6. पञ्चसतभिक्खुवत्थु
कुम्भूपमन्ति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आरद्धविपस्सके भिक्खू आरब्भ कथेसि. सावत्थियं किर पञ्चसता भिक्खू सत्थु सन्तिके याव अरहत्ता कम्मट्ठानं गहेत्वा, समणधम्मं करिस्सामाति योजनसतमग्गं गन्त्वा एकं महावासगामं अगमंसु. अथ ते मनुस्सा दिस्वा पञ्ञत्तासने निसीदापेत्वा पणीतेहि यागुभत्तादीहि परिविसित्वा, कहं, भन्ते, गच्छथाति पुच्छित्वा, यथाफासुकट्ठानन्ति वुत्ते, भन्ते, इमं तेमासं इधेव वसथ, मयम्पि तुम्हाकं सन्तिके सरणेसु पतिट्ठाय पञ्च सीलानि रक्खिस्सामाति याचित्वा तेसं अधिवासनं विदित्वा, अविदूरे ठाने महन्तो वनसण्डो अत्थि, एत्थ वसथ, भन्तेति वत्वा उय्योजेसुं. भिक्खू तं वनसण्डं पविसिंसु. तस्मिं वनसण्डे अधिवत्था देवता सीलवन्तो, अय्या, इमं वनसण्डं अनुप्पत्ता, अयुत्तं खो पन अस्माकं अय्येसु इध वसन्तेसु पुत्तदारे गहेत्वा रुक्खे अभिरुय्ह वसितुन्ति रुक्खतो ओतरित्वा भूमियं निसीदित्वा चिन्तयिंसु, अय्या, इमस्मिं ठाने अज्जेकरत्तिं वसित्वा अद्धा स्वे गमिस्सन्तीति. भिक्खूपि पुनदिवसे अन्तोगामे पिण्डाय चरित्वा पुन तमेव वनसण्डं आगमिंसु. देवता भिक्खुसङ्घो स्वातनाय केनचि निमन्तितो भविस्सति, तस्मा पुनागच्छति अज्ज गमनं न भविस्सति, स्वे गमिस्सति मञ्ञेति इमिना उपायेन अड्ढमासमत्तं भूमियमेव अच्छिंसु. ततो चिन्तयिंसु भदन्ता इमं तेमासं इधेव मञ्ञे वसिस्सन्ति, इधेव खो पन इमेसु वसन्तेसु अम्हाकं रुक्खे अभिरुहित्वा निसीदितुम्पि न युत्तं, तेमासं पुत्तदारे गहेत्वा भूमियं निसीदनट्ठानानिपि दुक्खानि, किञ्चि कत्वा इमे भिक्खू पलापेतुं वट्टतीति. ता तेसु तेसु रत्तिट्ठानदिवाट्ठानेसु चेव चङ्कमनकोटीसु च छिन्नसीसानि कबन्धानि दस्सेतुं अमनुस्ससद्दञ्च भावेतुं आरभिंसु. भिक्खूनं खिपितकासादयो रोगा पवत्तिंसु. ते अञ्ञमञ्ञं तुय्हं, आवुसो, किं रुज्जतीति पुच्छन्ता, मय्हं खिपितरोगो, मय्हं कासोति वत्वा, आवुसो, अहं अज्ज चङ्कमनकोटियं छिन्नसीसं अद्दसं, अहं रत्तिट्ठाने कबन्धं अद्दसं अहं दिवाट्ठाने अमनुस्ससद्दं अस्सोसिं, परिवज्जेतब्बयुत्तकमिदं ठानं, अम्हाकं इध अफासुकं अहोसि, सत्थु सन्तिकं गमिस्सामाति निक्खमित्वा अनुपुब्बेन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदिंसु. अथ ने सत्था आह किं, भिक्खवे, तस्मिं ठाने वसितुं न सक्खिस्सथाति? आम, भन्ते, अम्हाकं तस्मिं ठाने वसन्तानं एवरूपानि भेरवारम्मणानि उपट्ठहन्ति, एवरूपं अफासुकं होति, तेन मयं वज्जेतब्बयुत्तकमिदं ठानन्ति तं छड्डेत्वा तुम्हाकं सन्तिकं आगताति. भिक्खवे, तत्थेव तुम्हाकं गन्तुं वट्टतीति. न सक्का, भन्तेति. भिक्खवे, तुम्हे आवुधं अग्गहेत्वा गता, इदानि आवुधं गहेत्वा गच्छथाति. कतरावुधं, भन्तेति? सत्था अहं आवुधं वो दस्सामि, मया दिन्नं आवुधं गहेत्वा गच्छथाति वत्वा
करणीयमत्थकुसलेन, यन्त सन्तं पदं अभिसमेच्च;
सक्को उजू च सुहुजू च, सुवचो चस्स मुदु अनतिमानीति. (खु. पा. 9.1; सु. नि. 143)
