16. Piyavaggo
209. अयोगे युञ्जमत्तानं, योगस्मिञ्च अयोजयं;
अत्थं हित्वा पियग्गाही, पिहेतत्तानुयोगिनं.
210. मा पियेहि समागञ्छि, अप्पियेहि कुदाचनं;
पियानं अदस्सनं दुक्खं, अप्पियानञ्च दस्सनं.
211. तस्मा पियं न कयिराथ, पियापायो हि पापको;
गन्था तेसं न विज्जन्ति, येसं नत्थि पियाप्पियं.
212. पियतो जायती सोको, पियतो जायती [जायते (क.)] भयं;
पियतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.
213. पेमतो जायती सोको, पेमतो जायती भयं;
पेमतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.
214. रतिया जायती सोको, रतिया जायती भयं;
रतिया विप्पमुत्तस्स, नत्थि सोको कुतो भयं.
215. कामतो जायती सोको, कामतो जायती भयं;
कामतो विप्पमुत्तस्स, नत्थि सोको कुतो भयं.
216. तण्हाय जायती [जायते (क.)] सोको, तण्हाय जायती भयं;
तण्हाय विप्पमुत्तस्स, नत्थि सोको कुतो भयं.
217. सीलदस्सनसम्पन्नं धम्मट्ठं सच्चवेदिनं;
अत्तनो कम्म कुब्बानं, तं जनो कुरुते पियं.
218. छन्दजातो अनक्खाते, मनसा च फुटो सिया;
कामेसु च अप्पटिबद्धचित्तो [अप्पटिबन्धचित्तो (क.)], उद्धंसोतोति वुच्चति.
219. चिरप्पवासिं पुरिसं, दूरतो सोत्थिमागतं;
ञातिमित्ता सुहज्जा च, अभिनन्दन्ति आगतं.
220. तथेव कतपुञ्ञम्पि, अस्मा लोका परं गतं;
पुञ्ञानि पटिगण्हन्ति, पियं ञातीव आगतं.
पियवग्गो सोळसमो निट्ठितो.