5. बालवग्गो
60. दीघा जागरतो रत्ति, दीघं सन्तस्स योजनं;
दीघो बालानं संसारो, सद्धम्मं अविजानतं.
61. चरञ्चे नाधिगच्छेय्य, सेय्यं सदिसमत्तनो;
एकचरियं [एकचरियं (क.)] दळ्हं कयिरा, नत्थि बाले सहायता.
62. पुत्ता मत्थि धनम्मत्थि [पुत्तमत्थि धनमत्थि (क.)], इति बालो विहञ्ञति;
अत्ता हि [अत्तापि (?)] अत्तनो नत्थि, कुतो पुत्ता कुतो धनं.
63. यो बालो मञ्ञति बाल्यं, पण्डितो वापि तेन सो;
बालो च पण्डितमानी, स वे “बालो”ति वुच्चति.
64. यावजीवम्पि चे बालो, पण्डितं पयिरुपासति;
न सो धम्मं विजानाति, दब्बी सूपरसं यथा.
65. मुहुत्तमपि चे विञ्ञू, पण्डितं पयिरुपासति;
खिप्पं धम्मं विजानाति, जिव्हा सूपरसं यथा.
66. चरन्ति बाला दुम्मेधा, अमित्तेनेव अत्तना;
करोन्ता पापकं कम्मं, यं होति कटुकप्फलं.
67. न तं कम्मं कतं साधु, यं कत्वा अनुतप्पति;
यस्स अस्सुमुखो रोदं, विपाकं पटिसेवति.
68. तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;
यस्स पतीतो सुमनो, विपाकं पटिसेवति.
69. मधुवा [मधुं वा (दी. नि. टीका 1)] मञ्ञति बालो, याव पापं न पच्चति;
यदा च पच्चति पापं, बालो [अथ बालो (सी. स्या.) अथ (?)] दुक्खं निगच्छति.
70. मासे मासे कुसग्गेन, बालो भुञ्जेय्य भोजनं;
न सो सङ्खातधम्मानं [सङ्खतधम्मानं (सी. पी. क.)], कलं अग्घति सोळसिं.
71. न हि पापं कतं कम्मं, सज्जु खीरंव मुच्चति;
डहन्तं बालमन्वेति, भस्मच्छन्नोव [भस्माछन्नोव (सी. पी. क.)] पावको.
72. यावदेव अनत्थाय, ञत्तं [ञातं (?)] बालस्स जायति;
हन्ति बालस्स सुक्कंसं, मुद्धमस्स विपातयं.
73. असन्तं भावनमिच्छेय्य [असन्तं भावमिच्छेय्य (स्या.), असन्तभावनमिच्छेय्य (क.)], पुरेक्खारञ्च भिक्खुसु;
आवासेसु च इस्सरियं, पूजा परकुलेसु च.
74. ममेव कत मञ्ञन्तु, गिहीपब्बजिता उभो;
ममेवातिवसा अस्सु, किच्चाकिच्चेसु किस्मिचि;
इति बालस्स सङ्कप्पो, इच्छा मानो च वड्ढति.
75. अञ्ञा हि लाभूपनिसा, अञ्ञा निब्बानगामिनी;
एवमेतं अभिञ्ञाय, भिक्खु बुद्धस्स सावको;
सक्कारं नाभिनन्देय्य, विवेकमनुब्रूहये.
बालवग्गो पञ्चमो निट्ठितो.