5. मच्छरियकोसियसेट्ठिवत्थु
यथापि भमरो पुप्फन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो मच्छरियकोसियसेट्ठिं आरब्भ कथेसि. तस्स वत्थु राजगहे समुट्ठितं. राजगहनगरस्स किर अविदूरे सक्कारं नाम निगमो अहोसि. तत्थेको मच्छरियकोसियो नाम सेट्ठि असीतिकोटिविभवो पटिवसति. सो तिणग्गेन तेलबिन्दुम्पि परेसं न देति, न अत्तना परिभुञ्जति. इतिस्स तं विभवजातं नेव पुत्तदारादीनं, न समणब्राह्मणानं अत्थं अनुभोति, रक्खसपरिग्गहिता पोक्खरणी विय अपरिभोगं तिट्ठति. सत्था एकदिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय सकललोकधातुयं बोधनेय्यबन्धवे ओलोकेन्तो पञ्चचत्तालीसयोजनमत्थके वसन्तस्स सेट्ठिनो सपजापतिकस्स सोतापत्तिफलस्स उपनिस्सयं अद्दस. ततो पुरिमदिवसे पन सो राजानं उपट्ठातुं राजगेहं गन्त्वा राजूपट्ठानं कत्वा आगच्छन्तो एकं छातज्झत्तं जनपदमनुस्सं कुम्मासपूरं कपल्लकपूवं खादन्तं दिस्वा तत्थ पिपासं उप्पादेत्वा अत्तनो घरं गन्त्वा चिन्तेसि सचाहं कपल्लकपूवं खादितुकामोम्हीति वक्खामि, बहू मनुस्सा मया सद्धिं खादितुकामा भविस्सन्ति, एवं मे बहूनि तिलतण्डुलसप्पिफाणितादीनि परिक्खयं गमिस्सन्ति, न कस्सचि कथेस्सामीति तण्हं अधिवासेन्तो चरति. सो गच्छन्ते गच्छन्ते काले उप्पण्डुप्पण्डुकजातो धमनिसन्थतगत्तो जातो. ततो तण्हं अधिवासेतुं असक्कोन्तो गब्भं पविसित्वा मञ्चके उपगूहित्वा निपज्जि. एवं गतोपि धनहानिभयेन न कस्सचि किञ्चि कथेसि. अथ नं भरिया उपसङ्कमित्वा पिट्ठिं परिमज्जित्वा, किं ते, सामि, अफासुकं जातन्ति पुच्छि. न मे किञ्चि अफासुकं अत्थीति. किं नु खो ते राजा कुपितोति? राजापि मे न कुप्पतीति. अथ किं ते पुत्तधीताहि वा दासकम्मकरादीहि वा किञ्चि अमनापं कतं अत्थीति? एवरूपम्पि नत्थीति. किस्मिञ्चि पन ते तण्हा अत्थीति? एवं वुत्तेपि धनहानिभयेन किञ्चि अवत्वा निस्सद्दोव निपज्जि, अथ नं भरिया कथेहि, सामि किस्मिञ्चि ते तण्हा अत्थीति आह. सो वचनं परिगिलन्तो विय अत्थि मे तण्हाति आह. किं तण्हा, सामीति? कपल्लकपूवं खादितुकामोम्हीति. अथ किमत्थं मे न कथेसि, किं त्वं दलिद्दोसि, इदानि सकलनिगमवासीनं पहोनके कपल्लकपूवे पचिस्सामीति. किं ते एतेहि, अत्तनो कम्मं कत्वा खादिस्सन्तीति? तेन हि एकरच्छवासीनं पहोनके पचिस्सामीति. जानामहं तव महद्धनभावन्ति. इमस्मिं गेहसामन्ते सब्बेसं पहोनकं कत्वा पचामीति. जानामहं तव महज्झासयभावन्ति. तेन हि ते पुत्तदारमत्तस्सेव पहोनकं कत्वा पचामीति. किं ते एतेहीति? किं पन तुय्हञ्च मय्हञ्च पहोनकं कत्वा पचामीति? त्वं किं करिस्ससीति तेन हि एककस्सेव ते पहोनकं कत्वा पचामीति. इमस्मिं ठाने पचमाने बहू पच्चासीसन्ति. सकलतण्डुले ठपेत्वा भिन्नतण्डुले च उद्धनकपल्लानि