“यो वे कतञ्ञू कतवेदि धीरो;
कल्याणमित्तो दळ्हभत्ति च होती”ति. (जा. 2.17.78).
“सेय्यथापि, भिक्खवे, महासमुद्दो ठितधम्मो वेलं नातिवत्तति; एवमेव खो, भिक्खवे, यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती”ति (a. नि. 8.20; उदा. 45; चूळव. 385) च.
एवं भत्तवाति भगवा निरुत्तिनयेन एकस्स तकारस्स लोपं कत्वा इतरस्स गकारं कत्वा.
“गुणातिसययुत्तस्स, यस्मा लोकहितेसिनो;
सम्भत्ता बहवो सत्थु, भगवा तेन वुच्चती”ति.
कथं भगे वमीति भगवा? यस्मा तथागतो बोधिसत्तभूतोपि पुरिमासु जातीसु पारमियो पूरेन्तो भगसङ्खातं सिरिं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयि. तथा हिस्स सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकाले, मूगपक्खपण्डितकाले, चूळसुतसोमकालेति एवमादीसु नेक्खम्मपारमिपूरणवसेन देवरज्जसदिसाय रज्जसिरिया परिच्चत्तत्तभावानं परिमाणं नत्थि. चरिमत्तभावेपि हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चतुद्दीपिस्सरियं चक्कवत्तिसम्पत्तिसन्निस्सयं सत्तरतनसमुज्जलं यसञ्च तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो. तस्मा इमे सिरि-आदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा सिनेरुयुगन्धर-उत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सया सोभा कप्पट्ठितियभावतो. तेपि भगवा वमि तंनिवासिसत्तावाससमतिक्कमनतोतप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवा.
“चक्कवत्तिसिरिं यस्मा, यसं इस्सरियं सुखं;
पहासि लोकचित्तञ्च, सुगतो भगवा ततो”.
कथं भागे वमीति भगवा? भागा नाम कोट्ठासा. ते खन्धायतनधातादिवसेन, तत्थापि रूपवेदनादिवसेन, अतीतादिवसेन च अनेकविधा. ते च भगवा सब्बं पपञ्चं, सब्बं योगं, सब्बं गन्थं, सब्बं संयोजनं, समुच्छिन्दित्वा अमतधातुं समधिगच्छन्तो वमि उग्गिरि अनपेक्खो छड्डयि, न पच्चागमि. तथा हेस सब्बत्थकमेव पथविं, आपं, तेजं, वायं, चक्खुं, सोतं, घानं, जीव्हं, कायं, मनं, रूपे, सद्दे, गन्धे, रसे, फोट्ठब्बे, धम्मे, चक्खुविञ्ञाणं…पे… मनोविञ्ञाणं, चक्खुसम्फस्सं …पे… मनोसम्फस्सं, चक्खुसम्फस्सजं वेदनं…पे… मनोसम्फस्सजं वेदनं, चक्खुसम्फस्सजं सञ्ञं…पे… मनोसम्फस्सजं सञ्ञं; चक्खुसम्फस्सजं चेतनं…पे… मनोसम्फस्सजं चेतनं; रूपतण्हं …पे… धम्मतण्हं; रूपवितक्कं…पे… धम्मवितक्कं; रूपविचारं…पे… धम्मविचारन्ति-आदिना अनुपदधम्मविभागवसेनपि सब्बेव धम्मकोट्ठासे अनवसेसतो वमि उग्गिरि अनपेक्खपरिच्चागेन छड्डयि. वुत्तञ्हेतं–
“यं तं, आनन्द, चत्तं वन्तं मुत्तं पहीनं पटिनिस्सट्ठं, तं तथागतो पुन पच्चागमिस्सतीति नेतं ठानं विज्जती”ति. (दी. नि. 2.183)–

एवम्पि भागे वमीति भगवा. अथ वा भागे वमीति सब्बेपि कुसलाकुसले सावज्जानवज्जे हीनप्पणीते कण्हसुक्कसप्पटिभागे धम्मे अरियमग्गञाणमुखेन वमि उग्गिरि अनपेक्खो परिच्चजि पजहि, परेसञ्च तथत्ताय धम्मं देसेसि. वुत्तम्पि चेतं–

“धम्मापि वो, भिक्खवे, पहातब्बा पगेव अधम्मा, कुल्लूपमं, वो भिक्खवे, धम्मं देसेस्सामि, नित्थरणत्थाय नो गहणत्थाया”ति-आदि. (म. नि. 1.240)–

एवम्पि भागे वमीति भगवा.

