10. मेण्डकसेट्ठिवत्थु
सुदस्सं वज्जन्ति इमं धम्मदेसनं सत्था भद्दियनगरं निस्साय जातियावने विहरन्तो मेण्डकसेट्ठिं आरब्भ कथेसि. सत्था किर अङ्गुत्तरापेसु चारिकं चरन्तो मेण्डकसेट्ठिनो च, भरियाय चस्स चन्दपदुमाय, पुत्तस्स च धनञ्चयसेट्ठिनो, सुणिसाय च सुमनदेविया, नत्ताय चस्स विसाखाय, दासस्स च पुण्णस्साति इमेसं सोतापत्तिफलूपनिस्सयं दिस्वा भद्दियनगरं गन्त्वा जातियावने विहासि. मेण्डकसेट्ठि सत्थु आगमनं अस्सोसि. कस्मा पनेस मेण्डकसेट्ठि नाम जातोति? तस्स किर पच्छिमगेहे अट्ठकरीसमत्ते ठाने हत्थि-अस्स-उसभपमाणा सुवण्णमेण्डका पथविं भिन्दित्वा पिट्ठिया पिट्ठिं पहरमाना उट्ठहिंसु. तेसं मुखेसु पञ्चवण्णानं सुत्तानं गेण्डुका पक्खित्ता होन्ति. सप्पितेलमधुफाणितादीहि वा वत्थच्छादनहिरञ्ञसुवण्णादीहि वा अत्थे सति तेसं मुखतो गेण्डुके अपनेन्ति, एकस्सापि मेण्डकस्स मुखतो जम्बुदीपवासीनं पहोनकं सप्पितेलमधुफाणितवत्थच्छादनहिरञ्ञसुवण्णं निक्खमति. ततो पट्ठाय मेण्डकसेट्ठीति पञ्ञायि. किं पनस्स पुब्बकम्मन्ति? विपस्सीबुद्धकाले किर एस अवरोजस्स नाम कुटुम्बिकस्स भागिनेय्यो मातुलेन समाननामो अवरोजो नाम अहोसि. अथस्स मातुलो सत्थु गन्धकुटिं कातुं आरभि. सो तस्स सन्तिकं गन्त्वा, “मातुल, उभोपि सहेव करोमा”ति वत्वा “अहं अञ्ञेहि सद्धिं असाधारणं कत्वा एककोव करिस्सामी”ति तेन पन पटिक्खित्तकाले “इमस्मिं ठाने गन्धकुटिया कताय इमस्मिं नाम ठाने कुञ्जरसालं नाम लद्धुं वट्टती”ति चिन्तेत्वा अरञ्ञतो दब्बसम्भारे आहरापेत्वा एकं थम्भं सुवण्णखचितं, एकं रजतखचितं, एकं मणिखचितं, एकं सत्तरतनखचितन्ति एवं तुलासङ्घातद्वारकवाटवातपानगोपानसीछदनिट्ठका सब्बापि सुवण्णादिखचिताव कारेत्वा गन्धकुटिया सम्मुखट्ठाने तथागतस्स सत्तरतनमयं कुञ्जरसालं कारेसि. तस्सा उपरि घनरत्तसुवण्णमया कम्बला पवाळमया सिखरथूपिकायो अहेसुं. कुञ्जरसालाय मज्झे ठाने रतनमण्डपं कारेत्वा धम्मासनं पतिट्ठापेसि. तस्स घनरत्तसुवण्णमया पादा अहेसुं, तथा चतस्सो अटनियो. चत्तारो पन सुवण्णमेण्डके कारापेत्वा आसनस्स चतुन्नं पादानं हेट्ठा ठपेसि, द्वे मेण्डके कारापेत्वा पादपीठकाय हेट्ठा ठपेसि, छ सुवण्णमेण्डके कारापेत्वा मण्डपं परिक्खिपेन्तो ठपेसि. धम्मासनं पठमं सुत्तमयेहि रज्जुकेहि वायापेत्वा मज्झे सुवण्णसुत्तमयेहि उपरि मुत्तमयेहि सुत्तेहि वायापेसि. तस्स चन्दनमयो अपस्सयो