8. एक-अनागामित्थेरवत्थु
छन्दजातोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो एकं अनागामित्थेरं आरब्भ कथेसि. एकदिवसञ्हि तं थेरं सद्धिविहारिका पुच्छिंसु अत्थि पन वो, भन्ते, विसेसाधिगमोति. थेरो अनागामिफलं नाम गहट्ठापि पापुणन्ति, अरहत्तं पत्तकालेयेव तेहि सद्धिं कथेस्सामीति हरायमानो किञ्चि अकथेत्वाव कालकतो सुद्धावासदेवलोके निब्बत्ति. अथस्स सद्धिविहारिका रोदित्वा परिदेवित्वा सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा रोदन्ताव एकमन्तं निसीदिंसु. अथ ने सत्था किं, भिक्खवे, रोदथाति आह. उपज्झायो नो, भन्ते, कालकतोति. होतु, भिक्खवे, मा चिन्तयित्थ, धुवधम्मो नामेसोति? आम, भन्ते, मयम्पि जानाम, अपिच मयं उपज्झायं विसेसाधिगमं पुच्छिम्हा, सो किञ्चि अकथेत्वाव कालकतो, तेनम्ह दुक्खिताति. सत्था, भिक्खवे, मा चिन्तयित्थ, उपज्झायेन वो अनागामिफलं पत्तं, सो गिहीपेतं पापुणन्ति, अरहत्तं पत्वाव नेसं कथेस्सामीति हरायन्तो तुम्हाकं किञ्चि अकथेत्वा कालं कत्वा सुद्धावासे निब्बत्तो, अस्सासथ, भिक्खवे, उपज्झायो वो कामेसु अप्पटिबद्धचित्ततं पत्तोति वत्वा इमं गाथमाह 218. छन्दजातो अनक्खाते, मनसा च फुटो सिया;
कामेसु च अप्पटिबद्धचित्तो, उद्धंसोतोति वुच्चतीति.
तत्थ छन्दजातोति कत्तुकामतावसेन जातछन्दो उस्साहपत्तो. अनक्खातेति निब्बाने. तञ्हि असुकेन कतं वा नीलादीसु एवरूपं वाति अवत्तब्बताय अनक्खातं नाम. मनसा च फुटो सियाति हेट्ठिमेहि तीहि मग्गफलचित्तेहि फुटो पूरितो भवेय्य. अप्पटिबद्धचित्तोति अनागामिमग्गवसेन कामेसु अप्पटिबद्धचित्तो. उद्धंसोतोति एवरूपो भिक्खु अविहेसु निब्बत्तित्वा ततो पट्ठाय पटिसन्धिवसेन अकनिट्ठं गच्छन्तो उद्धंसोतोति वुच्चति, तादिसो वो उपज्झायोति अत्थो. देसनावसाने ते भिक्खू अरहत्तफले पतिट्ठहिंसु, महाजनस्सापि सात्थिका धम्मदेसना अहोसीति.
एक-अनागामित्थेरवत्थु अट्ठमं.