5. पधानकम्मिकतिस्सत्थेरवत्थु
उट्ठानकालम्हीति इमं धम्मदेसनं सत्था जेतवने विहरन्तो पधानकम्मिकतिस्सत्थेरं आरब्भ कथेसि. सावत्थिवासिनो किर पञ्चसता कुलपुत्ता सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञं अगमंसु. तेसु एको तत्थेव ओहीयि. अवसेसा अरञ्ञे समणधम्मं करोन्ता अरहत्तं पत्वा पटिलद्धगुणं सत्थु आरोचेस्सामाति पुन सावत्थिं अगमंसु. ते सावत्थितो योजनमत्ते एकस्मिं गामके पिण्डाय चरन्ते दिस्वा एको उपासको यागुभत्तादीहि पतिमानेत्वा अनुमोदनं सुत्वा पुनदिवसत्थायपि निमन्तेसि. ते तदहेव सावत्थिं गन्त्वा पत्तचीवरं पटिसामेत्वा सायन्हसमये सत्थारं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदिंसु. सत्था तेहि सद्धिं अतिविय तुट्ठिं पवेदयमानो पटिसन्थारं अकासि. अथ नेसं तत्थ ओहीनो सहायकभिक्खु चिन्तेसि सत्थु इमेहि सद्धिं पटिसन्थारं करोन्तस्स मुखं नप्पहोति, मय्हं पन मग्गफलाभावेन मया सद्धिं न कथेति, अज्जेव अरहत्तं पत्वा सत्थारं उपसङ्कमित्वा मया सद्धिं कथापेस्सामीति. तेपि भिक्खू, भन्ते, मयं आगमनमग्गे एकेन उपासकेन स्वातनाय निमन्तिता, तत्थ पातोव गमिस्सामाति सत्थारं अपलोकेसुं. अथ नेसं सहायको भिक्खु सब्बरत्तिं चङ्कमन्तो निद्दावसेन चङ्कमकोटियं एकस्मिं पासाणफलके पति, ऊरुट्ठि भिज्जि. सो महासद्देन विरवि. तस्स ते सहायका भिक्खू सद्दं सञ्जानित्वा इतो चितो च उपधाविंसु. तेसं दीपं जालेत्वा तस्स कत्तब्बकिच्चं करोन्तानंयेव अरुणो उट्ठहि, ते तं गामं गन्तुं ओकासं न लभिंसु. अथ ने सत्था आह किं, भिक्खवे, भिक्खाचारगामं न गमित्थाति. ते आम, भन्तेति तं पवत्तिं आरोचेसुं. सत्था न, भिक्खवे, एस इदानेव तुम्हाकं लाभन्तरायं करोति, पुब्बेपि अकासियेवाति वत्वा तेहि याचितो अतीतं आहरित्वा
यो पुब्बे करणीयानि, पच्छा सो कातुमिच्छति;
वरुणकट्ठभञ्जोव, स पच्छा मनुतप्पतीति. (जा. 1.1.71)
जातकं वित्थारेसि. तदा किर ते भिक्खू पञ्चसता माणवका अहेसुं, कुसीतमाणवको अयं भिक्खु अहोसि, आचरियो पन तथागतोव अहोसीति.
सत्था इमं धम्मदेसनं आहरित्वा, भिक्खवे, यो हि उट्ठानकाले उट्ठानं न करोति, संसन्नसङ्कप्पो होति, कुसीतो सो झानादिभेदं विसेसं नाधिगच्छतीति वत्वा इमं गाथमाह 280. उट्ठानकालम्हि अनुट्ठहानो,
युवा बली आलसियं उपेतो;
संसन्नसङ्कप्पमनो कुसीतो,
पञ्ञाय मग्गं अलसो न विन्दतीति.
तत्थ अनुट्ठहानोति अनुट्ठहन्तो अवायमन्तो. युवा बलीति पठमयोब्बने ठितो बलसम्पन्नोपि हुत्वा अलसभावेन उपेतो होति, भुत्वा सयति. संसन्नसङ्कप्पमनोति तीहि मिच्छावितक्केहि सुट्ठु अवसन्नसम्मासङ्कप्पचित्तो. कुसीतोति निब्बीरियो. अलसोति महा-अलसो पञ्ञाय दट्ठब्बं अरियमग्गं अपस्सन्तो न विन्दति, न पटिलभतीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
पधानकम्मिकतिस्सत्थेरवत्थु पञ्चमं.