सकलं मेत्तसुत्तं कथेत्वा, भिक्खवे, इमं तुम्हे बहि विहारस्स वनसण्डतो पट्ठाय सज्झायन्ता अन्तोविहारं पविसेय्याथाति उय्योजेसि. ते सत्थारं वन्दित्वा निक्खमित्वा अनुपुब्बेन तं ठानं पत्वा बहिविहारे गणसज्झायं कत्वा सज्झायमाना वनसण्डं पविसिंसु. सकलवनसण्डे देवता मेत्तचित्तं पटिलभित्वा तेसं पच्चुग्गमनं कत्वा पत्तचीवरपटिग्गहणं आपुच्छिंसु, हत्थपादसम्बाहनं आपुच्छिंसु, तेसं तत्थ तत्थ आरक्खं संविदहिंसु, पक्कधूपनतेलं विय सन्निसिन्ना अहेसुं. कत्थचि अमनुस्ससद्दो नाम नाहोसि. तेसं भिक्खूनं चित्तं एकग्गं अहोसि. ते रत्तिट्ठानदिवाट्ठानेसु निसिन्ना विपस्सनाय चित्तं ओतारेत्वा अत्तनि खयवयं पट्ठपेत्वा, अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसोति विपस्सनं वड्ढयिंसु. सम्मासम्बुद्धो गन्धकुटिया निसिन्नोव तेसं विपस्सनाय आरद्धभावं ञत्वा ते भिक्खू आमन्तेत्वा, एवमेव, भिक्खवे, अयं अत्तभावो नाम भिज्जनकट्ठेन अथावरट्ठेन कुलालभाजनसदिसो एवाति वत्वा ओभासं फरित्वा योजनसते ठितोपि अभिमुखे निसिन्नो विय छब्बण्णरंसियो विस्सज्जेत्वा दिस्समानेन रूपेन इमं गाथमाह
40. कुम्भूपमं कायमिंम विदित्वा, नगरूपमं चित्तमिदं ठपेत्वा;
योधेथ मारं पञ्ञावुधेन, जितञ्च रक्खे अनिवेसनो सियाति.
तत्थ कुम्भूपमन्ति अबलदुब्बलट्ठेन अनद्धनियतावकालिकट्ठेन इमं केसादिसमूहसङ्खातं कायं कुम्भूपमं कुलालभाजनसदिसं विदित्वा. नगरूपमं चित्तमिदं ठपेत्वाति नगरं नाम बहिद्धा थिरं होति, गम्भीरपरिखं पाकारपरिक्खित्तं द्वारट्टालकयुत्तं, अन्तोसुविभत्तवीथिचतुक्कसिङ्घाटकसम्पन्नं अन्तरापणं, तं विलुम्पिस्सामाति बहिद्धा चोरा आगन्त्वा पविसितुं असक्कोन्ता पब्बतं आसज्ज पटिहता विय गच्छन्ति, एवमेव पण्डितो कुलपुत्तो अत्तनो विपस्सनाचित्तं थिरं नगरसदिसं कत्वा ठपेत्वा नगरे ठितो एकतोधारादिनानप्पकारावुधेन चोरगणं विय विपस्सनामयेन च अरियमग्गमयेन च पञ्ञावुधेन तंतंमग्गवज्झं किलेसमारं पटिबाहन्तो तं तं किलेसमारं योधेथ, पहरेय्याथाति अत्थो. जितञ्च रक्खेति जितञ्च उप्पादितं तरुणविपस्सनं आवाससप्पाय-उतुसप्पायभोजनसप्पायपुग्गलसप्पायधम्मस्सवनसप्पायादीनि आसेवन्तो अन्तरन्तरा समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खेय्य. अनिवेसनो सियाति अनालयो भवेय्य. यथा नाम योधो सङ्गामसीसे बलकोट्ठकं कत्वा अमित्तेहि सद्धिं युज्झन्तो छातो वा पिपासितो वा हुत्वा सन्नाहे वा सिथिले आवुधे वा पतिते बलकोट्ठकं पविसित्वा विस्समित्वा भुञ्जित्वा पिवित्वा सन्नहित्वा आवुधं गहेत्वा पुन निक्खमित्वा युज्झन्तो परसेनं मद्दति, अजितं जिनाति, जितं रक्खति. सो हि सचे बलकोट्ठके ठितो एवं विस्समन्तो तं अस्सादेन्तो अच्छेय्य, रज्जं परहत्थगतं करेय्य, एवमेव, भिक्खु, पटिलद्धं तरुणविपस्सनं पुनप्पुनं समापत्तिं समापज्जित्वा ततो वुट्ठाय सुद्धचित्तेन सङ्खारे सम्मसन्तो रक्खितुं सक्कोति, उत्तरिमग्गफलपटिलाभेन किलेसमारं जिनाति. सचे पन सो समापत्तिमेव अस्सादेति, सुद्धचित्तेन पुनप्पुनं सङ्खारे न सम्मसति, मग्गफलपटिवेधं कातुं न सक्कोति. तस्मा रक्खितब्बयुत्तकं रक्खन्तो अनिवेसनो सिया, समापत्तिं निवेसनं कत्वा तत्थ न निवेसेय्य, आलयं न करेय्याति अत्थो. अद्धा तुम्हेपि एवं करोथाति एवं सत्था तेसं भिक्खूनं धम्मं देसेसि. देसनावसाने पञ्चसता भिक्खू निसिन्नट्ठाने निसिन्नायेव सह पटिसम्भिदाहि अरहत्तं पत्वा तथागतस्स सुवण्णवण्णं सरीरं वण्णयन्ता थोमेन्ता वन्दन्ताव आगच्छिंसूति.
पञ्चसतभिक्खुवत्थु छट्ठं.