि वुत्तोति मेत्तासमाधिं मेत्ताब्रह्मविहारं उप्पादेत्वा चेव वड्ढेत्वा च. सत्त संवट्टविवट्टकप्पेति सत्त महाकप्पे. संवट्ट-विवट्टग्गहणेनेव हि संवट्टट्ठायि-विवट्टट्ठायिनोपि गहिता. इमं लोकन्ति कामलोकं. संवट्टमाने सुदन्ति संवट्टमाने. सुदन्ति निपातमत्तं विनस्समानेति अत्थो. संवत्तमाने सुदन्ति च पठन्ति. कप्पेति काले. कप्पसीसेन हि कालो वुत्तो. काले खीयमाने कप्पोपि खीयतेव. यथाह
कालो घसति भूतानि, सब्बानेव सहत्तनाति. (जा. 1.2.190).
आभस्सरूपगो होमीति वुत्तत्ता तेजोसंवट्टवसेनेत्थ कप्पवुट्ठानं वेदितब्बं. आभस्सरूपगोति तत्थ पटिसन्धिग्गहणवसेन आभस्सरब्रह्मलोकं उपगच्छामीति आभस्सरूपगो होमि. विवट्टमानेति सण्ठहमाने, जायमानेति अत्थो. सुञ्ञं ब्रह्मविमानं उपपज्जामीति कस्सचि सत्तस्स तत्थ निब्बत्तस्स अभावतो सुञ्ञं, यं पठमज्झानभूमिसङ्खातं ब्रह्मविमानं आदितो निब्बत्तं, तं पटिसन्धिग्गहणवसेन उपपज्जामि उपेमि. ब्रह्माति कामावचरसत्तेहि सेट्ठट्ठेन तथा तथा ब्रूहितगुणताय ब्रह्मविहारतो निब्बत्तट्ठेन च ब्रह्मा. ब्रह्मपारिसज्जब्रह्मपुरोहितेहि महन्तो ब्रह्माति महाब्रह्मा. ततो एव ते अभिभवित्वा ठितत्ता अभिभू. तेहि केनचि गुणेन न अभिभूतोति अनभिभूतो. अञ्ञदत्थूति एकंसवचने निपातो. दसोति दस्सनसीलो, सो अतीतानागतपच्चुप्पन्नानं दस्सनसमत्थो, अभिञ्ञाणेन पस्सितब्बं पस्सामीति अत्थो. सेसब्रह्मानं इद्धिपादभावनाबलेन अत्तनो चित्तञ्च मम वसे वत्तेमीति वसवत्ती होमीति योजेतब्बं. तदा किर बोधिसत्तो अट्ठसमापत्तिलाभीपि समानो तथा सत्तहितं अत्तनो पारमिपरिपूरणञ्च ओलोकेन्तो तासु एव द्वीसु झानभूमीसु निकन्तिं उप्पादेत्वा मेत्ताब्रह्मविहारवसेन अपरापरं संसरि. तेन वुत्तं सत्तवस्सानि
पे
वसवत्तीति. एवं भगवा रूपावचरपुञ्ञस्स विपाकमहन्ततं पकासेत्वा इदानि कामावचरपुञ्ञस्सापि तं दस्सेन्तो छत्तिंसक्खत्तुन्ति-आदिमाह. तत्थ सक्को अहोसिन्ति छत्तिंस वारे अञ्ञत्थ अनुपपज्जित्वा निरन्तरं सक्को देवानमिन्दो तावतिंसदेवराजा अहोसि. राजा अहोसिन्ति-आदीसु चतूहि अच्छरियधम्मेहि चतूहि च सङ्गहवत्थूहि लोकं रञ्जेतीति राजा. चक्करतनं वत्तेति, चतूहि सम्पत्तिचक्केहि वत्तति, तेहि च परं वत्तेति, परहिताय च इरियापथचक्कानं वत्तो एतस्मिं अत्थीति चक्कवत्ती. राजाति चेत्थ सामञ्ञं, चक्कवत्तीति विसेसं. धम्मेन चरतीति धम्मिको. ѱयेन समेन वत्ततीति अत्थो. धम्मेनेव रज्जं लभित्वा राजा जातोति धम्मराजा. परहितधम्मचरणेन वा धम्मिको, अत्तहितधम्मचरणेन धम्मराजा, चतुरन्ताय इस्सरोति चातुरन्तो, चतुसमुद्दन्ताय चतुब्बिधदीपविभूसिताय च पथविया इस्सरोति अत्थो. अज्झत्तं कोपादिपच्चत्थिके, बहिद्धा च सब्बराजानो अदण्डेन असत्थेन विजेसीति विजितावी. जनपदे थावरभावं धुवभावं पत्तो, न सक्का केनचि ततो चालेतुं जनपदो वा तम्हि थावरियप्पत्तो अनुयुत्तो सकम्मनिरतो अचलो असम्पवेधीति जनपदत्थावरियप्पत्तो. चक्करतनं, हत्थिरतनं, अस्सरतनं, मणिरतनं, इत्थिरतनं, गहपतिरतनं, परिणायकरतनन्ति इमेहि सत्तहि रतनेहि समुपेतोति सत्तरतनसमन्नागतो. तेसु