अहोसि. एवं कुञ्जरसालं निट्ठापेत्वा सालामहं करोन्तो अट्ठसट्ठीहि भिक्खुसतसहस्सेहि सद्धिं सत्थारं निमन्तेत्वा चत्तारो मासे दानं दत्वा ओसानदिवसे तिचीवरं अदासि. तत्थ सङ्घनवकस्स सतसहस्सग्घनिकं पापुणि. एवं विपस्सीबुद्धकाले पुञ्ञकम्मं कत्वा ततो चुतो देवेसु च मनुस्सेसु च संसरन्तो इमस्मिं भद्दकप्पे बाराणसियं महाभोगकुले निब्बत्तित्वा बाराणसिसेट्ठि नाम अहोसि. सो एकदिवसं राजूपट्ठानं गच्छन्तो पुरोहितं दिस्वा “किं, आचरिय, नक्खत्तमुहुत्तं, उपधारेथा”ति आह. आम, उपधारेमि, किं अञ्ञं अम्हाकं कम्मन्ति. तेन हि कीदिसं जनपदचारित्तन्ति? एकं भयं भविस्सतीति. किं भयं नामाति? छातकभयं सेट्ठीति. कदा भविस्सतीति? इतो तिण्णं संवच्छरानं अच्चयेनाति. तं सुत्वा सेट्ठि बहुं कसिकम्मं कारेत्वा गेहे विज्जमानधनेनापि धञ्ञमेव गहेत्वा अड्ढतेरसानि कोट्ठसतानि कारेत्वा सब्बकोट्ठके वीहीहि परिपूरेसि. कोट्ठेसु अप्पहोन्तेसु चाटि-आदीनि पूरेत्वा अवसेसं भूमियं आवाटे कत्वा निखणि. निधानावसेसं मत्तिकाय सद्धिं मद्दित्वा भित्तियो लिम्पापेसि. सो अपरेन समयेन छातकभये सम्पत्ते यथानिक्खित्तं धञ्ञं परिभुञ्जन्तो कोट्ठेसु च चाटि-आदीसु च निक्खित्तधञ्ञे परिक्खीणे परिजने पक्कोसापेत्वा आह– “गच्छथ, ताता, पब्बतपादं पविसित्वा जीवन्ता सुभिक्खकाले मम सन्तिकं आगन्तुकामा आगच्छथ, अनागन्तुकामा तत्थ तत्थेव जीवथा”ति. ते रोदमाना अस्सुमुखा हुत्वा सेट्ठिं वन्दित्वा खमापेत्वा सत्ताहं निसीदित्वा तथा अकंसु. तस्स पन सन्तिके वेय्यावच्चकरो एकोव पुण्णो नाम दासो ओहीयि, तेन सद्धिं सेट्ठिजाया सेट्ठिपुत्तो सेट्ठिसुणिसाति पञ्चेव जना अहेसुं. ते भूमियं आवाटेसु निहितधञ्ञेपि परिक्खीणे भित्तिमत्तिकं पातेत्वा तेमेत्वा ततो लद्धधञ्ञेन यापयिंसु. अथस्स जाया छातके अवत्थरन्ते मत्तिकाय खीयमानाय भित्तिपादेसु अवसिट्ठमत्तिकं पातेत्वा तेमेत्वा अड्ढाळ्हकमत्तं वीहिं लभित्वा कोट्टेत्वा एकं तण्डुलनाळिं गहेत्वा “छातककाले चोरा बहू होन्ती”ति चोरभयेन एकस्मिं कुटे पक्खिपित्वा पिदहित्वा भूमियं निखणित्वा ठपेसि. अथ नं सेट्ठि राजूपट्ठानतो आगन्त्वा आह– “भद्दे, छातोम्हि, अत्थि किञ्ची”ति. सा विज्जमानं “नत्थी”ति अवत्वा “एका तण्डुलनाळि अत्थी”ति आह. “कहं सा”ति? “चोरभयेन मे निखणित्वा ठपिता”ति. “तेन हि नं उद्धरित्वा किञ्चि पचाही”ति. “सचे यागुं पचिस्सामि, द्वे वारे