च आदाय थोकं खीरसप्पिमधुफाणितञ्च गहेत्वा सत्तभूमिकस्स पासादस्स उपरिमतलं आरुय्ह पच, तत्थाहं एककोव निसीदित्वा खादिस्सामीति. सा साधूति पटिस्सुणित्वा गहेतब्बं गाहापेत्वा पासादं अभिरुय्ह दासियो विस्सज्जेत्वा सेट्ठिं पक्कोसापेसि, सो आदितो पट्ठाय द्वारानि पिदहन्तो सब्बद्वारेसु सूचिघटिकं दत्वा सत्तमतलं अभिरुहित्वा तत्थपि द्वारं पिदहित्वा निसीदि. भरियापिस्स उद्धने अग्गिं जालेत्वा कपल्लं आरोपेत्वा पूवे पचितुं आरभि. अथ सत्था पातोव महामोग्गल्लानत्थेरं आमन्तेसि एसो, मोग्गल्लान, राजगहस्स अविदूरे सक्कारनिगमे मच्छरियसेट्ठि कपल्लकपूवे खादिस्सामीति अञ्ञेसं दस्सनभयेन सत्तभूमिके पासादे कपल्लकपूवे पचापेति, त्वं तत्थ गन्त्वा सेट्ठिं दमेत्वा निब्बिसेवनं कत्वा उभोपि जायम्पतिके पूवे च खीरसप्पिमधुफाणितानि च गाहापेत्वा अत्तनो बलेन जेतवनं आनेहि, अज्जाहं पञ्चहि भिक्खुसतेहि सद्धिं विहारे एव निसीदिस्सामि, पूवेहेव भत्तकिच्चं करिस्सामीति. थेरो साधु, भन्तेति सत्थु वचनं सम्पटिच्छित्वा तावदेव इद्धिबलेन तं निगमं गन्त्वा तस्स पासादस्स सीहपञ्जरद्वारे सुनिवत्थो सुपारुतो आकासे एव मणिरूपकं विय अट्ठासि. महासेट्ठिनो थेरं दिस्वाव हदयमंसं कम्पि. सो अहं एवरूपानंयेव दस्सनभयेन इमं ठानमागतो, अयञ्च भिक्खु आकासेनागन्त्वा वातपानद्वारे ठितोति. सो गहेतब्बगहणं अपस्सन्तो अग्गिम्हि पक्खित्तलोणसक्खरा विय दोसेन तटतटायन्तो एवमाह समण, आकासे ठत्वापि किं लभिस्ससि, आकासे अपदे पदं दस्सेत्वा चङ्कमन्तोपि नेव लभिस्ससीति. थेरो तस्मिं एव ठाने अपरापरं चङ्कमि. सेट्ठि चङ्कमन्तो किं लभिस्ससि, आकासे पल्लङ्केन निसीदन्तोपि न लभिस्ससियेवाति आह. थेरो पल्लङ्कं आभुजित्वा निसीदि. अथ नं आकासे निसिन्नो किं लभिस्ससि, आगन्त्वा वातपानस्स उम्मारे ठितोपि न लभिस्ससीति आह. थेरो उम्मारे ठितो. उम्मारे ठितोपि किं लभिस्ससि, धूमायन्तोपि न लभिस्ससि एवाति आह. थेरोपि धूमायि. सकलपासादो एकधूमो अहोसि. सेट्ठिनो अक्खीनं सूचिया विज्झनकालो विय अहोसि, गेहज्झायनभयेन पन त्वं पज्जलन्तोपि न लभिस्ससीति अवत्वा अयं समणो सुट्ठु लग्गो, अलद्धा न गमिस्सति एकमस्स पूवं दापेस्सामीति भरियं आह भद्दे एकं खुद्दकपूवं पचित्वा समणस्स दत्वा उय्योजेहि नन्ति. सा थोकं एव पिट्ठं कपल्लपातियं पक्खिपि, महापूवो हुत्वा सकलपातिं पूरेत्वा उद्धुमातो हुत्वा अट्ठासि. सेट्ठि तं दिस्वा बहुं तया पिट्ठं गहितं भविस्सतीति सयमेव दब्बिकण्णेन थोकं पिट्ठं गहेत्वा पक्खिपि, पूवो पुरिमपूवतो महन्ततरो जातो एवं यं यं पचति, सो सो महन्तमहन्तोव होति. सो निब्बिन्नो भरियं आह भद्दे, इमस्स एकं पूवं देहीति. तस्सा पच्छितो एकं पूवं गण्हन्तिया सब्बे एकाबद्धा अल्लीयिंसु. सा