21. पकिण्णकवग्गो
290. मत्तासुखपरिच्चागा पस्से चे विपुलं सुखं;
चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुखं.
291. परदुक्खूपधानेन, अत्तनो [यो अत्तनो (स्या. पी. क.)] सुखमिच्छति;
वेरसंसग्गसंसट्ठो, वेरा सो न परिमुच्चति.
292. यञ्हि किच्चं अपविद्धं [तदपविद्धं (सी. स्या.)], अकिच्चं पन कयिरति;
उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा.
293. येसञ्च सुसमारद्धा, निच्चं कायगता सति;
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो;
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा.
294. मातरं पितरं हन्त्वा, राजानो द्वे च खत्तिये;
रट्ठं सानुचरं हन्त्वा, अनीघो याति ब्राह्मणो.
295. मातरं पितरं हन्त्वा, राजानो द्वे च सोत्थिये;
वेयग्घपञ्चमं हन्त्वा, अनीघो याति ब्राह्मणो.
296. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, निच्चं बुद्धगता सति.
297. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, निच्चं धम्मगता सति.
298. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, निच्चं सङ्घगता सति.
299. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, निच्चं कायगता सति.
300. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, अहिंसाय रतो मनो.
301. सुप्पबुद्धं पबुज्झन्ति, सदा गोतमसावका;
येसं दिवा च रत्तो च, भावनाय रतो मनो.
302. दुप्पब्बज्जं दुरभिरमं, दुरावासा घरा दुखा;
दुक्खोसमानसंवासो, दुक्खानुपतितद्धगू;
तस्मा न चद्धगू सिया, न च [तस्मा न चद्धगू न च (क.)] दुक्खानुपतितो सिया [दुक्खानुपातितो (?)].
303. सद्धो सीलेन सम्पन्नो, यसोभोगसमप्पितो;
यं यं पदेसं भजति, तत्थ तत्थेव पूजितो.
304. दूरे सन्तो पकासेन्ति, हिमवन्तोव पब्बतो;
असन्तेत्थ न दिस्सन्ति, रत्तिं खित्ता यथा सरा.
305. एकासनं एकसेय्यं, एको चरमतन्दितो;
एको दमयमत्तानं, वनन्ते रमितो सिया.
पकिण्णकवग्गो एकवीसतिमो निट्ठितो.