लभिस्सति. सचे भत्तं पचिस्सामि, एकवारमेव लभिस्सति, किं पचामि, सामी”ति आह. “अम्हाकं अञ्ञो पच्चयो नत्थि, भत्तं भुञ्जित्वा मरिस्साम, भत्तमेव पचाही”ति. सा भत्तं पचित्वा पञ्च कोट्ठासे कत्वा सेट्ठिनो कोट्ठासं वड्ढेत्वा पुरतो ठपेसि. तस्मिं खणे गन्धमादनपब्बते पच्चेकबुद्धो समापत्तितो वुट्ठाति. अन्तोसमापत्तियं किर समापत्तिबलेन जिघच्छा न बाधति. समापत्तितो वुट्ठितानं पन बलवती हुत्वा उदरपटलं डय्हन्ती विय उप्पज्जति. तस्मा ते लभनट्ठानं ओलोकेत्वा गच्छन्ति. तं दिवसञ्च तेसं दानं दत्वा सेनापतिट्ठानादीसु अञ्ञतरसम्पत्तिं लभन्ति. तस्मा सोपि दिब्बेन चक्खुना ओलोकेन्तो “सकलजम्बुदीपे छातकभयं उप्पन्नं, सेट्ठिगेहे च पञ्चन्नं जनानं नाळिकोदनोव पक्को, सद्धा नु खो एते, सक्खिस्सन्ति वा मम सङ्गहं कातुन्”ति तेसं सद्धभावञ्च सङ्गहं कातुं समत्थभावञ्च दिस्वा पत्तचीवरमादाय महासेट्ठिस्स पुरतो द्वारे ठितमेव अत्तानं दस्सेसि. सो तं दिस्वा पसन्नचित्तो “पुब्बेपि मया दानस्स अदिन्नत्ता एवरूपं छातकं दिट्ठं, इदं खो पन भत्तं मं एकदिवसमेव रक्खेय्य. अय्यस्स पन दिन्नं अनेकासु कप्पकोटीसु मम हितसुखावहं भविस्सती”ति तं भत्तपातिं अपनेत्वा पच्चेकबुद्धं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा गेहं पवेसेत्वा आसने निसिन्नस्स पादे धोवित्वा सुवण्णपादपीठे ठपेत्वा भत्तपातिमादाय पच्चेकबुद्धस्स पत्ते ओकिरि. उपड्ढावसेसे भत्ते पच्चेकबुद्धो हत्थेन पत्तं पिदहि. अथ नं, “भन्ते, एकाय तण्डुलनाळिया पञ्चन्नं जनानं पक्क-ओदनस्स अयं एको कोट्ठासो, इमं द्विधा कातुं न सक्का. मा मय्हं इधलोके सङ्गहं करोथ, अहं निरवसेसं दातुकामोम्ही”ति वत्वा सब्बं भत्तमदासि. दत्वा च पन पत्थनं पट्ठपेसि, “मा, भन्ते, पुन निब्बत्तनिब्बत्तट्ठाने एवरूपं छातकभयं अद्दसं, इतो पट्ठाय सकलजम्बुदीपवासीनं बीजभत्तं दातुं समत्थो भवेय्यं, सहत्थेन कम्मं कत्वा जीविकं न कप्पेय्यं, अड्ढतेरस कोट्ठसतानि सोधापेत्वा सीसं न्हायित्वा तेसं द्वारे निसीदित्वा उद्धं ओलोकितक्खणेयेव मे रत्तसालिधारा पतित्वा सब्बकोट्ठे पूरेय्युं. निब्बत्तनिब्बत्तट्ठाने च अयमेव भरिया, अयमेव पुत्तो, अयमेव सुणिसा, अयमेव दासो होतू”ति. भरियापिस्स “मम सामिके जिघच्छाय पीळियमाने न सक्का मया भुञ्जितुन्”ति चिन्तेत्वा अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, “भन्ते, इदानि