“खन्धायतनधातादि-धम्मभेदा महेसिना;
कण्हसुक्का यतो वन्ता, ततोपि भगवा मतो”.
तेन वुत्तं–
“भागवा भतवा भागे, भगे च वनि भत्तवा;
भगे वमि तथा भागे, वमीति भगवा जिनो”ति.
तेन भगवता. अरहताति किलेसेहि आरकत्ता, अनवसेसानं वा किलेसारीनं हतत्ता, संसारचक्कस्स वा अरानं हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि कारणेहि अरहता. अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे वुत्तनयेन वेदितब्बो.
एत्थ च भगवताति इमिनास्स भाग्यवन्ततादीपनेन कप्पानं अनेकेसु असङ्ख्येय्येसु उपचितपुञ्ञसम्भारभावतो सतपुञ्ञलक्खणधरस्स द्वत्तिंसमहापुरिसलक्खण-असीति-अनुब्यञ्जन- ब्यामप्पभाकेतुमालादिपटिमण्डिता अनञ्ञसाधारणा रूपकायसम्पत्तिदीपिता होति. अरहताति इमिनास्स अनवसेसकिलेसप्पहानदीपनेन आसवक्खयपदट्ठानसब्बञ्ञुतञ्ञाणाधिगमपरिदीपनतो दसबलचतुवेसारज्जछ-असाधारणञाण-अट्ठारसावेणिकबुद्धधम्मादि- अचिन्तेय्यापरिमेय्यधम्मकायसम्पत्ति दीपिता होति. तदुभयेनपि लोकियसरिक्खकानं बहुमतभावो, गहट्ठपब्बजितेहि अभिगमनीयता, तथा अभिगतानञ्च तेसं कायिकचेतसिकदुक्खापनयने पटिबलभावो, आमिसदानधम्मदानेहि उपकारिता, लोकियलोकुत्तरेहि गुणेहि संयोजनसमत्थता च पकासिता होति.
तथा भगवताति इमिना चरणधम्मेसु मुद्धभूतदिब्बविहारादिविहारविसेससमायोगपरिदीपनेन चरणसम्पदा दीपिता होति. अरहताति इमिना सब्बविज्जासु सिखाप्पत्त-आसवक्खयञाणाधिगमपरिदीपनेन विज्जासम्पदा दीपिता होति. पुरिमेन वा अन्तरायिकनिय्यानिकधम्मानं अविपरीतविभत्तभावदीपनेन पच्छिमवेसारज्जद्वयसमायोगो, पच्छिमेन सवासननिरवसेसकिलेसप्पहानदीपनेन पुरिमवेसारज्जद्वयसमायोगो विभावितो होति.
तथा पुरिमेन तथागतस्स पटिञ्ञासच्चवचीसच्चञाणसच्चपरिदीपनेन, कामगुणलोकियाधिपच्चयसलाभसक्कारादिपरिच्चागपरिदीपनेन, अनवसेसकिलेसाभिसङ्खारपरिच्चागपरिदीपनेन, च सच्चाधिट्ठानचागाधिट्ठानपारिपूरि पकासिता होति; दुतियेन सब्बसङ्खारूपसमसमधिगमपरिदीपनेन, सम्मासम्बोधिपरिदीपनेन च, उपसमाधिट्ठानपञ्ञाधिट्ठानपारिपूरि पकासिता होति. तथा हि भगवतो बोधिसत्तभूतस्स लोकुत्तरगुणे कताभिनीहारस्स महाकरुणायोगेन यथापटिञ्ञं सब्बपारमितानुट्ठानेन सच्चाधिट्ठानं, पारमितापटिपक्खपरिच्चागेन चागाधिट्ठानं, पारमितागुणेहि चित्तवूपसमेन उपसमाधिट्ठानं, पारमिताहि एव परहितूपायकोसल्लतो पञ्ञाधिट्ठानं पारिपूरिगतं.
