4. आनन्दत्थेरपञ्हवत्थु
सब्बपापस्स अकरणन्ति इमं धम्मदेसनं सत्था जेतवने विहरन्तो आनन्दत्थेरस्स पञ्हं आरब्भ कथेसि. थेरो किर दिवाट्ठाने निसिन्नो चिन्तेसि– “सत्थारा सत्तन्नं बुद्धानं मातापितरो आयुपरिच्छेदो बोधि सावकसन्निपातो अग्गसावकसन्निपातो अग्गसावक-उपट्ठाकोति इदं सब्बं कथितं, उपोसथो पन अकथितो, किं नु खो तेसम्पि अयमेव उपोसथो, अञ्ञो”ति? सो सत्थारं उपसङ्कमित्वा तमत्थं पुच्छि. यस्मा पन तेसं बुद्धानं कालभेदोव अहोसि, न कथाभेदो. विपस्सी सम्मासम्बुद्धो हि सत्तमे सत्तमे संवच्छरे उपोसथं अकासि. एकदिवसं दिन्नोवादोयेव हिस्स सत्तन्नं संवच्छरानं अलं होति. सिखी चेव वेस्सभू च छट्ठे छट्ठे संवच्छरे उपोसथं करिंसु, ककुसन्धो कोणागमनो च संवच्छरे संवच्छरे. कस्सपदसबलो छट्ठे छट्ठे मासे उपोसथं अकासि. एकदिवसं दिन्नोवादो एव हिस्स छन्नं मासानं अलं अहोसि. तस्मा सत्था तेसं इमं कालभेदं आरोचेत्वा “ओवादगाथा पन नेसं इमायेवा”ति वत्वा सब्बेसं एकमेव उपोसथं आवि करोन्तो इमा गाथा अभासि– 183. “सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा;
सचित्तपरियोदपनं, एतं बुद्धान सासनं.
184. “खन्ती परमं तपो तितिक्खा,
निब्बानं परमं वदन्ति बुद्धा;
न हि पब्बजितो परूपघाती,
न समणो होति परं विहेठयन्तो.
185. “अनूपवादो अनूपघातो, पातिमोक्खे च संवरो;
मत्तञ्ञुता च भत्तस्मिं, पन्तञ्च सयनासनं;
अधिचित्ते च आयोगो, एतं बुद्धान सासनन्”ति.
तत्थ सब्बपापस्साति सब्बस्स अकुसलकम्मस्स. उपसम्पदाति अभिनिक्खमनतो पट्ठाय याव अरहत्तमग्गा कुसलस्स उप्पादनञ्चेव उप्पादितस्स च भावना. सचित्तपरियोदपनन्ति पञ्चहि नीवरणेहि अत्तनो चित्तस्स वोदापनं. एतं बुद्धान सासनन्ति सब्बबुद्धानं अयमनुसिट्ठि. खन्तीति या एसा तितिक्खासङ्खाता खन्ती नाम, इदं इमस्मिं सासने परमं उत्तमं तपो. निब्बानं परमं वदन्ति बुद्धाति बुद्धा च पच्चेकबुद्धा च अनुबुद्धा चाति इमे तयो बुद्धा निब्बानं उत्तमन्ती वदन्ति. न हि पब्बजितोति पाणि-आदीहि परं अपहनन्तो विहेठेन्तो परूपघाती पब्बजितो नाम न होति. न समणोति वुत्तनयेनेव परं विहेठयन्तो समणोपि न होतियेव अनूपवादोति अनूपवादनञ्चेव अनूपवादापनञ्च. अनूपघातोति अनूपघातनञ्चेव अनूपघातापनञ्च पातिमोक्खेति जेट्ठकसीले. संवरोति पिदहनं. मत्तञ्ञुताति मत्तञ्ञुभावो पमाणजाननं. पन्तन्ति विवित्तं. अधिचित्तेति अट्ठसमापत्तिसङ्खाते अधिचित्ते. आयोगोति पयोगकरणं. एतन्ति एतं सब्बेसं बुद्धानं सासनं. एत्थ हि अनूपवादेन वाचसिकं सीलं कथितं, अनूपघातेन कायिकसीलं, “पातिमोक्खे च संवरो”ति सीलं कथितं, अनूपघातेन कायिकसीलं, “पातिमोक्खे च संवरो”ति इमिना पातिमोक्खसीलञ्चेव इन्द्रियसंवरञ्च, मत्तञ्ञुताय आजीवपारिसुद्धि चेव पच्चयसन्निसितसीलञ्च, पन्तसेनासनेन सप्पायसेनासनं, अधिचित्तेन अट्ठ समापत्तियो. एवं इमाय गाथाय तिस्सोपि सिक्खा कथिता एव होन्तीति. देसनावसाने बहू सोतापत्तिफलादीनि पापुणिंसूति.
आनन्दत्थेरपञ्हवत्थु चतुत्थं.