निब्बत्तनिब्बत्तट्ठाने एवरूपं छातकभयं न पस्सेय्यं, भत्तथालिकं पुरतो कत्वा सकलजम्बुदीपवासीनं भत्तं देन्तियापि च मे याव न उट्ठहिस्सामि, ताव गहितगहितट्ठानं पूरितमेव होतु. अयमेव सामिको, अयमेव पुत्तो, अयमेव सुणिसा, अयमेव दासो होतू”ति. पुत्तोपिस्स अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, “भन्ते, इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, एकञ्च मे सहस्सथविकं गहेत्वा सकलजम्बुदीपवासीनं कहापणं देन्तस्सापि अयं सहस्सथविका परिपुण्णाव होतु, इमेयेव मातापितरो होन्तु, अयं भरिया, अयं दासो होतू”ति. सुणिसापिस्स अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि, “इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, एकञ्च मे धञ्ञपिटकं पुरतो ठपेत्वा सकलजम्बुदीपवासीनं बीजभत्तं देन्तियापि खीणभावो मा पञ्ञायित्थ, निब्बत्तनिब्बत्तट्ठाने इमेयेव ससुरा होन्तु, अयमेव सामिको, अयमेव दासो होतू”ति. दासोपि अत्तनो कोट्ठासं पच्चेकबुद्धस्स दत्वा पत्थनं पट्ठपेसि “इतो पट्ठाय एवरूपं छातकभयं न पस्सेय्यं, सब्बे इमे सामिका होन्तु, कसन्तस्स च मे इतो तिस्सो, एत्तो तिस्सो, मज्झे एकाति दारु-अम्बणमत्ता सत्त सत्त सीतायो गच्छन्तू”ति. सो तं दिवसं सेनापतिट्ठानं पत्थेत्वा लद्धुं समत्थोपि सामिकेसु सिनेहेन “इमेयेव मे सामिका होन्तू”ति पत्थनं पट्ठपेसि. पच्चेकबुद्धो सब्बेसम्पि वचनावसाने “एवं होतू”ति वत्वा–
“इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा.
“इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, मणि जोतिरसो यथा”ति.–
पच्चेकबुद्धगाथाहि अनुमोदनं कत्वा “मया इमेसं चित्तं पसादेतुं वट्टती”ति चिन्तेत्वा “याव गन्धमादनपब्बता इमे मं पस्सन्तू”ति अधिट्ठहित्वा पक्कामि. तेपि ओलोकेत्वाव अट्ठंसु. सो गन्त्वा तं भत्तं पञ्चहि पच्चेकबुद्धसतेहि सद्धिं संविभजि. तं तस्सानुभावेन सब्बेसम्पि पहोति. ते ओलोकेन्तायेव अट्ठंसु. अतिक्कन्ते पन मज्झन्हिके सेट्ठिभरिया उक्खलिं धोवित्वा पिदहित्वा ठपेसि. सेट्ठिपि जिघच्छाय पीळितो निपज्जित्वा निद्दं ओक्कमि. सो सायन्हे पबुज्झित्वा भरियं आह– “भद्दे, अतिविय छातोम्हि, अत्थि नु खो उक्खलिया तले झामकसित्थानी”ति. सा धोवित्वा उक्खलिया ठपितभावं जानन्तीपि “नत्थी”ति अवत्वा “उक्खलिं विवरित्वा आचिक्खिस्सामी”ति उट्ठाय उक्खलिमूलं गन्त्वा