तथा ‘याचकजनं अविसंवादेत्वा दस्सामी’ति पटिजाननेन पटिञ्ञं अविसंवादेत्वा दानेन च सच्चाधिट्ठानं, देय्यपरिच्चागतो चागाधिट्ठानं, देय्यपटिग्गाहकदानदेय्यपरिक्खयेसु लोभदोसमोहभयवूपसमेन उपसमाधिट्ठानं, यथारहं यथाकालं यथाविधि च दानेन पञ्ञुत्तरताय च पञ्ञाधिट्ठानं पारिपूरिगतं. इमिना नयेन सेसपारमीसुपि चतुराधिट्ठानपारिपूरि वेदितब्बा. सब्बा हि पारमियो सच्चप्पभाविता चागाभिब्यञ्जिता उपसमानुब्रूहिता पञ्ञापरिसुद्धाति एवं चतुराधिट्ठानसमुदागतस्स तथागतस्स सच्चाधिट्ठानं सच्चाधिट्ठानसमुदागमेन सीलविसुद्धि, चागाधिट्ठानसमुदागमेन आजीवविसुद्धि, उपसमाधिट्ठानसमुदागमेन चित्तविसुद्धि, पञ्ञाधिट्ठानसमुदागमेन दिट्ठिविसुद्धि. तथा सच्चाधिट्ठानसमुदागमेनस्स संवासेन सीलं वेदितब्बं, चागाधिट्ठानसमुदागमेन संवोहारेन सोचेय्यं वेदितब्बं, उपसमाधिट्ठानसमुदागमेन आपदासु थामो वेदितब्बो, पञ्ञाधिट्ठानसमुदागमेन साकच्छाय पञ्ञा वेदितब्बा.
तथा सच्चाधिट्ठानसमुदागमेन अदुट्ठो अधिवासेति, चागाधिट्ठानसमुदागमेन अलुद्धो पटिसेवति, उपसमाधिट्ठानसमुदागमेन अभीतो परिवज्जेति, पञ्ञाधिट्ठानसमुदागमेन अमूळ्हो विनोदेति. तथा सच्चाधिट्ठानसमुदागमेन चस्स नेक्खम्मसुखप्पत्ति, चागाधिट्ठानसमुदागमेन पविवेकसुखप्पत्ति, उपसमाधिट्ठानसमुदागमेन उपसमसुखप्पत्ति, पञ्ञाधिट्ठानसमुदागमेन सम्बोधिसुखप्पत्ति दीपिता होति. सच्चाधिट्ठानसमुदागमेन वा विवेकजपीतिसुखप्पत्ति, चागाधिट्ठानसमुदागमेन समाधिजपीतिसुखप्पत्ति, उपसमाधिट्ठानसमुदागमेन अपीतिजकायसुखप्पत्ति, पञ्ञाधिट्ठानसमुदागमेन सतिपारिसुद्धिज-उपेक्खासुखप्पत्ति. तथा सच्चाधिट्ठानसमुदागमेन परिवारसम्पत्तिलक्खणपच्चयसुखसमायोगो परिदीपितो होति अविसंवादनतो, चागाधिट्ठानसमुदागमेन सन्तुट्ठिलक्खणसभावसुखसमायोगो अलोभभावतो, उपसमाधिट्ठानसमुदागमेन कतपुञ्ञतालक्खणहेतुसुखसमायोगो किलेसेहि अनभिभूतभावतो, पञ्ञाधिट्ठानसमुदागमेन विमुत्तिसम्पत्तिलक्खणदुक्खूपसमसुखसमायोगो परिदीपितो होति, ञाणसम्पत्तिया निब्बानाधिगमनतो.
