4. अञ्ञतरकुलदारिकावत्थु

नत्थि रागसमोति इमं धम्मदेसनं सत्था जेतवने विहरन्तो अञ्ञतरं कुलदारिकं आरब्भ कथेसि.
तस्सा किर मातापितरो आवाहं कत्वा मङ्गलदिवसे सत्थारं निमन्तयिंसु. सत्था भिक्खुसङ्घपरिवुतो तत्थ गन्त्वा निसीदि. सापि खो वधुका भिक्खुसङ्घस्स उदकपरिस्सावनादीनि करोन्ती अपरापरं सञ्चरति. सामिकोपिस्सा तं ओलोकेन्तो अट्ठासि. तस्स रागवसेन ओलोकेन्तस्स अन्तो किलेसो समुदाचरि. सो अञ्ञाणाभिभूतो नेव बुद्धं उपट्ठहि, न असीति महाथेरे. हत्थं पसारेत्वा “तं वधुकं गण्हिस्सामी”ति पन चित्तं अकासि. सत्था तस्सज्झासयं ओलोकेत्वा यथा तं इत्थिं न पस्सति, एवमकासि. सो अदिस्वा सत्थारं ओलोकेन्तो अट्ठासि. सत्था तस्स ओलोकेत्वा ठितकाले “कुमारक, न हि रागग्गिना सदिसो अग्गि नाम दोसकलिना सदिसो कलि नाम, खन्धपरिहरणदुक्खेन सदिसं दुक्खं नाम अत्थि, निब्बानसुखसदिसं सुखम्पि नत्थियेवा”ति वत्वा इमं गाथमाह–
202. “नत्थि रागसमो अग्गि, नत्थि दोससमो कलि;
नत्थि खन्धसमा दुक्खा, नत्थि सन्तिपरं सुखन्”ति.
तत्थ नत्थि रागसमोति धूमं वा जालं वा अङ्गारं वा अदस्सेत्वा अन्तोयेव झापेत्वा भस्ममुट्ठिं कातुं समत्थो रागेन समो अञ्ञो अग्गि नाम नत्थि. कलीति दोसेन समो अपराधोपि नत्थि. खन्धसमाति खन्धेहि समा. यथा परिहरियमाना खन्धा दुक्खा, एवं अञ्ञं दुक्खं नाम नत्थि. सन्तिपरन्ति निब्बानतो उत्तरिं अञ्ञं सुखम्पि नत्थि. अञ्ञञ्हि सुखं सुखमेव, निब्बानं परमसुखन्ति अत्थो.
देसनावसाने कुमारिका च कुमारको च सोतापत्तिफले पतिट्ठहिंसु. तस्मिं समये भगवा तेसं अञ्ञमञ्ञं दस्सनाकारं अकासीति.

अञ्ञतरकुलदारिकावत्थु चतुत्थं.