उक्खलिं विवरि, तावदेव सुमनमकुलसदिसवण्णस्स भत्तस्स पूरा उक्खलि पिधानं उक्खिपित्वा अट्ठासि. सा तं दिस्वाव पीतिया फुट्ठसरीरा सेट्ठिं आह– “उट्ठेहि, सामि, अहं उक्खलिं धोवित्वा पिदहिं, सा पन सुमनमकुलसदिसवण्णस्स भत्तस्स पूरा, पुञ्ञानि नाम कत्तब्बरूपानि, दानं नाम कत्तब्बयुत्तकं. उट्ठेहि, सामि, भुञ्जस्सू”ति. सा द्विन्नं पितापुत्तानं भत्तं अदासि. तेसु सुत्वा उट्ठितेसु सुणिसाय सद्धिं निसीदित्वा भुञ्जित्वा पुण्णस्स भत्तं अदासि. गहितगहितट्ठानं न खीयति, कटच्छुना सकिं गहितट्ठानमेव पञ्ञायति. तंदिवसमेव कोट्ठादयो पुब्बे पूरितनियामेनेव पुन पूरयिंसु. “सेट्ठिस्स गेहे भत्तं उप्पन्नं, बीजभत्तेहि अत्थिका आगन्त्वा गण्हन्तू”ति नगरे घोसनं कारेसि. मनुस्सा तस्स गेहतो बीजभत्तं गण्हिंसु. सकलजम्बुदीपवासिनो तं निस्साय जीवितं लभिंसुयेव. सो ततो चुतो देवलोके निब्बत्तित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे भद्दियनगरे सेट्ठिकुले निब्बत्ति. भरियापिस्स महाभोगकुले निब्बत्तित्वा वयप्पत्ता तस्सेव गेहं अगमासि. तस्स तं पुब्बकम्मं निस्साय पच्छागेहे पुब्बे वुत्तप्पकारा मेण्डका उट्ठहिंसु. पुत्तोपि नेसं पुत्तोव, सुणिसा सुणिसाव, दासो दासोव अहोसि. अथेकदिवसं सेट्ठि अत्तनो पुञ्ञं वीमंसितुकामो अड्ढतेरसानि कोट्ठसतानि सोधापेत्वा सीसं न्हातो द्वारे निसीदित्वा उद्धं ओलोकेसि. सब्बानिपि वुत्तप्पकारानं रत्तसालीनं पूरयिंसु. सो सेसानम्पि पुञ्ञानि वीमंसितुकामो भरियञ्च पुत्तादयो च “तुम्हाकम्पि पुञ्ञानि वीमंसिस्सथा”ति आह. अथस्स भरिया सब्बालङ्कारेहि अलङ्करित्वा महाजनस्स पस्सन्तस्सेव तण्डुले मिनापेत्वा तेहि भत्तं पचापेत्वा द्वारकोट्ठके पञ्ञत्तासने निसीदित्वा सुवण्णकटच्छुं आदाय “भत्तेन अत्थिका आगच्छन्तू”ति घोसापेत्वा आगतागतानं उपनीतभाजनानि पूरेत्वा अदासि. सकलदिवसम्पि देन्तिया कटच्छुना गहितट्ठानमेव पञ्ञायति. तस्सा पन पुरिमबुद्धानम्पि भिक्खुसङ्घस्स वामहत्थेन उक्खलिं दक्खिणहत्थेन कटच्छुं गहेत्वा एवमेव पत्ते पूरेत्वा भत्तस्स दिन्नत्ता वामहत्थतलं पूरेत्वा पदुमलक्खणं निब्बत्ति, दक्खिणहत्थतलं पूरेत्वा चन्दलक्खणं निब्बत्ति. यस्मा पन वामहत्थतो धम्मकरणं आदाय भिक्खुसङ्घस्स उदकं परिस्सावेत्वा ददमाना अपरापरं विचरि, तेनस्सा दक्खिणपादतलं पूरेत्वा चन्दलक्खणं निब्बत्ति, वामपादतलं पूरेत्वा पदुमलक्खणं