तथा सच्चाधिट्ठानसमुदागमेन अरियस्स सीलक्खन्धस्स अनुबोधप्पटिवेधसिद्धि, चागाधिट्ठानसमुदागमेन अरियस्स समाधिक्खन्धस्स, पञ्ञाधिट्ठानसमुदागमेन अरियस्स पञ्ञाक्खन्धस्स, उपसमाधिट्ठानसमुदागमेन अरियस्स विमुत्तिक्खन्धस्स अनुबोधप्पटिवेधसिद्धि दीपिता होति. सच्चाधिट्ठानपरिपूरणेन च तपसिद्धि, चागाधिट्ठानपरिपूरणेन सब्बनिस्सग्गसिद्धि, उपसमाधिट्ठानपरिपूरणेन इन्द्रियसंवरसिद्धि, पञ्ञाधिट्ठानपरिपूरणेन बुद्धिसिद्धि, तेन च निब्बानसिद्धि. तथा सच्चाधिट्ठानपरिपूरणेन चतु-अरियसच्चाभिसमयप्पटिलाभो, चागाधिट्ठानपरिपूरणेन चतु-अरियवंसप्पटिलाभो, 0.उपसमाधिट्ठानपरिपूरणेन चतु-अरियविहारप्पटिलाभो, पञ्ञाधिट्ठानपरिपूरणेन चतु-अरियवोहारप्पटिलाभो दीपितो होति.
अपरो नयो– भगवताति एतेन सत्तानं लोकियलोकुत्तरसम्पत्ति-अभिकङ्खादीपनेन तथागतस्स महाकरुणा पकासिता होति. अरहताति एतेन पहानसम्पत्तिदीपनेन पहानपञ्ञा पकासिता होति. तत्थ पञ्ञायस्स धम्मरज्जपत्ति, करुणाय धम्मसंविभागो; पञ्ञाय संसारदुक्खनिब्बिदा, करुणाय संसारदुक्खसहनं; पञ्ञाय परदुक्खपरिजाननं, करुणाय परदुक्खप्पटिकारारम्भो. पञ्ञाय परिनिब्बानाभिमुखभावो करुणाय तदधिगमो; पञ्ञाय सयं तरणं, करुणाय परेसं तारणं; पञ्ञाय बुद्धभावसिद्धि, करुणाय बुद्धकिच्चसिद्धि. करुणाय वा बोधिसत्तभूमियं संसाराभिमुखभावो, पञ्ञाय तत्थ अनभिरति. तथा करुणाय परेसं अविहिंसनं, पञ्ञाय सयं परेहि अभायनं; करुणाय परं रक्खन्तो अत्तानं रक्खति, पञ्ञाय अत्तानं रक्खन्तो परं रक्खति. तथा करुणाय अपरन्तपो, पञ्ञाय अनत्तन्तपो. तेन अत्तहिताय पटिपन्नादीसु चतुत्थपुग्गलभावो सिद्धो होति
तथा करुणाय लोकनाथता, पञ्ञाय अत्तनाथता; करुणाय चस्स निन्नताभावो, पञ्ञाय उन्नताभावो. तथा करुणाय सब्बसत्तेसु जनितानुग्गहो, पञ्ञानुगतत्ता न च न सब्बत्थ विरत्तचित्तो; पञ्ञाय सब्बधम्मेसु विरत्तचित्तो, करुणानुगतत्ता न च न सब्बसत्तानुग्गहाय पवत्तो. यथा हि करुणा तथागतस्स सिनेहसोकविरहिता, एवं पञ्ञा अहंकारममंकारविनिमुत्ताति अञ्ञमञ्ञं विसोधिता परमविसुद्धाति दट्ठब्बा. तत्थ पञ्ञाखेत्तं बलानि, करुणाखेत्तं वेसारज्जानि. तेसु बलसमायोगेन परेहि न अभिभुय्यति, वेसारज्जसमायोगेन परे अभिभवति. बलेहि सत्थुसम्पदासिद्धि, वेसारज्जेहि सासनसम्पदासिद्धि. तथा बलेहि बुद्धरतनसिद्धि, वेसारज्जेहि धम्मरतनसिद्धीति अयमेत्थ “भगवता अरहता”ति पदद्वयस्स अत्थयोजनाय मुखमत्तदस्सनं.