11. पञ्चसत-आगन्तुकभिक्खुवत्थु

कण्हं धम्मं विप्पहायाति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पञ्चसते आगन्तुके भिक्खू आरब्भ कथेसि.
कोसलरट्ठे किर पञ्चसता भिक्खू वस्सं वसित्वा वुट्ठवस्सा “सत्थारं पस्सिस्सामा”ति जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेसं चरियपटिपक्खं निसामेत्वा धम्मं देसेन्तो इमा गाथा अभासि–
87. “कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
88. “तत्राभिरतिमिच्छेय्य हित्वा कामे अकिञ्चनो;
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.
89. “येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानपटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता”ति.
तत्थ कण्हं धम्मन्ति कायदुचरितादिभेदं अकुसलं धम्मं विप्पहाय जहित्वा. सुक्कं भावेथाति पण्डितो भिक्खु अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कायसुचरितादिभेदं सुक्कं धम्मं भावेय्य. कथं? ओका अनोकमागम्माति ओकं वुच्चति आलयो, अनोकं वुच्चति अनालयो, आलयतो निक्खमित्वा अनालयसङ्खातं निब्बानं पटिच्च आरब्भ तं पत्थयमानो भावेय्याति अत्थो. तत्राभिरतिमिच्छेय्याति यस्मिं अनालयसङ्खाते विवेके निब्बाने इमेहि सत्तेहि दुरभिरमं, तत्र अभिरतिं इच्छेय्य. हित्वा कामेति वत्थुकामकिलेसकामे हित्वा अकिञ्चनो हुत्वा विवेके अभिरतिं इच्छेय्याति अत्थो. चित्तक्लेसेहीति पञ्चहि नीवरणेहि, अत्तानं परियोदपेय्य वोदापेय्य, परिसोधेय्याति अत्थो. सम्बोधियङ्गेसूति सम्बोज्झङ्गेसु. सम्मा चित्तं सुभावितन्ति हेतुना नयेन चित्तं सुट्ठु भावितं वड्ढितं. आदानपटिनिस्सग्गेति आदानं वुच्चति गहणं, तस्स पटिनिस्सग्गसङ्खाते अग्गहणे चतूहि उपादानेहि किञ्चि अनुपादियित्वा ये रताति अत्थो. जुतिमन्तोति आनुभाववन्तो, अरहत्तमग्गञाणजुतिया खन्धादिभेदे धम्मे जोतेत्वा ठिताति अत्थो. ते लोकेति इमस्मिं खन्धादिलोके परिनिब्बुता नाम अरहत्तपत्तितो पट्ठाय किलेसवट्टस्स खेपितत्ता स-उपादिसेसेन, चरिमचित्तनिरोधेन खन्धवट्टस्स खेपितत्ता अनुपादिसेसेन चाति द्वीहि परिनिब्बानेहि परिनिब्बुता, अनुपादानो विय पदीपो अपण्णत्तिकभावं गताति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

पञ्चसत-आगन्तुकभिक्खुवत्थु एकादसमं.

पण्डितवग्गवण्णना निट्ठिता.

छट्ठो वग्गो.