निब्बत्ति. तस्सा इमिना कारणेन चन्दपदुमाति नामं करिंसु. पुत्तोपिस्स सीसं न्हातो सहस्सथविकं आदाय “कहापणेहि अत्थिका आगच्छन्तू”ति वत्वा आगतागतानं गहितभाजनानि पूरेत्वा अदासि. थविकाय कहापणसहस्सं अहोसियेव. सुणिसापिस्स सब्बालङ्कारेहि अलङ्करित्वा वीहिपिटकं आदाय आकासङ्गणे निसिन्ना “बीजभत्तेहि अत्थिका आगच्छन्तू”ति वत्वा आगतागतानं गहितभाजनानि पूरेत्वा अदासि. पिटकं यथापूरितमेव अहोसि. दासोपिस्स सब्बालङ्कारेहि अलङ्करित्वा सुवण्णयुगेसु सुवण्णयोत्तेहि गोणे योजेत्वा सुवण्णपतोदयट्ठिं आदाय द्विन्नं गोणानं गन्धपञ्चङ्गुलिकानि दत्वा विसाणेसु सुवण्णकोसके पटिमुञ्चित्वा खेत्तं गन्त्वा पाजेसि. इतो तिस्सो, एत्तो तिस्सो, मज्झे एकाति सत्त सीता भिज्जित्वा अगमंसु. जम्बुदीपवासिनो भत्तबीजहिरञ्ञसुवण्णादीसु यथारुचितं सेट्ठिगेहतोयेव गण्हिंसु. इमे पञ्च महापुञ्ञा. एवं महानुभावो सेट्ठि “सत्था किर आगतो”ति सुत्वा “सत्थु पच्चुग्गमनं करिस्सामी”ति निक्खमन्तो अन्तरामग्गे तित्थिये दिस्वा तेहि “कस्मा तं, गहपति, किरियवादो समानो अकिरियवादस्स समणस्स गोतमस्स सन्तिकं गच्छसी”ति निवारियमानोपि तेसं वचनं अनादियित्वा गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि अथस्स सत्था अनुपुब्बिं कथं कथेसि. सो देसनावसाने सोतापत्तिफलं पत्वा सत्थु तित्थियेहि अवण्णं वत्वा अत्तनो निवारितभावं आरोचेसि. अथ नं सत्था, “गहपति, इमे सत्ता नाम महन्तम्पि अत्तनो दोसं न पस्सन्ति, अविज्जमानम्पि परेसं दोसं विज्जमानं कत्वा तत्थ तत्थ भुसं विय ओपुनन्ती”ति वत्वा इमं गाथमाह– 252. “सुदस्सं वज्जमञ्ञेसं, अत्तनो पन दुद्दसं;
परेसञ्हि सो वज्जानि, ओपुनाति यथा भुसं;
अत्तनो पन छादेति, कलिंव कितवा सठो”ति.
तत्थ सुदस्सं वज्जन्ति परस्स अणुमत्तम्पि वज्जं खलितं सुदस्सं सुखेनेव पस्सितुं सक्का, अत्तनो पन अतिमहन्तम्पि दुद्दसं. परेसं हीति तेनेव कारणेन सो पुग्गलो सङ्घमज्झादीसु परेसं वज्जानि उच्चट्ठाने ठपेत्वा भुसं ओपुनन्तो विय ओपुनाति. कलिंव कितवा सठोति एत्थ सकुणेसु अपरज्झनभावेन अत्तभावो कलि नाम, साखभङ्गादिकं पटिच्छादनं कितवा नाम, साकुणिको सठो नाम. यथा सकुणलुद्दको सकुणे गहेत्वा मारेतुकामो कितवा विय अत्तभावं पटिच्छादेति, एवं अत्तनो वज्जं छादेतीति अत्थो. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
मेण्डकसेट्ठिवत्थु दसमं.