3. Cittavaggo
33. फन्दनं चपलं चित्तं, दूरक्खं [दुरक्खं (सब्बत्थ)] दुन्निवारयं;
उजुं करोति मेधावी, उसुकारोव तेजनं.
34. वारिजोव थले खित्तो, ओकमोकत-उब्भतो;
परिफन्दतिदं चित्तं, मारधेय्यं पहातवे.
35. दुन्निग्गहस्स लहुनो, यत्थकामनिपातिनो;
चित्तस्स दमथो साधु, चित्तं दन्तं सुखावहं.
36. सुदुद्दसं सुनिपुणं, यत्थकामनिपातिनं;
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं.
37. दूरङ्गमं एकचरं [एकचारं (क.)], असरीरं गुहासयं;
ये चित्तं संयमेस्सन्ति, मोक्खन्ति मारबन्धना.
38. अनवट्ठितचित्तस्स, सद्धम्मं अविजानतो;
परिप्लवपसादस्स, पञ्ञा न परिपूरति.
39. अनवस्सुतचित्तस्स, अनन्वाहतचेतसो;
पुञ्ञपापपहीनस्स, नत्थि जागरतो भयं.
40. कुम्भूपमं कायमिमं विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सिया.
41. अचिरं वतयं कायो, पथविं अधिसेस्सति;
छुद्धो अपेतविञ्ञाणो, निरत्थंव कलिङ्गरं.
42. दिसो दिसं यं तं कयिरा, वेरी वा पन वेरिनं;
मिच्छापणिहितं चित्तं, पापियो [पापियं (?)] नं ततो करे.
43. न तं माता पिता कयिरा, अञ्ञे वापि च ञातका;
सम्मापणिहितं चित्तं, सेय्यसो नं ततो करे.
चित्तवग्गो ततियो निट्ठितो.