6. मानसुत्तवण्णना

6. छट्ठे मानन्ति जाति-आदिवत्थुकं चेतसो उन्नमनं. सो हि “सेय्योहमस्मी”ति-आदिना नयेन मञ्ञन्ति तेन, सयं वा मञ्ञति, माननं सम्पग्गहोति वा मानोति वुच्चति. स्वायं सेय्योहमस्मीति मानो, सदिसोहमस्मीति मानो, हीनोहमस्मीति मानोति एवं तिविधो. पुन सेय्यस्स सेय्योहमस्मीति मानो, सेय्यस्स सदिसो, सेय्यस्स हीनो; सदिसस्स सेय्यो, सदिसस्स सदिसो, सदिसस्स हीनो; हीनस्स सेय्यो, हीनस्स सदिसो, हीनस्स हीनोहमस्मीति मानोति एवं नवविधोपि उन्नतिलक्खणो, अहंकाररसो, सम्पग्गहरसो वा, उद्धुमातभावपच्चुपट्ठानो, केतुकम्यतापच्चुपट्ठानो वा, दिट्ठिविप्पयुत्तलोभपदट्ठानो उम्मादो वियाति दट्ठब्बो. पजहथाति तस्स सब्बस्सपि अत्तुक्कंसनपरवम्भननिमित्तता, गरुट्ठानियेसु अभिवादनपच्चुपट्ठान-अञ्जलिकम्मसामीचिकम्मादीनं अकरणे कारणता, जातिमदपुरिसमदादिभावेन पमादापत्तिहेतुभावोति एवमादिभेदं आदीनवं तप्पटिपक्खतो निरतिमानताय आनिसंसञ्च पच्चवेक्खित्वा राजसभं अनुप्पत्तो चण्डालो विय सब्रह्मचारीसु नीचचित्ततं पच्चुपट्ठपेत्वा पुब्बभागे तदङ्गादिवसेन तं पजहन्ता विपस्सनं वड्ढेत्वा अनागामिमग्गेन समुच्छिन्दथाति अत्थो. अनागामिमग्गवज्झो एव हि मानो इधाधिप्पेतो. मत्तासेति जातिमदपुरिसमदादिवसेन मानेन पमादापत्तिहेतुभूतेन मत्ता अत्तानं पग्गहेत्वा चरन्ता. सेसं वुत्तनयमेव.
इमेसु पन पटिपाटिया छसु सुत्तेसु गाथासु वा अनागामिफलं पापेत्वा देसना निट्ठापिता. तत्थ ये इमे अविहा अतप्पा सुदस्सा सुदस्सी अकनिट्ठाति उपपत्तिभववसेन पञ्च अनागामिनो, तेसु अविहेसु उपपन्ना अविहा नाम. ते अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, असङ्खारपरिनिब्बायी, ससङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति पञ्चविधा, तथा अतप्पा, सुदस्सा, सुदस्सिनो. अकनिट्ठेसु पन उद्धंसोतो अकनिट्ठगामी परिहायति. तत्थ यो अविहादीसु उप्पज्जित्वा आयुवेमज्झं अनतिक्कमित्वा अरहत्तप्पत्तिया किलेसपरिनिब्बानेन परिनिब्बायति, अयं अन्तरापरिनिब्बायी नाम. यो पन अविहादीसु आदितो पञ्चकप्पसतादिभेदं आयुवेमज्झं अतिक्कमित्वा परिनिब्बायति, अयं उपहच्चपरिनिब्बायी नाम. यो असङ्खारेन अधिमत्तप्पयोगं अकत्वा अप्पदुक्खेन अकसिरेन परिनिब्बायति, अयं असङ्खारपरिनिब्बायी नाम. यो पन ससङ्खारेन अधिमत्तप्पयोगं कत्वा दुक्खेन किच्छेन कसिरेन परिनिब्बायति, अयं ससङ्खारपरिनिब्बायी नाम. इतरो पन अविहादीसु उद्धंवाहितभावेन उद्धमस्स तण्हासोतं, वट्टसोतं, मग्गसोतमेव वाति उद्धंसोतो. अविहादीसु उप्पज्जित्वा अरहत्तं पत्तुं असक्कोन्तो तत्थ तत्थ यावतायुकं ठत्वा पटिसन्धिग्गहणवसेन अकनिट्ठं गच्छतीति अकनिट्ठगामी.
एत्थ च उद्धंसोतो अकनिट्ठगामी, उद्धंसोतो न अकनिट्ठगामी, न उद्धंसोतो अकनिट्ठगामी, न उद्धंसोतो न अकनिट्ठगामीति चतुक्कं वेदितब्बं. कथं? यो अविहतो पट्ठाय चत्तारो देवलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा तयो देवलोके सोधेत्वा सुदस्सीदेवलोके ठत्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो पन हेट्ठा चतूसु देवलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो, न अकनिट्ठगामी नामाति.
तत्थ अविहेसु उप्पज्जित्वा कप्पसततो उद्धं परिनिब्बायिको, द्विन्नं कप्पसतानं मत्थके परिनिब्बायिको, पञ्चकप्पसते असम्पत्ते परिनिब्बायिकोति तयो अन्तरापरिनिब्बायिनो. वुत्तञ्हेतं “उपपन्नं वा समनन्तरा अप्पत्तं वा वेमज्झन्”ति (पु. प. 36). वा-सद्देन हि पत्तमत्तोपि सङ्गहितोति. एवं तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायी एको उद्धंसोतो. तेसु असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति. तथा अतप्पासुदस्सासुदस्सीसूति चत्तारो दसका चत्तारीसं अकनिट्ठे पन उद्धंसोतस्स अभावतो तयो अन्तरापरिनिब्बायिनो, एको उपहच्चपरिनिब्बायीति असङ्खारपरिनिब्बायिनो चत्तारो, ससङ्खारपरिनिब्बायिनो चत्तारोति अट्ठ, एवमेते अट्ठचत्तारीसं अनागामिनो. ते सब्बेपि इमेसु सुत्तेसु अविसेसवचनेन गहिताति दट्ठब्बं.

छट्ठसुत्तवण्णना निट्ठिता.