सेट्ठिं आह सामि, सब्बे पूवा एकतो लग्गा, विसुं कातुं न सक्कोमीति. अहं करिस्सामीति सोपि कातुं नासक्खि. उभोपि जना कोटियं गहेत्वा कड्ढन्तापि वियोजेतुं नासक्खिंसु एव अथस्स पूवेहि सद्धिं वायमन्तस्सेव सरीरतो सेदा मुच्चिंसु, पिपासा उपच्छिज्जि. ततो भरियं आह भद्दे, न मे पूवेहि अत्थो, पच्छिया सद्धिंयेव इमस्स देहीति. सा पच्छिं आदाय थेरं उपसङ्कमित्वा अदासि. थेरो उभिन्नम्पि धम्मं देसेसि, तिण्णं रतनानं गुणं कथेसि, अत्थि दिन्नं, अत्थि यिट्ठन्ति दिन्नदानादीनं फलं गगनतले पुण्णचन्दं विय दस्सेसि. तं सुत्वा पसन्नचित्तो हुत्वा सेट्ठि भन्ते, आगन्त्वा इमस्मिं पल्लङ्के निसीदित्वा परिभुञ्जथाति आह. थेरो, महासेट्ठि, सम्मासम्बुद्धो पूवे खादिस्सामीति पञ्चहि भिक्खुसतेहि सद्धिं विहारे निसिन्नो, तुम्हाकं रुचिया सति अहं वो नेस्सामि, सेट्ठिभरियं पूवे च खीरादीनि च गण्हापेथ, सत्थु सन्तिकं गमिस्सामाति आह. कहं पन, भन्ते, एतरहि सत्थाति? इतो पञ्चचत्तालीसयोजनमत्थके जेतवनविहारे, महासेट्ठीति. भन्ते, कालं अनतिक्कमित्वा एत्तकं अद्धानं कथं गमिस्सामाति. महासेट्ठि, तुम्हाकं रुचिया सति अहं वो अत्तनो इद्धिबलेन नेस्सामि, तुम्हाकं पासादे सोपानसीसं अत्तनो ठाने एव भविस्सति, सोपानपरियोसानं पन वो जेतवनद्वारकोट्ठके भविस्सति, उपरिपासादा हेट्ठापासादं ओतरणकालमत्तेनेव जेतवनं नेस्सामीति. सो साधु, भन्तेति सम्पटिच्छि. थेरो सोपानसीसं तत्थेव कत्वा सोपानपादमूलं जेतवनद्वारकोट्ठके होतूति अधिट्ठासि. तथेव अहोसि. इति थेरो सेट्ठिञ्च सेट्ठिभरियञ्च उपरिपासादा हेट्ठापासादं ओतरणकालतो खिप्पतरं जेतवनं सम्पापेसि. ते उभोपि सत्थारं उपसङ्कमित्वा कालं आरोचेसुं. सत्था भत्तग्गं पविसित्वा पञ्ञत्तवरबुद्धासने निसीदि सद्धिं भिक्खुसङ्घेन. महासेट्ठि बुद्धप्पमुखस्स भिक्खुसङ्घस्स दक्खिणोदकं अदासि. भरियापिस्स तथागतस्स पत्ते पूवं पतिट्ठापेसि. सत्था अत्तनो यापनमत्तं गण्हि, पञ्चसता भिक्खूपि यापनमत्तं गण्हिंसु. सेट्ठि खीरसप्पिमधुसक्खरादीनि ददमानो न खयं अगमासि. सत्था पञ्चहि भिक्खुसतेहि सद्धिं भत्तकिच्चं निट्ठापेसि. महासेट्ठिपि सद्धिं भरियाय यावदत्थं खादि. पूवानं परियोसानमेव न पञ्ञायति. सकलविहारे भिक्खूनञ्च विघासादानञ्च दिन्नेसुपि परियन्तो न पञ्ञायतेव. भन्ते, पूवा परिक्खयं न गच्छन्तीति भगवतो आरोचेसुं. तेन हि जेतवनद्वारकोट्ठके छड्डेथाति. अथ ने द्वारकोट्ठकस्स अविदूरे पब्भारट्ठाने छड्डयिंसु. यावज्जतनापि तं ठानं कपल्लकपूवपब्भारन्तेव पञ्ञायति. महासेट्ठि सह भरियाय भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं अट्ठासि. भगवा अनुमोदनमकासि. अनुमोदनावसाने उभोपि सोतापत्तिफले पतिट्ठाय सत्थारं वन्दित्वा