18. Malavaggo
235. पण्डुपलासोव दानिसि, यमपुरिसापि च ते [तं (सी. स्या. कं. पी.)] उपट्ठिता;
उय्योगमुखे च तिट्ठसि, पाथेय्यम्पि च ते न विज्जति.
236.
सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;
निद्धन्तमलो अनङ्गणो, दिब्बं अरियभूमिं उपेहिसि [दिब्बं अरियभूमिमेहिसि (सी. स्या. पी.), दिब्बमरियभूमिं उपेहिसि (?)].
237. उपनीतवयो च दानिसि, सम्पयातोसि यमस्स सन्तिके;
वासो [वासोपि च (बहूसु)] ते नत्थि अन्तरा, पाथेय्यम्पि च ते न विज्जति.
238. सो करोहि दीपमत्तनो, खिप्पं वायम पण्डितो भव;
निद्धन्तमलो अनङ्गणो, न पुनं जातिजरं [न पुन जातिजरं (सी. स्या.), न पुन जातिज्जरं (क.)] उपेहिसि.
239. अनुपुब्बेन मेधावी, थोकं थोकं खणे खणे;
कम्मारो रजतस्सेव, निद्धमे मलमत्तनो.
240. अयसाव मलं समुट्ठितं [समुट्ठाय (क.)], ततुट्ठाय [तदुट्ठाय (सी. स्या. पी.)] तमेव खादति;
एवं अतिधोनचारिनं, सानि कम्मानि [सककम्मानि (सी. पी.)] नयन्ति दुग्गतिं.
241. असज्झायमला मन्ता, अनुट्ठानमला घरा;
मलं वण्णस्स कोसज्जं, पमादो रक्खतो मलं.
242. मलित्थिया दुच्चरितं, मच्छेरं ददतो मलं;
मला वे पापका धम्मा, अस्मिं लोके परम्हि च.
243. ततो मला मलतरं, अविज्जा परमं मलं;
एतं मलं पहन्त्वान, निम्मला होथ भिक्खवो.
244. सुजीवं अहिरिकेन, काकसूरेन धंसिना;
पक्खन्दिना पगब्भेन, संकिलिट्ठेन जीवितं.
245. हिरीमता च दुज्जीवं, निच्चं सुचिगवेसिना;
अलीनेनाप्पगब्भेन, सुद्धाजीवेन पस्सता.
246. यो पाणमतिपातेति, मुसावादञ्च भासति;
लोके अदिन्नमादियति, परदारञ्च गच्छति.
247. सुरामेरयपानञ्च, यो नरो अनुयुञ्जति;
इधेवमेसो लोकस्मिं, मूलं खणति अत्तनो.
248. एवं भो पुरिस जानाहि, पापधम्मा असञ्ञता;
मा तं लोभो अधम्मो च, चिरं दुक्खाय रन्धयुं.
249. ददाति वे यथासद्धं, यथापसादनं [यत्थ पसादनं (कत्थचि)] जनो;
तत्थ यो मङ्कु भवति [तत्थ चे मंकु यो होति (सी.), तत्थ यो मङ्कुतो होति (स्या.)], परेसं पानभोजने;
न सो दिवा वा रत्तिं वा, समाधिमधिगच्छति.
250. यस्स चेतं समुच्छिन्नं, मूलघच्चं [मूलघच्छं (क.)] समूहतं;
स वे दिवा वा रत्तिं वा, समाधिमधिगच्छति.
251. नत्थि रागसमो अग्गि, नत्थि दोससमो गहो;
नत्थि मोहसमं जालं, नत्थि तण्हासमा नदी.
252. सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
परेसं हि सो वज्जानि, ओपुनाति [ओफुनाति (क.)] यथा भुसं;
अत्तनो पन छादेति, कलिंव कितवा सठो.
253. परवज्जानुपस्सिस्स निच्चं उज्झानसञ्ञिनो;
आसवा तस्स वड्ढन्ति, आरा सो आसवक्खया.
254. आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
पपञ्चाभिरता पजा, निप्पपञ्चा तथागता.
255. आकासेव पदं नत्थि, समणो नत्थि बाहिरे;
सङ्खारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं.
मलवग्गो अट्ठारसमो निट्ठितो.