10. उप्पलवण्णत्थेरीवत्थु
मधुवा मञ्ञतीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो उप्पलवण्णत्थेरिं आरब्भ कथेसि. सा किर पदुमुत्तरबुद्धस्स पादमूले पत्थनं पट्ठपेत्वा कप्पसतसहस्सं पुञ्ञानि कुरुमाना देवेसु च मनुस्सेसु च संसरन्ती इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा सावत्थियं सेट्ठिकुले पटिसन्धिं गण्हि. नीलुप्पलगब्भसमानवण्णताय चस्सा उप्पलवण्णात्वेव नामं अकंसु. अथस्सा वयप्पत्तकाले सकलजम्बुदीपे राजानो च सेट्ठिनो च सेट्ठिस्स सन्तिकं सासनं पहिणिंसु– “धीतरं अम्हाकं देतू”ति अपहिणन्तो नाम नाहोसि. ततो सेट्ठि चिन्तेसि– “अहं सब्बेसं मनं गहेतुं न सक्खिस्सामि, उपायं पनेकं करिस्सामी”ति धीतरं पक्कोसापेत्वा, “अम्म, पब्बजितुं सक्खिस्ससी”ति आह. तस्सा पच्छिमभविकत्ता तं वचनं सीसे आसित्तं सतपाकतेलं विय अहोसि. तस्मा पितरं “पब्बजिस्सामि, ताता”ति आह. सो तस्सा महन्तं सक्कारं कत्वा भिक्खुनी-उपस्सयं नेत्वा पब्बाजेसि तस्सा अचिरपब्बजिताय एव उपोसथागारे कालवारो पापुणि. सा दीपं जालेत्वा उपोसथागारं सम्मज्जित्वा दीपसिखाय निमित्तं गण्हित्वा ठिताव पुनप्पुनं ओलोकयमाना तेजोकसिणारम्मणं झानं निब्बत्तेत्वा तमेव पादकं कत्वा अरहत्तं पापुणि सद्धिं पटिसम्भिदाहि चेव अभिञ्ञाहि च. सा अपरेन समयेन जनपदचारिकं चरित्वा पच्चागन्त्वा अन्धवनं पाविसि. तदा भिक्खुनीनं अरञ्ञवासो अप्पटिक्खित्तो होति. अथस्सा तत्थ कुटिकं कत्वा मञ्चकं पञ्ञापेत्वा साणिया परिक्खिपिंसु. सा सावत्थियं पिण्डाय पविसित्वा निक्खमि. मातुलपुत्तो पनस्सा नन्दमाणवो नाम गिहिकालतो पट्ठाय पटिबद्धचित्तो. सो तस्सा आगतभावं सुत्वा थेरिया आगमनतो पुरेतरमेव अन्धवनं गन्त्वा तं कुटिकं पविसित्वा हेट्ठामञ्चके निलीनो थेरिया आगन्त्वा कुटिकं पविसित्वा द्वारं पिधाय मञ्चके निसिन्नमत्ताय बहि आतपतो आगतत्ता चक्खुपथे अन्धकारे अविगतेयेव हेट्ठामञ्चकतो निक्खमित्वा मञ्चकं अभिरुय्ह “मा नस्सि बाल, मा नस्सि बाला”ति थेरिया वारियमानोयेव अभिभवित्वा अत्तना पत्थितकम्मं कत्वा पायासि. अथस्स अगुणं धारेतुं असक्कोन्ती विय महापथवी द्वेधा भिज्जि. सो पथविं पविट्ठो गन्त्वा महा-अवीचिम्हि एव निब्बत्ति. थेरीपि तमत्थं भिक्खुनीनं आरोचेसि. भिक्खुनियो भिक्खूनं एतमत्थं आरोचेसुं. भिक्खू भगवतो आरोचयिंसु. तं सुत्वा सत्था भिक्खू आमन्तेत्वा, “भिक्खवे, भिक्खुभिक्खूनी उपासक-उपासिकासु यो कोचि बालो पापकम्मं करोन्तो मधुसक्खरादीसु किञ्चि देव मधुररसं खादमानो पुरिसो विय तुट्ठहट्ठो उदग्गुदग्गो विय करोती”ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह– 69. “मधुवा मञ्ञति बालो, याव पापं न पच्चति;
यदा च पच्चति पापं, बालो दुक्खं निगच्छती”ति.
तत्थ मधुवाति बालस्स हि पापं अकुसलकम्मं करोन्तस्स तं कम्मं मधु विय मधुररसं विय इट्ठं कन्तं मनापं विय उपट्ठाति. इति नं सो मधुंव मञ्ञति. यावाति यत्तकं कालं. पापं न पच्चतीति दिट्ठधम्मे वा सम्पराये वा विपाकं न देति, ताव नं एवं मञ्ञति. यदा चाति यदा पनस्स दिट्ठधम्मे वा विविधा कम्मकारणा कयिरमानस्स, सम्पराये वा निरयादीसु महादुक्खं अनुभवन्तस्स तं पापं पच्चति, अथ सो बालो दुक्खं निगच्छति विन्दति पटिलभतीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसु. अपरेन पन समयेन धम्मसभायं महाजनो कथं समुट्ठापेसि “खीणासवापि मञ्ञे कामसुखं सादियन्ति, कामं सेवन्ति, किं न सेविस्सन्ति, न हि एते कोळापरुक्खा, न च वम्मिका अल्लमंससरीराव, तस्मा एतेपि कामसुखं सादियन्ति, कामं सेवन्ती”ति. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते, “न, भिक्खवे, खीणासवा कामसुखं सादियन्ति, न कामं सेवन्ति. यथा हि पदुमपत्ते पतितं उदकबिन्दु, न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, यथा च आरग्गे सासपो न विलिम्पति, न सण्ठाति, विनिवत्तेत्वा पततेव, एवं खीणासवस्स चित्ते दुविधोपि कामो न विलिम्पति, न सण्ठाती”ति अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं ब्राह्मणवग्गे गाथमाह–
“वारि पोक्खरपत्तेव, आरग्गेरिव सासपो;
यो न लिम्पति कामेसु, तमहं ब्रूमि ब्राह्मणन्”ति. (ध. प. 401).
इमिस्सा अत्थो ब्राह्मणवग्गेयेव आवि भविस्सति. सत्था पन राजानं पसेनदिकोसलं पक्कोसापेत्वा, “महाराज, इमस्मिं सासने यथेव कुलपुत्ता, एवं कुलधीतरोपि महन्तं ञातिगणञ्च भोगक्खन्धञ्च पहाय पब्बजित्वा अरञ्ञे विहरन्ति. ता एवं विहरमाना रागरत्ता पापपुग्गला ओमानातिमानवसेन विहेठेन्तिपि, ब्रह्मचरियन्तरायम्पि पापेन्ति, तस्मा भिक्खुनिसङ्घस्स अन्तोनगरे वसनट्ठानं कातुं वट्टती”ति. राजा “साधू”ति सम्पटिच्छित्वा नगरस्स एकपस्से भिक्खुनिसङ्घस्स वसनट्ठानं कारापेसि. ततो पट्ठाय भिक्खुनियो अन्तोगामेयेव वसन्तीति.
उप्पलवण्णत्थेरीवत्थु दसमं.