2. दुच्चरितफलपीळितवत्थु

कासावकण्ठाति इमं धम्मदेसनं सत्था वेळुवने विहरन्तो दुच्चरितफलानुभावेन पीळिते सत्ते आरब्भ कथेसि.
आयस्मा हि मोग्गल्लानो लक्खणत्थेरेन सद्धिं गिज्झकूटा ओरोहन्तो अट्ठिसङ्खलिकपेतादीनं अत्तभावे दिस्वा सितं करोन्तो लक्खणत्थेरेन सितकारणं पुट्ठो “अकालो, आवुसो, इमस्स पञ्हस्स, तथागतस्स सन्तिके मं पुच्छेय्यासी”ति वत्वा तथागतस्स सन्तिके थेरेन पुट्ठो अट्ठिसङ्खलिकपेतादीनं दिट्ठभावं आचिक्खित्वा “इधाहं, आवुसो, गिज्झकूटा पब्बता ओरोहन्तो अद्दसं भिक्खुं वेहासं गच्छन्तं, तस्स सङ्घाटिपि आदित्ता सम्पज्जलिता सजोतिभूता…पे… कायोपि आदित्तो”ति-आदिना (पारा. 230; सं. नि. 2.218) नयेन सद्धिं पत्तचीवरकायबन्धनादीहि डय्हमाने पञ्च सहधम्मिके आरोचेसि. सत्था तेसं कस्सपदसबलस्स सासने पब्बजित्वा पब्बज्जाय अनुरूपं कातुं असक्कोन्तानं पापभावं आचिक्खित्वा तस्मिं खणे तत्थ निसिन्नानं बहूनं पापभिक्खूनं दुच्चरितकम्मस्स विपाकं दस्सेन्तो इमं गाथमाह–
307. “कासावकण्ठा बहवो, पापधम्मा असञ्ञता;
पापा पापेहि कम्मेहि, निरयं ते उपपज्जरे”ति.
तत्थ कासावकण्ठाति कासावेन पलिवेठितकण्ठा. पापधम्माति लामकधम्मा. असञ्ञताति कायादिसंयमरहिता, तथारूपा पापपुग्गला अत्तना कतेहि अकुसलकम्मेहि निरयं उपपज्जन्ति, ते तत्थ पच्चित्वा ततो चुता विपाकावसेसेन पेतेसुपि एवं पच्चन्तीति अत्थो.
देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.

दुच्चरितफलपीळितवत्थु दुतियं.