4. Pupphavaggo

1. पथविकथापसुतपञ्चसतभिक्खुवत्थु

को इमं पथविं विचेस्सतीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो पथविकथापसुते पञ्चसते भिक्खू आरब्भ कथेसि.
ते किर भगवता सद्धिं जनपदचारिकं चरित्वा जेतवनं आगन्त्वा सायन्हसमये उपट्ठानसालायं सन्निसिन्ना अत्तना गतगतट्ठानेसु “असुकगामतो असुकगामगमनट्ठाने समं विसमं कद्दमबहुलं सक्खरबहुलं काळमत्तिकं तम्बमत्तिकन्”ति पथविकथं कथेसुं. सत्था आगन्त्वा, “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा, “भन्ते, अम्हेहि विचरितट्ठाने पथविकथाया”ति वुत्ते, “भिक्खवे, एसा बाहिरपथवी नाम, तुम्हेहि अज्झुत्तिकपथवियं परिकम्मं कातुं वट्टती”ति वत्वा इमा द्वे गाथा अभासि–
44. “को इमं पथविं विचेस्सति,
यमलोकञ्च इमं सदेवकं;
को धम्मपदं सुदेसितं,
कुसलो पुप्फमिव पचेस्सति.
45. “सेखो पथविं विचेस्सति,
यमलोकञ्च इमं सदेवकं;
सेखो धम्मपदं सुदेसितं,
कुसलो पुप्फमिव पचेस्सती”ति.
तत्थ को इमन्ति को इमं अत्तभावसङ्खातं पथविं. विचेस्सतीति अत्तनो ञाणेन विचिनिस्सति विजानिस्सति, पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. यमलोकञ्चाति चतुब्बिधं अपायलोकञ्च. इमं सदेवकन्ति इमं मनुस्सलोकञ्च देवलोकेन सद्धिं को विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति पुच्छि. को धम्मपदं सुदेसितन्ति यथासभावतो कथितत्ता सुदेसितं सत्ततिंसबोधिपक्खियधम्मसङ्खातं धम्मपदं कुसलो मालाकारो पुप्फं विचिनन्तो विय को पचेस्सति विचिनिस्सति विजानिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति, सच्छिकरिस्सतीति अत्थो. सेखोति अधिसीलसिक्खा, अधिचित्तसिक्खा, अधिपञ्ञासिक्खाति इमा तिस्सो सिक्खा सिक्खनतो सोतापत्तिमग्गट्ठं आदिं कत्वा याव अरहत्तमग्गट्ठा सत्तविधो सेखो इमं अत्तभावसङ्खातं पथविं अरहत्तमग्गेन ततो छन्दरागं अपकड्ढन्तो विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. यमलोकञ्चाति तं यथावुत्तपकारं यमलोकञ्च इमं मनुस्सलोकञ्च सह देवेहि सदेवकं स्वेव विचेस्सति विचिनिस्सति विजानिस्सति पटिविज्झिस्सति सच्छिकरिस्सति. सेखोति स्वेव सत्तविधो सेखो, यथा नाम कुसलो मालाकारो पुप्फारामं पविसित्वा तरुणमकुळानि च पाणकविद्धानि च मिलातानि च गण्ठिकजातानि च पुप्फानि वज्जेत्वा सोभनानि सुजातसुजातानेव पुप्फानि विचिनाति, एवमेव इमं सुकथितं सुनिद्दिट्ठं बोधिपक्खियधम्मपदम्पि पञ्ञाय पचेस्सति विचिनिस्सति उपपरिक्खिस्सति पटिविज्झिस्सति सच्छिकरिस्सतीति सत्था सयमेव पञ्हं विस्सज्जेसि.
देसनावसाने पञ्चसतापि भिक्खू सह पटिसम्भिदाहि अरहत्तं पापुणिंसु. सम्पत्तपरिसायपि सात्थिका धम्मदेसना अहोसीति.

पथविकथापसुतपञ्चसतभिक्खुवत्थु पठमं.