हि राजा चक्कवत्ति चक्करतनेन अजितं जिनाति, हत्थि-अस्सरतनेहि विजिते सुखेनेव अनुविचरति, परिणायकरतनेन विजितमनुरक्खति, सेसेहि उपभोगसुखमनुभवति. पठमेन चस्स उस्साहसत्तियोगो पच्छिमेन मन्तसत्तियोगो, हत्थि-अस्सगहपतिरतनेहि पभूसत्तियोगो सुपरिपुण्णो होति, इत्थिमणिरतनेहि तिविधसत्तियोगफलं. सो इत्थिमणिरतनेहि परिभोगसुखमनुभवति, सेसेहि उपभोगसुखं. विसेसतो चस्स पुरिमानि तीणि अदोसकुसलमूलजनितकम्मानुभावेन सम्पज्जन्ति, मज्झिमानि अलोभकुसलमूलजनितकम्मानुभावेन, पच्छिममेकं अमोहकुसलमूलजनितकम्मानुभावेनाति वेदितब्बं पदेसरज्जस्साति खुद्दकरज्जस्स. एतदहोसीति अत्तनो सम्पत्तियो पच्चवेक्खन्तस्स पच्छिमे चक्कवत्तिकाले एतं किस्स नु खो मे इदं कम्मस्स फलन्ति-आदिकं अहोसि. सब्बत्थकमेव तस्मिं तस्मिम्पि भवे एतदहोसियेव. तत्थायं चक्कवत्तिकालवसेन योजना. एवंमहिद्धिकोति मणिरतनहत्थिरतनादिप्पमुखाय कोसवाहनसम्पत्तिया जनपदत्थावरियप्पत्तिया च एवंमहिद्धिको. एवंमहानुभावोति चक्करतनादिसमन्नागमेन कस्सचिपि पीळं अकरोन्तोव सब्बराजूहि सिरसा सम्पटिच्छितसासनवेहासगमनादीहि एवं महानुभावो. दानस्साति अन्नादिदेय्यधम्मपरिच्चागस्स. दमस्साति चक्खादि-इन्द्रियदमनस्स चेव समाधानवसेन रागादिकिलेसदमनस्स च. संयमस्साति कायवचीसंयमस्स. तत्थ यं समाधानवसेन किलेसदमनं, तं भावनामयं पुञ्ञं तञ्च खो मेत्ताब्रह्मविहारभूतं इधाधिप्पेतं. तस्मिञ्च उपचारप्पनाभेदेन दुविधे यं अप्पनाप्पत्तं, तेनस्स यथावुत्तासु द्वीसु झानभूमीसु उपपत्ति अहोसि. इतरेन तिविधेनापि यथारहं पत्तचक्कवत्ति-आदिभावोति वेदितब्बं. इति भगवा अत्तानं कायसक्खि कत्वा पुञ्ञानं विपाकमहन्ततं पकासेत्वा इदानि तमेवत्थं गाथाबन्धेन दस्सेन्तो पुञ्ञमेवाति-आदिमाह. तत्थ पुञ्ञमेव सो सिक्खेय्याति यो अत्थकामो कुलपुत्तो, सो पुञ्ञफलनिब्बत्तनतो, अत्तनो सन्तानं पुननतो च पुञ्ञन्ति लद्धनामं तिविधं कुसलमेव सिक्खेय्य निवेसेय्य उपचिनेय्य पसवेय्याति अत्थो. आयतग्गन्ति विपुलफलताय उळारफलताय आयतग्गं, पियमनापफलताय वा आयतिं उत्तमन्ति आयतग्गं, आयेन वा योनिसोमनसिकारादिप्पच्चयेन उळारतमेन अग्गन्ति आयतग्गं तकारो पदसन्धिकरो. अथ वा आयेन पुञ्ञफलेन अग्गं पधानन्ति आयतग्गं. ततो एव सुखुद्रयं सुखविपाकन्ति अत्थो. कतमं पन तं पुञ्ञं, कथञ्च नं सिक्खेय्याति आह दानञ्च समचरियञ्च, मेत्तचित्तञ्च भावयेति. तत्थ समचरियन्ति कायविसमादीनि वज्जेत्वा कायसमादिचरितं सुविसुद्धं सीलन्ति अत्थो. भावयेति अत्तनो सन्ताने उप्पादेय्य वड्ढेय्य. एते धम्मेति एते दानादिके सुचरितधम्मे. सुखसमुद्दयेति सुखानिसंसे, आनिसंसफलम्पि नेसं सुखमेवाति दस्सेति. अब्यापज्जं सुखं लोकन्ति कामच्छन्दादिब्यापादविरहितत्ता अब्यापज्जं निद्दुक्खं, परपीळाभावे पन वत्तब्बं नत्थि. झानसमापत्तिवसेन सुखबहुलत्ता सुखं, एकन्तसुखञ्च ब्रह्मलोकं झानपुञ्ञानं, इतरपुञ्ञानं पन तदञ्ञं सम्पत्तिभवसङ्खातं सुखं लोकं पण्डितो सप्पञ्ञो उपपज्जति उपेति. इति इमस्मिं सुत्ते गाथासु च वट्टसम्पत्ति एव कथिता.
दुतियसुत्तवण्णना निट्ठिता.