द्वारकोट्ठके सोपानं आरुय्ह अत्तनो पासादेयेव पतिट्ठहिंसु. ततो पट्ठाय सेट्ठि असीतिकोटिधनं बुद्धसासनेयेव विक्किरि. पुनदिवसे सायन्हसमये धम्मसभायं सन्निसिन्ना भिक्खू पस्सथावुसो, महामोग्गल्लानत्थेरस्स आनुभावं, अनुपहच्च नाम सद्धं, अनुपहच्च भोगे मच्छरियसेट्ठिं मुहुत्तेनेव दमेत्वा निब्बिसेवनं कत्वा पूवे गाहापेत्वा जेतवनं आनेत्वा सत्थु सम्मुखं कत्वा सोतापत्तिफले पतिट्ठापेसि, अहो महानुभावो थेरोति थेरस्स गुणं कथेन्ता निसीदिंसु. सत्था दिब्बाय सोतधातुया कथं सुत्वा आगन्त्वा, काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्नाति पुच्छित्वा, इमाय नामाति वुत्ते, भिक्खवे, कुलदमकेन नाम भिक्खुना अनुपहच्च सद्धं, अनुपहच्च भोगे, कुलं अकिलमेत्वा अविहेठेत्वा पुप्फतो रेणुं गण्हन्तेन भमरेन विय उपसङ्कमित्वा बुद्धगुणं जानापेतब्बं, तादिसो मम पुत्तो मोग्गल्लानोति थेरं पसंसित्वा इमं गाथमाह 49. यथापि भमरो पुप्फं, वण्णगन्धमहेठयं;
पलेति रसमादाय, एवं गामे मुनी चरेति.
तत्थ भमरोति या काचि मधुकरजाति. पुप्फन्ति पुप्फारामे चरन्तो पुप्फञ्च वण्णञ्च गन्धञ्च अहेठयन्तो अविनासेन्तो विचरतीति अत्थो. पलेतीति एवं चरित्वा यावदत्थं रसं पिवित्वा अपरम्पि मधुकरणत्थाय आदाय पलेति, सो एवं वनगहनं अज्झोगाहेत्वा एकस्मिं रुक्खसुसिरे तं रजमिस्सकं रसं ठपेत्वा अनुपुब्बेन मधुररसं मधुं करोति, न तस्स पुप्फारामे विचरितपच्चया पुप्फं वा वण्णगन्धं वास्स विगच्छति, अथ खो सब्बं पाकतिकमेव होति. एवं गामे मुनी चरेति एवं सेखासेखभेदो अनागारियमुनि कुलपटिपाटिया गामे भिक्खं गण्हन्तो विचरतीति अत्थो. न हि तस्स गामे चरणपच्चया कुलानं सद्धाहानि वा भोगहानि वा होन्ति. सद्धापि भोगापि पाकतिकाव होन्ति. एवं चरित्वा च पन निक्खमित्वा सेखमुनि ताव बहिगामे उदकफासुकट्ठाने सङ्घाटिं पञ्ञापेत्वा निसिन्नो अक्खभञ्जनवणपटिच्छादनपुत्तमंसूपमादिवसेन पच्चवेक्खन्तो पिण्डपातं परिभुञ्जित्वा तथारूपं वनसण्डं अनुपविसित्वा अज्झत्तिककम्मट्ठानं सम्मसन्तो चत्तारो मग्गे, चत्तारि च सामञ्ञफलानि हत्थगतानेव करोति. असेखमुनि पन दिट्ठधम्मसुखविहारमनुयुञ्जति अयमस्स भमरेन सद्धिं मधुकरणसरिक्खता वेदितब्बा. इध पन खीणासवोव अधिप्पेतो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति. सत्था इमं धम्मदेसनं वत्वा उत्तरिपि थेरस्स गुणं पकासेतुं न, भिक्खवे, इदानेव मोग्गल्लानेन मच्छरियसेट्ठि दमितो, पुब्बेपि नं दमेत्वा कम्मफलसम्बन्धं जानापेसि एवाति वत्वा इममत्थं पकासेन्तो अतीतं आहरित्वा
उभो खञ्जा उभो कुणी, उभो विसमचक्खुका;
उभिन्नं पिळका जाता, नाहं पस्सामि इल्लिसन्ति. (जा. 1.1.78)
इमं इल्लिसजातकं कथेसीति.
मच्छरियकोसियसेट्ठिवत्थु पञ्चमं.